बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

अर्पणार्थं श्लोकाः

प्रिय, दानं नाम दातृत्वम्। ईश्वरस्य दृष्टौ दानम् अतीव प्रियम्। यदा भवान् ईश्वराय दानं करोति, तदा स्मर्तव्यं यत् तत् सर्वोत्तमं भवेत्, हृदयेन च शुद्धभावेन दीयताम्। आनन्देन, प्रसन्नतया च दातव्यम्, यतो ईश्वरः अस्मभ्यम् बहु अधिकं दत्तवान्। यद्यपि वयं न अर्हामः, तथापि सः अस्मान् बहुधा अनुगृहीतवान्। यदि भवान् केवलम् अवशिष्टं ददाति, तर्हि जीवनम् अपि भवता सह तादृशमेव भविष्यति। स्वस्मै इव दातव्यम्, न तु बलात् न वा प्रत्यर्पणम् आशित्वा। दानं गर्वेण न कर्तव्यम्, न च प्रशंसायाः अपेक्षया। वामहस्तेन यत् क्रियते तत् दक्षिणहस्तेन ज्ञातव्यं न भवति। प्रसन्नहृदयेन ददतः प्रीतिः अस्माकं प्रभोः। सः अस्माकं हृदयं जानाति। यथा हृदि निश्चितं तथा ददातु कोऽपि, न दुःखेन, न वा बलात्, यतो हर्षेण ददतं प्रभुः प्रीणाति। (२ कुरुन्थीय ९:७) दानं नाम ईश्वरेण प्रदत्तस्य अंशस्य भक्त्याः प्रतीकत्वेन अर्पणम्। यदा ईश्वरः ददाति, तदा सः प्रचुरतया, उदारतया च ददाति। अतः यदा भवान् हृदयेन दानं करोति, तदा ईश्वरस्य प्रचुरतायाः द्वारम् उद्घाटयति। यावत् अधिकं ददाति, तावत् अधिकं प्राप्नोति।


याकूब 4:4

हे व्यभिचारिणो व्यभिचारिण्यश्च, संसारस्य यत् मैत्र्यं तद् ईश्वरस्य शात्रवमिति यूयं किं न जानीथ? अत एव यः कश्चित् संसारस्य मित्रं भवितुम् अभिलषति स एवेश्वरस्य शत्रु र्भवति।

2 योहन 1:10-11

यः कश्चिद् युष्मत्सन्निधिमागच्छन् शिक्षामेनां नानयति स युष्माभिः स्ववेश्मनि न गृह्यतां तव मङ्गलं भूयादिति वागपि तस्मै न कथ्यतां।

यतस्तव मङ्गलं भूयादिति वाचं यः कश्चित् तस्मै कथयति स तस्य दुष्कर्म्मणाम् अंशी भवति।

1 योहन 2:15

यूयं संसारे संसारस्थविषयेषु च मा प्रीयध्वं यः संसारे प्रीयते तस्यान्तरे पितुः प्रेम न तिष्ठति।

1 कुरिन्थियों 5:11

किन्तु भ्रातृत्वेन विख्यातः कश्चिज्जनो यदि व्यभिचारी लोभी देवपूजको निन्दको मद्यप उपद्रावी वा भवेत् तर्हि तादृशेन मानवेन सह भोजनपानेऽपि युष्माभि र्न कर्त्तव्ये इत्यधुना मया लिखितं।

1 कुरिन्थियों 15:33

इत्यनेन धर्म्मात् मा भ्रंशध्वं। कुसंसर्गेण लोकानां सदाचारो विनश्यति।

2 थिस्सलुनीकियों 3:6

हे भ्रातरः, अस्मत्प्रभो र्यीशुख्रीष्टस्य नाम्ना वयं युष्मान् इदम् आदिशामः, अस्मत्तो युष्माभि र्या शिक्षलम्भि तां विहाय कश्चिद् भ्राता यद्यविहिताचारं करोति तर्हि यूयं तस्मात् पृथग् भवत।

तीतुस 3:10-11

यो जनो बिभित्सुस्तम् एकवारं द्विर्व्वा प्रबोध्य दूरीकुरु,

यतस्तादृशो जनो विपथगामी पापिष्ठ आत्मदोषकश्च भवतीति त्वया ज्ञायतां।

2 थिस्सलुनीकियों 3:14-15

यदि च कश्चिदेतत्पत्रे लिखिताम् अस्माकम् आज्ञां न गृह्लाति तर्हि यूयं तं मानुषं लक्षयत तस्य संसर्गं त्यजत च तेन स त्रपिष्यते।

किन्तु तं न शत्रुं मन्यमाना भ्रातरमिव चेतयत।

इफिसियों 5:11

यूयं तिमिरस्य विफलकर्म्मणाम् अंशिनो न भूत्वा तेषां दोषित्वं प्रकाशयत।

2 कुरिन्थियों 6:14

अपरम् अप्रत्ययिभिः सार्द्धं यूयम् एकयुगे बद्धा मा भूत, यस्माद् धर्म्माधर्म्मयोः कः सम्बन्धोऽस्ति? तिमिरेण सर्द्धं प्रभाया वा का तुलनास्ति?

गलातियों 5:9

विकारः कृत्स्नशक्तूनां स्वल्पकिण्वेन जसयते।

गलातियों 5:7-9

पूर्व्वं यूयं सुन्दरम् अधावत किन्त्विदानीं केन बाधां प्राप्य सत्यतां न गृह्लीथ?

युष्माकं सा मति र्युष्मदाह्वानकारिण ईश्वरान्न जाता।

विकारः कृत्स्नशक्तूनां स्वल्पकिण्वेन जसयते।

1 पतरस 5:8

यूयं प्रबुद्धा जाग्रतश्च तिष्ठत यतो युष्माकं प्रतिवादी यः शयतानः स गर्ज्जनकारी सिंह इव पर्य्यटन् कं ग्रसिष्यामीति मृगयते,

1 योहन 2:15-17

यूयं संसारे संसारस्थविषयेषु च मा प्रीयध्वं यः संसारे प्रीयते तस्यान्तरे पितुः प्रेम न तिष्ठति।

यतः संसारे यद्यत् स्थितम् अर्थतः शारीरिकभावस्याभिलाषो दर्शनेन्द्रियस्याभिलाषो जीवनस्य गर्व्वश्च सर्व्वमेतत् पितृतो न जायते किन्तु संसारदेव।

संसारस्तदीयाभिलाषश्च व्यत्येति किन्तु य ईश्वरस्येष्टं करोति सो ऽनन्तकालं यावत् तिष्ठति।

रोमियों 16:17-18

हे भ्रातरो युष्मान् विनयेऽहं युष्माभि र्या शिक्षा लब्धा ताम् अतिक्रम्य ये विच्छेदान् विघ्नांश्च कुर्व्वन्ति तान् निश्चिनुत तेषां सङ्गं वर्जयत च।

यतस्तादृशा लोका अस्माकं प्रभो र्यीशुख्रीष्टस्य दासा इति नहि किन्तु स्वोदरस्यैव दासाः; अपरं प्रणयवचनै र्मधुरवाक्यैश्च सरललोकानां मनांसि मोहयन्ति।

1 तीमुथियुस 6:11-12

हे ईश्वरस्य लोक त्वम् एतेभ्यः पलाय्य धर्म्म ईश्वरभक्ति र्विश्वासः प्रेम सहिष्णुता क्षान्तिश्चैतान्याचर।

विश्वासरूपम् उत्तमयुद्धं कुरु, अनन्तजीवनम् आलम्बस्व यतस्तदर्थं त्वम् आहूतो ऽभवः, बहुसाक्षिणां समक्षञ्चोत्तमां प्रतिज्ञां स्वीकृतवान्।

1 पतरस 4:4

यूयं तैः सह तस्मिन् सर्व्वनाशपङ्के मज्जितुं न धावथ, इत्यनेनाश्चर्य्यं विज्ञाय ते युष्मान् निन्दन्ति।

मत्ती 7:15

अपरञ्च ये जना मेषवेशेन युष्माकं समीपम् आगच्छन्ति, किन्त्वन्तर्दुरन्ता वृका एतादृशेभ्यो भविष्यद्वादिभ्यः सावधाना भवत, यूयं फलेन तान् परिचेतुं शक्नुथ।

गलातियों 6:1

हे भ्रातरः, युष्माकं कश्चिद् यदि कस्मिंश्चित् पापे पतति तर्ह्यात्मिकभावयुक्तै र्युष्माभिस्तितिक्षाभावं विधाय स पुनरुत्थाप्यतां यूयमपि यथा तादृक्परीक्षायां न पतथ तथा सावधाना भवत।

2 तीमुथियु 2:22

यौवनावस्थाया अभिलाषास्त्वया परित्यज्यन्तां धर्म्मो विश्वासः प्रेम ये च शुचिमनोभिः प्रभुम् उद्दिश्य प्रार्थनां कुर्व्वते तैः सार्द्धम् ऐक्यभावश्चैतेषु त्वया यत्नो विधीयतां।

कुलुस्सियों 3:2

पार्थिवविषयेषु न यतमाना ऊर्द्ध्वस्थविषयेषु यतध्वं।

रोमियों 1:29-32

अतएव ते सर्व्वे ऽन्यायो व्यभिचारो दुष्टत्वं लोभो जिघांसा ईर्ष्या वधो विवादश्चातुरी कुमतिरित्यादिभि र्दुष्कर्म्मभिः परिपूर्णाः सन्तः

अस्माकं स प्रभु र्यीशुः ख्रीष्टः शारीरिकसम्बन्धेन दायूदो वंशोद्भवः

कर्णेजपा अपवादिन ईश्वरद्वेषका हिंसका अहङ्कारिण आत्मश्लाघिनः कुकर्म्मोत्पादकाः पित्रोराज्ञालङ्घका

अविचारका नियमलङ्घिनः स्नेहरहिता अतिद्वेषिणो निर्दयाश्च जाताः।

ये जना एतादृशं कर्म्म कुर्व्वन्ति तएव मृतियोग्या ईश्वरस्य विचारमीदृशं ज्ञात्वापि त एतादृशं कर्म्म स्वयं कुर्व्वन्ति केवलमिति नहि किन्तु तादृशकर्म्मकारिषु लोकेष्वपि प्रीयन्ते।

1 योहन 2:15-16

यूयं संसारे संसारस्थविषयेषु च मा प्रीयध्वं यः संसारे प्रीयते तस्यान्तरे पितुः प्रेम न तिष्ठति।

यतः संसारे यद्यत् स्थितम् अर्थतः शारीरिकभावस्याभिलाषो दर्शनेन्द्रियस्याभिलाषो जीवनस्य गर्व्वश्च सर्व्वमेतत् पितृतो न जायते किन्तु संसारदेव।

ईश्वरस्य प्रार्थना

ॐ भगवन्, त्वमेव आदिः अन्तश्च! स्वर्गभूम्योः रचयिता, त्वं पूर्वः अपरश्च, आरम्भः निष्पत्तिश्च। येशोः नाम्नि आगत्य हर्षेणानन्देन च धन्यवादं करोमि तव निष्ठायै प्रदानशीलतायै च। तव वचनम् अस्ति, "दातुं प्राप्तुम् अपेक्षया श्रेयः"। हे प्रभो येशो, कृपया करुणामयं मम सहधर्माणां प्रति तथा सर्वेषां प्रति च मां कुरु। तव प्रेमस्य प्रतिबिम्बं भवितुं सहायतां कुरु, यतः एतत् तव हृदयस्य प्रियं तथा तव सन्निधौ सुगन्धितार्घ्यम् इव। मम हृदयं त्वां भजितुं तथा मम सम्पदा हस्तकर्मणा च पूजयितुं समर्पितम्, यतः त्वत्तः प्राप्तं ते समर्पयामि। अद्य स्वार्थं, अहंकारं, आलस्यं, कृपणतां च त्यजामि। श्रेष्ठं ते समर्पयामि यतः त्वं अस्माकं प्रीत्यर्थं श्रेष्ठं अर्पयः। मम अर्घ्यं स्वीकुरु, सुगन्धवत् तव सन्निधौ आरोहतु। तव वचनम् अस्ति, "अल्पं यः रोपयति, अल्पं तत् लभते, बहु यः रोपयति, बहु तत् लभते"। हे प्रभो, अहं अनुग्रहस्य वाहकः भवितुं तथा अन्येषां जीवने रोपयितुं शक्नुयाम्। दानशीलं उदारं च हृदयं प्रदानं कुरु, येन मम जीवनं तव प्रियार्घ्यं भवति। अहं दृढं विश्वसिमि यत् मम फलं स्वर्गराज्यात् आगच्छति, तथा यत् अहं अभावग्रस्ताय यत् ददामि तत् ते ददामीति। येशोः नाम्नि। आमेन्।