बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

भाषाणां व्याख्यानदानम्भाषाविधानां दानम्आत्मानां विवेकस्य दानम्भविष्यद्वाणीयाः दानम्चिकित्सायाः उपहाराःविज्ञानस्य उपहारः शब्दःप्रज्ञावचनस्य दानम्जीवने प्रयोजनं अन्वेष्टुम्मन्दिररूपेण शरीरस्य पालनं कुरुतआज्ञानां महत्त्वम्निश्छलः पश्चात्तापःभावनात्मक वेदना निवारणधैर्यस्य महत्त्वम्आध्यात्मिक अपरिपक्वताव्यक्तिगत परिवर्तनअन्धकारःसत्यं वञ्चनं च विवेच्यताम्ईश्वरेण सह मेलनं कुरुतक्रसस्य अर्थःअस्माकं अस्तित्वस्य प्रयोजनम्श्रद्धायाः दानम्पापविषयेनरकस्य विषयेप्रलोभनस्य विषयेव्याप्तःपश्चात्तापःआत्मानः विषयेस्वेच्छाबाइबिलस्य प्रेरणाअमरात्मनः विषयेआध्यात्मिक वरदानभाषासु वदन्पातालःआध्यात्मिक परिपक्वताव्यक्तिगत परिवर्तनश्रमस्वप्नानिसंशयःहस्तनिक्षेपणम्ख्रीष्टेन सह साझेदारीराक्षसाःआध्यात्मिक उष्णताउपदेशःउत्पीडनभिन्नः भवतु

उपवर्ग

58 आत्मायाः विषये बाइबिलस्य श्लोकाः

भवतः आत्मने ईश्वरेण अनन्तया करुणया दत्तः। तेन सह घनिष्ठसम्बन्धं कर्तुम् एव आत्मदर्शनम्। ईश्वरस्य वचनम् अस्मान् शिक्षयति यत् आत्मा प्राणः अस्ति, अस्माकं मानवीयस्वभावस्य भागः च। एषः एव जीविनः प्रथमगुणः। "तदा परमेश्वरः भूमि-रजसा मनुष्यं निर्मितवान्, तस्य नासिकयोः जीवन-वायुं प्रविष्टवान्, अतः मनुष्यः जीवितः अभवत्" (उत्पत्तिः २:७) इति। अतः वयं सर्वे, स्त्री वा पुरुषः वा, ईश्वरस्य सान्निध्ये पूर्णतां प्राप्तुं जीवितुं आहूताः स्मः।

ईश्वरस्य आत्मनः अलौकिकश्वासात् एव आत्मनः उत्पत्तिः जाता (उत्पत्तिः २:७)। वक्तुं शक्यते यत् आत्मा आध्यात्मिकः, जीवन् च अस्ति यतः सः ईश्वरात् प्रभवति। सः प्राकृतिकः अपि अस्ति यतः सः शरीरेण प्रकटितः भवति। स्मर्तव्यं यत् अस्माकं सर्वेषां आत्मानम् ईश्वरस्य आत्मना सह संयुक्तं, सर्वप्रकारकेभ्यः अपि मलिनेभ्यः मुक्तं च कर्तुं प्रयत्नः करणीयः। पवित्रतया जीवितुं आवश्यकम् अस्ति येन अस्मात् भूमण्डलात् प्रस्थानदिने अस्माकं आत्मा स्वर्गलोके, यत्र अस्माकं प्रभुः यीशुः अस्ति, अनन्तकालं यापयितुं शक्नुयात्। ईश्वरः न इच्छति यत् अस्माकं आत्मानः नष्टाः भवेयुः। आत्मनः फलेषु चलेम, शरीरस्य कार्याणि मा पूरयाम, तदा ख्रीष्टेन सह स्वर्गीयेषु स्थानेषु उपविश्य मोक्षं प्राप्स्यामः।


मार्क 8:36

अपरञ्च मनुजः सर्व्वं जगत् प्राप्य यदि स्वप्राणं हारयति तर्हि तस्य को लाभः?

याकूब 5:20

तर्हि यो जनः पापिनं विपथभ्रमणात् परावर्त्तयति स तस्यात्मानं मृत्युत उद्धरिष्यति बहुपापान्यावरिष्यति चेति जानातु।

मत्ती 10:28

ये कायं हन्तुं शक्नुवन्ति नात्मानं, तेभ्यो मा भैष्ट; यः कायात्मानौ निरये नाशयितुं, शक्नोति, ततो बिभीत।

मत्ती 22:37

ततो यीशुरुवाच, त्वं सर्व्वान्तःकरणैः सर्व्वप्राणैः सर्व्वचित्तैश्च साकं प्रभौ परमेश्वरे प्रीयस्व,

मत्ती 16:26

मानुषो यदि सर्व्वं जगत् लभते निजप्रणान् हारयति, तर्हि तस्य को लाभः? मनुजो निजप्राणानां विनिमयेन वा किं दातुं शक्नोति?

3 योहन 1:2

हे प्रिय, तवात्मा यादृक् शुभान्वितस्तादृक् सर्व्वविषये तव शुभं स्वास्थ्यञ्च भूयात्।

मार्क 8:36-37

अपरञ्च मनुजः सर्व्वं जगत् प्राप्य यदि स्वप्राणं हारयति तर्हि तस्य को लाभः?

नरः स्वप्राणविनिमयेन किं दातुं शक्नोति?

प्रकाशितवाक्य 6:9

अनन्तरं पञ्चममुद्रायां तेन मोचितायाम् ईश्वरवाक्यहेतोस्तत्र साक्ष्यदानाच्च छेदितानां लोकानां देहिनो वेद्या अधो मयादृश्यन्त।

1 पतरस 1:9

स्वविश्वासस्य परिणामरूपम् आत्मनां परित्राणं लभध्वे च।

लूका 12:20

रे निर्बोध अद्य रात्रौ तव प्राणास्त्वत्तो नेष्यन्ते तत एतानि यानि द्रव्याणि त्वयासादितानि तानि कस्य भविष्यन्ति?

रोमियों 8:16

अपरञ्च वयम् ईश्वरस्य सन्ताना एतस्मिन् पवित्र आत्मा स्वयम् अस्माकम् आत्माभिः सार्द्धं प्रमाणं ददाति।

1 पतरस 2:11

हे प्रियतमाः, यूयं प्रवासिनो विदेशिनश्च लोका इव मनसः प्रातिकूल्येन योधिभ्यः शारीरिकसुखाभिलाषेभ्यो निवर्त्तध्वम् इत्यहं विनये।

मत्ती 11:28-30

हे परिश्रान्ता भाराक्रान्ताश्च लोका यूयं मत्सन्निधिम् आगच्छत, अहं युष्मान् विश्रमयिष्यामि।

अहं क्षमणशीलो नम्रमनाश्च, तस्मात् मम युगं स्वेषामुपरि धारयत मत्तः शिक्षध्वञ्च, तेन यूयं स्वे स्वे मनसि विश्रामं लप्स्यध्बे।

एतत् प्रष्टुं निजौ द्वौ शिष्यौ प्राहिणोत्।

यतो मम युगम् अनायासं मम भारश्च लघुः।

याकूब 1:21

अतो हेतो र्यूयं सर्व्वाम् अशुचिक्रियां दुष्टताबाहुल्यञ्च निक्षिप्य युष्मन्मनसां परित्राणे समर्थं रोपितं वाक्यं नम्रभावेन गृह्लीत।

इब्रानियों 4:12

ईश्वरस्य वादोऽमरः प्रभावविशिष्टश्च सर्व्वस्माद् द्विधारखङ्गादपि तीक्ष्णः, अपरं प्राणात्मनो र्ग्रन्थिमज्जयोश्च परिभेदाय विच्छेदकारी मनसश्च सङ्कल्पानाम् अभिप्रेतानाञ्च विचारकः।

1 थिस्सलुनीकियों 5:23

शान्तिदायक ईश्वरः स्वयं युष्मान् सम्पूर्णत्वेन पवित्रान् करोतु, अपरम् अस्मत्प्रभो र्यीशुख्रीष्टस्यागमनं यावद् युष्माकम् आत्मानः प्राणाः शरीराणि च निखिलानि निर्द्दोषत्वेन रक्ष्यन्तां।

कुलुस्सियों 3:2

पार्थिवविषयेषु न यतमाना ऊर्द्ध्वस्थविषयेषु यतध्वं।

प्रकाशितवाक्य 20:4

अनन्तरं मया सिंहासनानि दृष्टानि तत्र ये जना उपाविशन् तेभ्यो विचारभारो ऽदीयत; अनन्तरं यीशोः साक्ष्यस्य कारणाद् ईश्वरवाक्यस्य कारणाच्च येषां शिरश्छेदनं कृतं पशोस्तदीयप्रतिमाया वा पूजा यै र्न कृता भाले करे वा कलङ्को ऽपि न धृतस्तेषाम् आत्मानो ऽपि मया दृष्टाः, ते प्राप्तजीवनास्तद्वर्षसहस्रं यावत् ख्रीष्टेन सार्द्धं राजत्वमकुर्व्वन्।

2 कुरिन्थियों 5:1

अपरम् अस्माकम् एतस्मिन् पार्थिवे दूष्यरूपे वेश्मनि जीर्णे सतीश्वरेण निर्म्मितम् अकरकृतम् अस्माकम् अनन्तकालस्थायि वेश्मैकं स्वर्गे विद्यत इति वयं जानीमः।

मत्ती 5:3

अभिमानहीना जना धन्याः, यतस्ते स्वर्गीयराज्यम् अधिकरिष्यन्ति।

गलातियों 5:16

अहं ब्रवीमि यूयम् आत्मिकाचारं कुरुत शारीरिकाभिलाषं मा पूरयत।

फिलिप्पियों 1:21-23

यतो मम जीवनं ख्रीष्टाय मरणञ्च लाभाय।

किन्तु यदि शरीरे मया जीवितव्यं तर्हि तत् कर्म्मफलं फलिष्यति तस्मात् किं वरितव्यं तन्मया न ज्ञायते।

द्वाभ्याम् अहं सम्पीड्ये, देहवासत्यजनाय ख्रीष्टेन सहवासाय च ममाभिलाषो भवति यतस्तत् सर्व्वोत्तमं।

इफिसियों 2:1

पुरा यूयम् अपराधैः पापैश्च मृताः सन्तस्तान्याचरन्त इहलोकस्य संसारानुसारेणाकाशराज्यस्याधिपतिम्

ईश्वरस्य प्रार्थना

हे भगवन् अनन्त, महाप्रतापी च भवान्! प्रभो, मम आत्मा त्वां स्तौति, त्वां च आशिषा प्रयदाति। कृपया कटाक्षेण मम आत्मानं पातालाद् उद्धृत्य रक्षितवान् असि, तस्मै ते कृतज्ञतां ज्ञापयामि। मम शरीरं, आत्मानं, चेतनां च स्वीकृत्य पालय। पवित्रात्मनः क्षुधा तृषा च मयि उत्पद्यताम्, यथा प्रतिदिनं भवतः सान्निध्ये आनन्दं अनुभवामि। भवान् मम रक्षकः, मम आत्मनः परिपालकः च असि, तस्मै धन्यवादः। दक्षिणहस्तेन मां धारयन् "मा भैषीः" इति वदसि। भवतः वचनम् अस्ति, "भगवन्तं स्वेश्वरं सर्वहृदयेन, सर्वात्मना, सर्वबुद्ध्या च प्रेम कुर्यात्"। हे पितः, मम सर्वान् आत्मिकविक्षोभान् दूरीकुरु, यथा सर्वदा भवतः पवित्रं नाम गौरवास्पदं करोमि, भवतः करुणाय कृतज्ञश्च भवामि। हे प्रभो येशो, तान् बद्धात्मान् अपि स्मरामि ये शत्रोः मायाजालैः, संसारचिन्ताभिः, विषयसुखैश्च विचलिताः सन्ति। भवतः वचनम् अस्ति, "यदि मनुष्यः सर्वं जगत् प्राप्नोति, स्वात्मानं तु पश्यति, तर्हि तस्य किं लाभः?" हे दयालु येशो, तेषाम् आत्मानः शत्रोः प्रपञ्चात् मोचय। तेषां आध्यात्मिकनयनकर्णौ उद्घाटय यथा भवान् एव तेषां प्रभुः, तेषां जीवनस्य उद्धारकः च इति बोधं प्राप्नुयुः। येशोः नाम्नि। आमेन्।

उपवर्ग

भाषाणां व्याख्यानदानम्भाषाविधानां दानम्आत्मानां विवेकस्य दानम्भविष्यद्वाणीयाः दानम्चिकित्सायाः उपहाराःविज्ञानस्य उपहारः शब्दःप्रज्ञावचनस्य दानम्जीवने प्रयोजनं अन्वेष्टुम्मन्दिररूपेण शरीरस्य पालनं कुरुतआज्ञानां महत्त्वम्निश्छलः पश्चात्तापःभावनात्मक वेदना निवारणधैर्यस्य महत्त्वम्आध्यात्मिक अपरिपक्वताव्यक्तिगत परिवर्तनअन्धकारःसत्यं वञ्चनं च विवेच्यताम्ईश्वरेण सह मेलनं कुरुतक्रसस्य अर्थःअस्माकं अस्तित्वस्य प्रयोजनम्श्रद्धायाः दानम्पापविषयेनरकस्य विषयेप्रलोभनस्य विषयेव्याप्तःपश्चात्तापःआत्मानः विषयेस्वेच्छाबाइबिलस्य प्रेरणाअमरात्मनः विषयेआध्यात्मिक वरदानभाषासु वदन्पातालःआध्यात्मिक परिपक्वताव्यक्तिगत परिवर्तनश्रमस्वप्नानिसंशयःहस्तनिक्षेपणम्ख्रीष्टेन सह साझेदारीराक्षसाःआध्यात्मिक उष्णताउपदेशःउत्पीडनभिन्नः भवतु