Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

61 आध्यात्मिक उत्तराधिकारस्य विषये बाइबिलस्य श्लोकाः

61 आध्यात्मिक उत्तराधिकारस्य विषये बाइबिलस्य श्लोकाः

ईश्वरस्य वचने, पुरातननिबन्धस्य पूर्वार्धे, दैवीयधनविषये उल्लेखः अस्ति, यत्र ईश्वरः इस्राएलीयानां कृते प्रतिज्ञातभूमिं प्रदत्तवान्। भूमिः ईश्वरेण प्रत्येकपरिवारायैव प्रदत्ता आसीत्, अतः जनाः स्वभूमिं स्थायिरूपेण विक्रयितुं न शक्नुवन्ति स्म। सारांशे, एतानि आध्यात्मिकानि वरदानानि सन्ति यानि अस्माकं ईश्वरस्य सन्तानानां कृते निर्धारितानि सन्ति। यः कोऽपि यीशुख्रीष्टे विश्वसिति तं स्वरक्षकत्वेन स्वीकरोति, स स्वर्गराज्ये धरोहरं प्राप्नोति, यत् स्वर्गस्थपितुः सर्वेषां कृते, ये तस्य सन्तानाः सन्ति, सज्जितम् अस्ति।

अद्य ईश्वरः तव हस्ते धरोहरं स्थापयति येन त्वं शाश्वतं आनन्दं प्राप्नुयाः; केवलं स्वहृदये विश्वासं कुरु। यद्यपि त्वं पृथिव्यां कठिनचुनौतीनां सामनां करोषि, तथापि तव ईश्वरः त्वां न त्यक्ष्यति, तस्य तव कृते महान्ति कार्याणि सन्ति, यत्र न दुःखं न च पीडा भविष्यति, कोऽपि तव धरोहरं नापहर्ता।


1 पतरस 1:4

ऽक्षयनिष्कलङ्काम्लानसम्पत्तिप्राप्त्यर्थम् अस्मान् पुन र्जनयामास। सा सम्पत्तिः स्वर्गे ऽस्माकं कृते सञ्चिता तिष्ठति,

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 1:18

युष्माकं ज्ञानचक्षूंषि च दीप्तियुक्तानि कृत्वा तस्याह्वानं कीदृश्या प्रत्याशया सम्बलितं पवित्रलोकानां मध्ये तेन दत्तोऽधिकारः कीदृशः प्रभावनिधि र्विश्वासिषु चास्मासु प्रकाशमानस्य

अध्यायः    |  संस्करणम् प्रतिलिपि
गलातियों 3:29

किञ्च यूयं यदि ख्रीष्टस्य भवथ तर्हि सुतराम् इब्राहीमः सन्तानाः प्रतिज्ञया सम्पदधिकारिणश्चाध्वे।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 1:2

स एतस्मिन् शेषकाले निजपुत्रेणास्मभ्यं कथितवान्। स तं पुत्रं सर्व्वाधिकारिणं कृतवान् तेनैव च सर्व्वजगन्ति सृष्टवान्।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 5:5

नम्रा मानवाश्च धन्याः, यस्मात् ते मेदिनीम् अधिकरिष्यन्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 4:13

इब्राहीम् जगतोऽधिकारी भविष्यति यैषा प्रतिज्ञा तं तस्य वंशञ्च प्रति पूर्व्वम् अक्रियत सा व्यवस्थामूलिका नहि किन्तु विश्वासजन्यपुण्यमूलिका।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 8:17

अतएव वयं यदि सन्तानास्तर्ह्यधिकारिणः, अर्थाद् ईश्वरस्य स्वत्त्वाधिकारिणः ख्रीष्टेन सहाधिकारिणश्च भवामः; अपरं तेन सार्द्धं यदि दुःखभागिनो भवामस्तर्हि तस्य विभवस्यापि भागिनो भविष्यामः।

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 3:6

अर्थत ईश्वरस्य शक्तेः प्रकाशात् तस्यानुग्रहेण यो वरो मह्यम् अदायि तेनाहं यस्य सुसंवादस्य परिचारकोऽभवं,

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 9:15

स नूतननियमस्य मध्यस्थोऽभवत् तस्याभिप्रायोऽयं यत् प्रथमनियमलङ्घनरूपपापेभ्यो मृत्युना मुक्तौ जातायाम् आहूतलोका अनन्तकालीयसम्पदः प्रतिज्ञाफलं लभेरन्।

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 1:12

यश्च पिता तेजोवासिनां पवित्रलोकानाम् अधिकारस्यांशित्वायास्मान् योग्यान् कृतवान् तं यद् धन्यं वदेत वरम् एनं याचामहे।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 3:21-23

अतएव कोऽपि मनुजैरात्मानं न श्लाघतां यतः सर्व्वाणि युष्माकमेव, पौल वा आपल्लो र्वा कैफा वा जगद् वा जीवनं वा मरणं वा वर्त्तमानं वा भविष्यद्वा सर्व्वाण्येव युष्माकं, यूयञ्च ख्रीष्टस्य, ख्रीष्टश्चेश्वरस्य।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 कुरिन्थियों 6:10

शोकयुक्ताश्च वयं सदानन्दामः, दरिद्रा वयं बहून् धनिनः कुर्म्मः, अकिञ्चनाश्च वयं सर्व्वं धारयामः।

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 3:24

यतो वयं प्रभुतः स्वर्गाधिकाररूपं फलं लप्स्यामह इति यूयं जानीथ यस्माद् यूयं प्रभोः ख्रीष्टस्य दासा भवथ।

अध्यायः    |  संस्करणम् प्रतिलिपि
गलातियों 4:7

अत इदानीं यूयं न दासाः किन्तुः सन्ताना एव तस्मात् सन्तानत्वाच्च ख्रीष्टेनेश्वरीयसम्पदधिकारिणोऽप्याध्वे।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 8:16-17

अपरञ्च वयम् ईश्वरस्य सन्ताना एतस्मिन् पवित्र आत्मा स्वयम् अस्माकम् आत्माभिः सार्द्धं प्रमाणं ददाति। अतएव वयं यदि सन्तानास्तर्ह्यधिकारिणः, अर्थाद् ईश्वरस्य स्वत्त्वाधिकारिणः ख्रीष्टेन सहाधिकारिणश्च भवामः; अपरं तेन सार्द्धं यदि दुःखभागिनो भवामस्तर्हि तस्य विभवस्यापि भागिनो भविष्यामः।

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 2:19

अत इदानीं यूयम् असम्पर्कीया विदेशिनश्च न तिष्ठनतः पवित्रलोकैः सहवासिन ईश्वरस्य वेश्मवासिनश्चाध्वे।

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 1:13-14

यूयमपि सत्यं वाक्यम् अर्थतो युष्मत्परित्राणस्य सुसंवादं निशम्य तस्मिन्नेव ख्रीष्टे विश्वसितवन्तः प्रतिज्ञातेन पवित्रेणात्मना मुद्रयेवाङ्किताश्च। यतस्तस्य महिम्नः प्रकाशाय तेन क्रीतानां लोकानां मुक्ति र्यावन्न भविष्यति तावत् स आत्मास्माकम् अधिकारित्वस्य सत्यङ्कारस्य पणस्वरूपो भवति।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 15:13

अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 तीमुथियुस 6:18-19

योऽमर ईश्वरस्तस्मिन् विश्वसन्तु सदाचारं कुर्व्वन्तु सत्कर्म्मधनेन धनिनो सुकला दातारश्च भवन्तु, यथा च सत्यं जीवनं पाप्नुयुस्तथा पारत्रिकाम् उत्तमसम्पदं सञ्चिन्वन्त्वेति त्वयादिश्यन्तां।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 15:50

हे भ्रातरः, युष्मान् प्रति व्याहरामि, ईश्वरस्य राज्ये रक्तमांसयोरधिकारो भवितुं न शक्नोति, अक्षयत्वे च क्षयस्याधिकारो न भविष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 12:28

अतएव निश्चलराज्यप्राप्तैरस्माभिः सोऽनुग्रह आलम्बितव्यो येन वयं सादरं सभयञ्च तुष्टिजनकरूपेणेश्वरं सेवितुं शक्नुयाम।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 पतरस 5:10

क्षणिकदुःखभोगात् परम् अस्मभ्यं ख्रीष्टेन यीशुना स्वकीयानन्तगौरवदानार्थं योऽस्मान् आहूतवान् स सर्व्वानुग्राहीश्वरः स्वयं युष्मान् सिद्धान् स्थिरान् सबलान् निश्चलांश्च करोतु।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 पतरस 1:3-4

जीवनार्थम् ईश्वरभक्त्यर्थञ्च यद्यद् आवश्यकं तत् सर्व्वं गौरवसद्गुणाभ्याम् अस्मदाह्वानकारिणस्तत्त्वज्ञानद्वारा तस्येश्वरीयशक्तिरस्मभ्यं दत्तवती। तत्सर्व्वेण चास्मभ्यं तादृशा बहुमूल्या महाप्रतिज्ञा दत्ता याभि र्यूयं संसारव्याप्तात् कुत्सिताभिलाषमूलात् सर्व्वनाशाद् रक्षां प्राप्येश्वरीयस्वभावस्यांशिनो भवितुं शक्नुथ।

अध्यायः    |  संस्करणम् प्रतिलिपि
गलातियों 3:18

यस्मात् सम्पदधिकारो यदि व्यवस्थया भवति तर्हि प्रतिज्ञया न भवति किन्त्वीश्वरः प्रतिज्ञया तदधिकारित्वम् इब्राहीमे ऽददात्।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 6:12

अतः शिथिला न भवत किन्तु ये विश्वासेन सहिष्णुतया च प्रतिज्ञानां फलाधिकारिणो जातास्तेषाम् अनुगामिनो भवत।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 5:17

यत एकस्य जनस्य पापकर्म्मतस्तेनैकेन यदि मरणस्य राजत्वं जातं तर्हि ये जना अनुग्रहस्य बाहुल्यं पुण्यदानञ्च प्राप्नुवन्ति त एकेन जनेन, अर्थात् यीशुख्रीष्टेन, जीवने राजत्वम् अवश्यं करिष्यन्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 1:11

पूर्व्वं ख्रीष्टे विश्वासिनो ये वयम् अस्मत्तो यत् तस्य महिम्नः प्रशंसा जायते,

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 3:23-24

यच्च कुरुध्वे तत् मानुषमनुद्दिश्य प्रभुम् उद्दिश्य प्रफुल्लमनसा कुरुध्वं, यतो वयं प्रभुतः स्वर्गाधिकाररूपं फलं लप्स्यामह इति यूयं जानीथ यस्माद् यूयं प्रभोः ख्रीष्टस्य दासा भवथ।

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 1:8

तस्य य ईदृशोऽनुग्रहनिधिस्तस्मात् सोऽस्मभ्यं सर्व्वविधं ज्ञानं बुद्धिञ्च बाहुल्यरूपेण वितरितवान्।

अध्यायः    |  संस्करणम् प्रतिलिपि
तीतुस 3:7

इत्थं वयं तस्यानुग्रहेण सपुण्यीभूय प्रत्याशयानन्तजीवनस्याधिकारिणो जाताः।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 20:32

इदानीं हे भ्रातरो युष्माकं निष्ठां जनयितुं पवित्रीकृतलोकानां मध्येऽधिकारञ्च दातुं समर्थो य ईश्वरस्तस्यानुग्रहस्य यो वादश्च तयोरुभयो र्युष्मान् समार्पयम्।

अध्यायः    |  संस्करणम् प्रतिलिपि

ईश्वरस्य प्रार्थना

त्वां स्तौमि हे दयामय प्रभो, मम जीवनस्य आधार, यतो भवान् न्याय्यः। भवान् एव मां समुद्धरति, बलं ददाति अग्रे गन्तुम्। केवलं भवान् सर्वप्रशंसायाः, सर्वपूजायाः योग्यः। धन्योऽस्मि यत् भवान् मम दायः, मम भागः। भवतः सन्तानरूपेण ईश्वरस्य दायदोऽस्मि, ख्रीष्टस्य सहदायी च। भवतः अकथनीयया कृपायैव महत्तमं दायं प्राप्तवानस्मि - मोक्षं, अमरजीवनं च। रक्ष मां प्रभो, येन अयं दायः सुरक्षितः स्यात्। दुर्व्ययात् त्राहि मां, भवद्दत्तं सर्वं सञ्चयामि। धन्यवाद हे प्रभो, भवान् मां मोचितवान्, स्वीकृतवान्, दायदं कृतवान् स्वकृपया। यथा भवान् स्वजनाय इस्राएलाय कनानभूमिं दातुं प्रतिज्ञातवान्, तथा च अस्मभ्यमपि अमरजीवनं, भवता सह पुनरुत्थानं च प्रतिज्ञातवान्। धन्यवाद हे प्रभो, यतो भवान् स्वप्रतिज्ञाः पालयति, न कोऽपि मां भवतः प्रमादपरायण प्रेम्णः पृथक् कर्तुं शक्नोति। येशोः नाम्नि। आमेन्।
अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्