प्रिय, यिरूशालम्-नगरस्य येशोः जीवनकार्ये महत्त्वं किं न जानीमः? बाल्ये येशुः मन्दिरस्य दर्शनार्थम् आनीतः इति नूतननियमे उक्तम्। अतः "यिरूशालम् इत्यस्य शान्त्यै प्रार्थयामहे। ये त्वां स्मरन्ति ते कुशलिनः सन्तु।" (१२२.६ भजनसंहिता) इति वचनम् अनुसृत्य ईश्वरं तस्य पवित्रभूम्याः कृते प्रार्थयामहे।
भगवतः प्रजाः वयं यिरूशालम्-नगरस्य कृते प्रार्थनां कुर्मः। येशोः कृपया तन्नगरम् आच्छादितं भवेत्, तत्र भगवतः इच्छा सिध्यतु। तेषां नागरिकाणां आध्यात्मिकनेत्राणि उद्घाटितानि भवेयुः, येन ते भगवतः समीपं पूर्णतया आगच्छेयुः। प्रत्येकः नागरिकः येशुं प्रभुम् इति स्वीकुर्यात्, येशुः तेषां शान्तेः दण्डं वहति इति ज्ञात्वा क्रूसयज्ञेन मोक्षं प्राप्नुयात्।
यिरूशालम्-नगरस्य कृते यदा वयं प्रार्थनां कुर्मः तदा भगवतः प्रेमभावः अस्माकं हृदयेषु प्रस्फुटितः भवेत्।
हे यिरूशालम् हे यिरूशालम् नगरि त्वं भविष्यद्वादिनो हतवती, तव समीपं प्रेरितांश्च पाषाणैराहतवती, यथा कुक्कुटी शावकान् पक्षाधः संगृह्लाति, तथा तव सन्तानान् संग्रहीतुं अहं बहुवारम् ऐच्छं; किन्तु त्वं न सममन्यथाः।
पश्चात् तत्पुरान्तिकमेत्य तदवलोक्य साश्रुपातं जगाद, हा हा चेत् त्वमग्रेऽज्ञास्यथाः, तवास्मिन्नेव दिने वा यदि स्वमङ्गलम् उपालप्स्यथाः, तर्ह्युत्तमम् अभविष्यत्, किन्तु क्षणेस्मिन् तत्तव दृष्टेरगोचरम् भवति। त्वं स्वत्राणकाले न मनो न्यधत्था इति हेतो र्यत्काले तव रिपवस्त्वां चतुर्दिक्षु प्राचीरेण वेष्टयित्वा रोत्स्यन्ति बालकैः सार्द्धं भूमिसात् करिष्यन्ति च त्वन्मध्ये पाषाणैकोपि पाषाणोपरि न स्थास्यति च, काल ईदृश उपस्थास्यति।
अपरं स्वर्गाद् अवरोहन्ती पवित्रा नगरी, अर्थतो नवीना यिरूशालमपुरी मया दृष्टा, सा वराय विभूषिता कन्येव सुसज्जितासीत्।
यो जनो जयति तमहं मदीयेश्वरस्य मन्दिरे स्तम्भं कृत्वा स्थापयिस्यामि स पुन र्न निर्गमिष्यति। अपरञ्च तस्मिन् मदीयेश्वरस्य नाम मदीयेश्वरस्य पुर्य्या अपि नाम अर्थतो या नवीना यिरूशानम् पुरी स्वर्गात् मदीयेश्वरस्य समीपाद् अवरोक्ष्यति तस्या नाम ममापि नूतनं नाम लेखिष्यामि।
तन्नाम्ना यिरूशालममारभ्य सर्व्वदेशे मनःपरावर्त्तनस्य पापमोचनस्य च सुसंवादः प्रचारयितव्यः,