बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

64 यरुशलेमस्य विषये बाइबिलस्य श्लोकाः

प्रिय, यिरूशालम्-नगरस्य येशोः जीवनकार्ये महत्त्वं किं न जानीमः? बाल्ये येशुः मन्दिरस्य दर्शनार्थम् आनीतः इति नूतननियमे उक्तम्। अतः "यिरूशालम् इत्यस्य शान्त्यै प्रार्थयामहे। ये त्वां स्मरन्ति ते कुशलिनः सन्तु।" (१२२.६ भजनसंहिता) इति वचनम् अनुसृत्य ईश्वरं तस्य पवित्रभूम्याः कृते प्रार्थयामहे।

भगवतः प्रजाः वयं यिरूशालम्-नगरस्य कृते प्रार्थनां कुर्मः। येशोः कृपया तन्नगरम् आच्छादितं भवेत्, तत्र भगवतः इच्छा सिध्यतु। तेषां नागरिकाणां आध्यात्मिकनेत्राणि उद्घाटितानि भवेयुः, येन ते भगवतः समीपं पूर्णतया आगच्छेयुः। प्रत्येकः नागरिकः येशुं प्रभुम् इति स्वीकुर्यात्, येशुः तेषां शान्तेः दण्डं वहति इति ज्ञात्वा क्रूसयज्ञेन मोक्षं प्राप्नुयात्।

यिरूशालम्-नगरस्य कृते यदा वयं प्रार्थनां कुर्मः तदा भगवतः प्रेमभावः अस्माकं हृदयेषु प्रस्फुटितः भवेत्।


मत्ती 23:37

हे यिरूशालम् हे यिरूशालम् नगरि त्वं भविष्यद्वादिनो हतवती, तव समीपं प्रेरितांश्च पाषाणैराहतवती, यथा कुक्कुटी शावकान् पक्षाधः संगृह्लाति, तथा तव सन्तानान् संग्रहीतुं अहं बहुवारम् ऐच्छं; किन्तु त्वं न सममन्यथाः।

लूका 19:41-44

पश्चात् तत्पुरान्तिकमेत्य तदवलोक्य साश्रुपातं जगाद,

हा हा चेत् त्वमग्रेऽज्ञास्यथाः, तवास्मिन्नेव दिने वा यदि स्वमङ्गलम् उपालप्स्यथाः, तर्ह्युत्तमम् अभविष्यत्, किन्तु क्षणेस्मिन् तत्तव दृष्टेरगोचरम् भवति।

त्वं स्वत्राणकाले न मनो न्यधत्था इति हेतो र्यत्काले तव रिपवस्त्वां चतुर्दिक्षु प्राचीरेण वेष्टयित्वा रोत्स्यन्ति

बालकैः सार्द्धं भूमिसात् करिष्यन्ति च त्वन्मध्ये पाषाणैकोपि पाषाणोपरि न स्थास्यति च, काल ईदृश उपस्थास्यति।

प्रकाशितवाक्य 21:2

अपरं स्वर्गाद् अवरोहन्ती पवित्रा नगरी, अर्थतो नवीना यिरूशालमपुरी मया दृष्टा, सा वराय विभूषिता कन्येव सुसज्जितासीत्।

मत्ती 5:35

पृथिव्या नाम्नापि न, यतः सा तस्य पादपीठं; यिरूशालमो नाम्नापि न, यतः सा महाराजस्य पुरी;

प्रकाशितवाक्य 3:12

यो जनो जयति तमहं मदीयेश्वरस्य मन्दिरे स्तम्भं कृत्वा स्थापयिस्यामि स पुन र्न निर्गमिष्यति। अपरञ्च तस्मिन् मदीयेश्वरस्य नाम मदीयेश्वरस्य पुर्य्या अपि नाम अर्थतो या नवीना यिरूशानम् पुरी स्वर्गात् मदीयेश्वरस्य समीपाद् अवरोक्ष्यति तस्या नाम ममापि नूतनं नाम लेखिष्यामि।

लूका 24:47

तन्नाम्ना यिरूशालममारभ्य सर्व्वदेशे मनःपरावर्त्तनस्य पापमोचनस्य च सुसंवादः प्रचारयितव्यः,

ईश्वरस्य प्रार्थना

हे परमेश्वर, सर्वं यशः, सर्वं गौरवं तव एव अस्तु येशोः नाम्नि। हे पितः, या शान्तिः सर्वां बुद्धिम् अतिरिच्य वर्तते, सा यिरूशालम् आवृणोतु, तव पवित्र आत्मा तेषां जीवनेषु प्रवाहेन वर्षतु इति प्रार्थये। तेषां नेतॄणां, तेषां निवासिनां च जीवनेषु त्वं स्वयमेव महिमान्वितो भव। ते त्वां स्वप्रभूं, स्वरक्षकं, शान्तिराजं च स्वीकुर्वन्तु। हे प्रभो, युद्धस्य स्थाने शान्तेः मार्गं चिन्वन्तु इति तेभ्यः प्रज्ञां प्रयच्छ। यथा यिरूशालम् परितः पर्वताः सन्ति, तथा एव परमेश्वरः स्वभक्तानां परितः अस्ति, इदानीम् अनन्तकालं च। हे प्रभो, त्वं तेषां रक्षणं कर्तुं, तेषां परितः स्थातुं, शत्रूणां हस्तात् तेषां रक्षणं कर्तुं च प्रतिज्ञां कृतवान् असि। ये भक्ताः इदानीं यिरूशालम् मध्ये तव वचनं प्रचारयन्ति, तेभ्यः प्रज्ञां, युक्तिं च प्रयच्छ, येन ते तव शान्तेः सुसंवादं तेषां निवासिनां जीवनेषु प्रभावी रूपेण प्रसारयितुं समर्थाः भवेयुः। येशोः नाम्नि। आमीन।