बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

72 संगीतस्य विषये बाइबिलस्य श्लोकाः

भगवते प्रीतिकरं भवतु संगीतम् इति ईश्वरेणैव निर्मितम्। अस्माकं प्रतिभा प्रदत्ता तेनैव यद्यपि, सर्वेषां स्रोतः तस्यैव अनन्तशक्तिः। भगवद्वाण्यां पश्यामः यत् विशिष्टेषु क्षणेषु संगीतस्य प्रयोगः आसीत्, यथा भगवन्नामस्तुतिः, तस्य महिम्नः स्तवनं, तस्य सान्निध्ये नृत्यं, व्याकुलतायां शान्तिप्राप्तिः, शत्रूणां पराजयघोषणा, विजयप्रकाशनाय च।

बहवः स्तोत्राः गीतस्वरूपेण लिखिताः सन्ति, केचन तु विशिष्टघटनानां वर्णनं कुर्वन्ति, यथा शत्रुविजयः (निर्गमनः १५.१-१८; न्यायाधीशाः ५.१-३१), ईश्वरस्तुतिः, सहायतायाः निर्देशस्य वा प्रार्थना। एतदतिरिक्तं, येशोः जन्मसमये दूताः अपि अगायन् (लूका २.१३-१४)।

निश्चयेन दुष्टात्मा संगीतस्य सारं दूषयितुं यतते, विकृतिं अनैतिकतां च प्रोत्साहयति। अतः वयं ईश्वरपुत्राः तस्य मूलं रक्षितुं, अनन्तेन निर्मितस्य जगतः व्यवस्थातः रक्षितुं च धर्मं पालयामः।


इफिसियों 5:19-20

अपरं गीतै र्गानैः पारमार्थिककीर्त्तनैश्च परस्परम् आलपन्तो मनसा सार्द्धं प्रभुम् उद्दिश्य गायत वादयत च।

ख्रीष्ट इव प्रेमाचारं कुरुत च, यतः सोऽस्मासु प्रेम कृतवान् अस्माकं विनिमयेन चात्मनिवेदनं कृत्वा ग्राह्यसुगन्धार्थकम् उपहारं बलिञ्चेश्वराच दत्तवान्।

सर्व्वदा सर्व्वविषयेऽस्मत्प्रभो यीशोः ख्रीष्टस्य नाम्ना तातम् ईश्वरं धन्यं वदत।

याकूब 5:13

युष्माकं कश्चिद् दुःखी भवति? स प्रार्थनां करोतु। कश्चिद् वानन्दितो भवति? स गीतं गायतु।

इफिसियों 5:19

अपरं गीतै र्गानैः पारमार्थिककीर्त्तनैश्च परस्परम् आलपन्तो मनसा सार्द्धं प्रभुम् उद्दिश्य गायत वादयत च।

कुलुस्सियों 3:16

ख्रीष्टस्य वाक्यं सर्व्वविधज्ञानाय सम्पूर्णरूपेण युष्मदन्तरे निवमतु, यूयञ्च गीतै र्गानैः पारमार्थिकसङ्कीर्त्तनैश्च परस्परम् आदिशत प्रबोधयत च, अनुगृहीतत्वात् प्रभुम् उद्दिश्य स्वमनोभि र्गायत च।

प्रकाशितवाक्य 5:9

अपरं ते नूतनमेकं गीतमगायन्, यथा, ग्रहीतुं पत्रिकां तस्य मुद्रा मोचयितुं तथा। त्वमेवार्हसि यस्मात् त्वं बलिवत् छेदनं गतः। सर्व्वाभ्यो जातिभाषाभ्यः सर्व्वस्माद् वंशदेशतः। ईश्वरस्य कृते ऽस्मान् त्वं स्वीयरक्तेन क्रीतवान्।

मत्ती 26:30

पश्चात् ते गीतमेकं संगीय जैतुनाख्यगिरिं गतवन्तः।

लूका 15:25

तत्काले तस्य ज्येष्ठः पुत्रः क्षेत्र आसीत्। अथ स निवेशनस्य निकटं आगच्छन् नृत्यानां वाद्यानाञ्च शब्दं श्रुत्वा

प्रेरिता 16:25

अथ निशीथसमये पौलसीलावीश्वरमुद्दिश्य प्राथनां गानञ्च कृतवन्तौ, कारास्थिता लोकाश्च तदशृण्वन्

रोमियों 15:9

तस्य दयालुत्वाच्च भिन्नजातीया यद् ईश्वरस्य गुणान् कीर्त्तयेयुस्तदर्थं यीशुः ख्रीष्टस्त्वक्छेदनियमस्य निघ्नोऽभवद् इत्यहं वदामि। यथा लिखितम् आस्ते, अतोऽहं सम्मुखे तिष्ठन् भिन्नदेशनिवासिनां। स्तुवंस्त्वां परिगास्यामि तव नाम्नि परेश्वर॥

1 कुरिन्थियों 14:15

इत्यनेन किं करणीयं? अहम् आत्मना प्रार्थयिष्ये बुद्ध्यापि प्रार्थयिष्ये; अपरं आत्मना गास्यामि बुद्ध्यापि गास्यामि।

इब्रानियों 2:12

तेन स उक्तवान्, यथा, "द्योतयिष्यामि ते नाम भ्रातृणां मध्यतो मम। परन्तु समिते र्मध्ये करिष्ये ते प्रशंसनं॥"

इब्रानियों 13:15

अतएव यीशुनास्माभि र्नित्यं प्रशंसारूपो बलिरर्थतस्तस्य नामाङ्गीकुर्व्वताम् ओष्ठाधराणां फलम् ईश्वराय दातव्यं।

प्रकाशितवाक्य 5:8-9

पत्रे गृहीते चत्वारः प्राणिनश्चतुर्विंंशतिप्राचीनाश्च तस्य मेषशावकस्यान्तिके प्रणिपतन्ति तेषाम् एकैकस्य करयो र्वीणां सुगन्धिद्रव्यैः परिपूर्णं स्वर्णमयपात्रञ्च तिष्ठति तानि पवित्रलोकानां प्रार्थनास्वरूपाणि।

अपरं ते नूतनमेकं गीतमगायन्, यथा, ग्रहीतुं पत्रिकां तस्य मुद्रा मोचयितुं तथा। त्वमेवार्हसि यस्मात् त्वं बलिवत् छेदनं गतः। सर्व्वाभ्यो जातिभाषाभ्यः सर्व्वस्माद् वंशदेशतः। ईश्वरस्य कृते ऽस्मान् त्वं स्वीयरक्तेन क्रीतवान्।

प्रकाशितवाक्य 14:2-3

अनन्तरं बहुतोयानां रव इव गुरुतरस्तनितस्य च रव इव एको रवः स्वर्गात् मयाश्रावि। मया श्रुतः स रवो वीणावादकानां वीणावादनस्य सदृशः।

तत्कुण्डस्थफलानि च बहि र्मर्द्दितानि ततः कुण्डमध्यात् निर्गतं रक्तं क्रोशशतपर्य्यन्तम् अश्वानां खलीनान् यावद् व्याप्नोत्।

सिंहसनस्यान्तिके प्राणिचतुष्टयस्य प्राचीनवर्गस्य चान्तिके ऽपि ते नवीनमेकं गीतम् अगायन् किन्तु धरणीतः परिक्रीतान् तान् चतुश्चत्वारिंशत्यहस्राधिकलक्षलोकान् विना नापरेण केनापि तद् गीतं शिक्षितुं शक्यते।

प्रकाशितवाक्य 15:2-3

वह्निमिश्रितस्य काचमयस्य जलाशयस्याकृतिरपि दृष्टा ये च पशोस्तत्प्रतिमायास्तन्नाम्नो ऽङ्कस्य च प्रभूतवन्तस्ते तस्य काचमयजलाशयस्य तीरे तिष्ठन्त ईश्वरीयवीणा धारयन्ति,

ईश्वरदासस्य मूससो गीतं मेषशावकस्य च गीतं गायन्तो वदन्ति, यथा, सर्व्वशक्तिविशिष्टस्त्वं हे प्रभो परमेश्वर।त्वदीयसर्व्वकर्म्माणि महान्ति चाद्भुतानि च। सर्व्वपुण्यवतां राजन् मार्गा न्याय्या ऋताश्च ते।

ईश्वरस्य प्रार्थना

हे परमेश्वर, सनातन प्रभु, सर्वोच्च नाथ! भवतः स्तुतिं करोमि यतः भवान् मम जीवने अतीव प्रियः अस्ति। एषा मम कृपा यत् अहं भवते प्रणामं, गीतं, प्रेम च अर्पयामि। हे पिता, भवान् सर्वं सृष्टवान् एकेन उद्देश्येन, यत् भवतः नाम गौरवान्वितं, उच्चरितं भवेत्, संगीतं च तस्य माध्यमम् अस्ति। मह्यं साहाय्यं कुरु यत् अहं शुद्ध-हृदयः भक्तः भूत्वा भवतः पवित्र-आत्मना प्रेरितः भूत्वा भवतः प्रसन्नतामेव जीवनस्य प्रधानं लक्ष्यं स्थापयामि, यत्किञ्चित् मम कर्णौ पतति तत् सर्वं समावेश्य। मां रक्ष लौकिक-संगीतस्य आकर्षणात्, मोहात् च। मह्यं साहाय्यं कुरु यत् अहं एतासु सर्वसु विषयेषु सावधानः भूत्वा तादृशं संगीतं न श्रृणोमि यस्य गीतवचनानि मां न पोषयन्ति। प्रार्थये यत् भवतः वचनं मम जीवने प्रचुरतायां विद्यमानं भवेत्, येन भवतः सान्निध्यमेव मम कृते सर्वोत्तमं भवेत्। मम मनः, हृदयञ्च रक्ष यत् अहं निर्दोष-आत्मना भूत्वा स्तोत्रैः, प्रशंसया, भक्त्या च भवति आनन्दं लभे। भवतः वचनम् अस्ति, "परस्परं भजनैः, स्तोत्रैः, आत्मिक-गीतैः च सम्भाषमाणाः, हृदि प्रभुं गायन्तः, स्तुवन्तः च।" हे प्रभु, प्रार्थये यत् स्तुतिः किशोराणाम्, युवानाम्, महिलानाम्, पुरुषाणाम् च जीवने शक्तिशालिनं प्रभावं जनयेत्। येशोः नाम्नि। आमेन्।