भवतः आत्मने ईश्वरेण अनन्तया करुणया दत्तः। तेन सह घनिष्ठसम्बन्धं कर्तुम् एव आत्मदर्शनम्। ईश्वरस्य वचनम् अस्मान् शिक्षयति यत् आत्मा प्राणः अस्ति, अस्माकं मानवीयस्वभावस्य भागः च। एषः एव जीविनः प्रथमगुणः। "तदा परमेश्वरः भूमि-रजसा मनुष्यं निर्मितवान्, तस्य नासिकयोः जीवन-वायुं प्रविष्टवान्, अतः मनुष्यः जीवितः अभवत्" (उत्पत्तिः २:७) इति। अतः वयं सर्वे, स्त्री वा पुरुषः वा, ईश्वरस्य सान्निध्ये पूर्णतां प्राप्तुं जीवितुं आहूताः स्मः।
ईश्वरस्य आत्मनः अलौकिकश्वासात् एव आत्मनः उत्पत्तिः जाता (उत्पत्तिः २:७)। वक्तुं शक्यते यत् आत्मा आध्यात्मिकः, जीवन् च अस्ति यतः सः ईश्वरात् प्रभवति। सः प्राकृतिकः अपि अस्ति यतः सः शरीरेण प्रकटितः भवति। स्मर्तव्यं यत् अस्माकं सर्वेषां आत्मानम् ईश्वरस्य आत्मना सह संयुक्तं, सर्वप्रकारकेभ्यः अपि मलिनेभ्यः मुक्तं च कर्तुं प्रयत्नः करणीयः। पवित्रतया जीवितुं आवश्यकम् अस्ति येन अस्मात् भूमण्डलात् प्रस्थानदिने अस्माकं आत्मा स्वर्गलोके, यत्र अस्माकं प्रभुः यीशुः अस्ति, अनन्तकालं यापयितुं शक्नुयात्। ईश्वरः न इच्छति यत् अस्माकं आत्मानः नष्टाः भवेयुः। आत्मनः फलेषु चलेम, शरीरस्य कार्याणि मा पूरयाम, तदा ख्रीष्टेन सह स्वर्गीयेषु स्थानेषु उपविश्य मोक्षं प्राप्स्यामः।
तर्हि यो जनः पापिनं विपथभ्रमणात् परावर्त्तयति स तस्यात्मानं मृत्युत उद्धरिष्यति बहुपापान्यावरिष्यति चेति जानातु।
ये कायं हन्तुं शक्नुवन्ति नात्मानं, तेभ्यो मा भैष्ट; यः कायात्मानौ निरये नाशयितुं, शक्नोति, ततो बिभीत।
ततो यीशुरुवाच, त्वं सर्व्वान्तःकरणैः सर्व्वप्राणैः सर्व्वचित्तैश्च साकं प्रभौ परमेश्वरे प्रीयस्व,
मानुषो यदि सर्व्वं जगत् लभते निजप्रणान् हारयति, तर्हि तस्य को लाभः? मनुजो निजप्राणानां विनिमयेन वा किं दातुं शक्नोति?
अपरञ्च मनुजः सर्व्वं जगत् प्राप्य यदि स्वप्राणं हारयति तर्हि तस्य को लाभः? नरः स्वप्राणविनिमयेन किं दातुं शक्नोति?
अनन्तरं पञ्चममुद्रायां तेन मोचितायाम् ईश्वरवाक्यहेतोस्तत्र साक्ष्यदानाच्च छेदितानां लोकानां देहिनो वेद्या अधो मयादृश्यन्त।
रे निर्बोध अद्य रात्रौ तव प्राणास्त्वत्तो नेष्यन्ते तत एतानि यानि द्रव्याणि त्वयासादितानि तानि कस्य भविष्यन्ति?
अपरञ्च वयम् ईश्वरस्य सन्ताना एतस्मिन् पवित्र आत्मा स्वयम् अस्माकम् आत्माभिः सार्द्धं प्रमाणं ददाति।
हे प्रियतमाः, यूयं प्रवासिनो विदेशिनश्च लोका इव मनसः प्रातिकूल्येन योधिभ्यः शारीरिकसुखाभिलाषेभ्यो निवर्त्तध्वम् इत्यहं विनये।
हे परिश्रान्ता भाराक्रान्ताश्च लोका यूयं मत्सन्निधिम् आगच्छत, अहं युष्मान् विश्रमयिष्यामि। अहं क्षमणशीलो नम्रमनाश्च, तस्मात् मम युगं स्वेषामुपरि धारयत मत्तः शिक्षध्वञ्च, तेन यूयं स्वे स्वे मनसि विश्रामं लप्स्यध्बे। एतत् प्रष्टुं निजौ द्वौ शिष्यौ प्राहिणोत्। यतो मम युगम् अनायासं मम भारश्च लघुः।
अतो हेतो र्यूयं सर्व्वाम् अशुचिक्रियां दुष्टताबाहुल्यञ्च निक्षिप्य युष्मन्मनसां परित्राणे समर्थं रोपितं वाक्यं नम्रभावेन गृह्लीत।
ईश्वरस्य वादोऽमरः प्रभावविशिष्टश्च सर्व्वस्माद् द्विधारखङ्गादपि तीक्ष्णः, अपरं प्राणात्मनो र्ग्रन्थिमज्जयोश्च परिभेदाय विच्छेदकारी मनसश्च सङ्कल्पानाम् अभिप्रेतानाञ्च विचारकः।
शान्तिदायक ईश्वरः स्वयं युष्मान् सम्पूर्णत्वेन पवित्रान् करोतु, अपरम् अस्मत्प्रभो र्यीशुख्रीष्टस्यागमनं यावद् युष्माकम् आत्मानः प्राणाः शरीराणि च निखिलानि निर्द्दोषत्वेन रक्ष्यन्तां।
अनन्तरं मया सिंहासनानि दृष्टानि तत्र ये जना उपाविशन् तेभ्यो विचारभारो ऽदीयत; अनन्तरं यीशोः साक्ष्यस्य कारणाद् ईश्वरवाक्यस्य कारणाच्च येषां शिरश्छेदनं कृतं पशोस्तदीयप्रतिमाया वा पूजा यै र्न कृता भाले करे वा कलङ्को ऽपि न धृतस्तेषाम् आत्मानो ऽपि मया दृष्टाः, ते प्राप्तजीवनास्तद्वर्षसहस्रं यावत् ख्रीष्टेन सार्द्धं राजत्वमकुर्व्वन्।
अपरम् अस्माकम् एतस्मिन् पार्थिवे दूष्यरूपे वेश्मनि जीर्णे सतीश्वरेण निर्म्मितम् अकरकृतम् अस्माकम् अनन्तकालस्थायि वेश्मैकं स्वर्गे विद्यत इति वयं जानीमः।
यतो मम जीवनं ख्रीष्टाय मरणञ्च लाभाय। किन्तु यदि शरीरे मया जीवितव्यं तर्हि तत् कर्म्मफलं फलिष्यति तस्मात् किं वरितव्यं तन्मया न ज्ञायते। द्वाभ्याम् अहं सम्पीड्ये, देहवासत्यजनाय ख्रीष्टेन सहवासाय च ममाभिलाषो भवति यतस्तत् सर्व्वोत्तमं।
पुरा यूयम् अपराधैः पापैश्च मृताः सन्तस्तान्याचरन्त इहलोकस्य संसारानुसारेणाकाशराज्यस्याधिपतिम्