बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

37 LGBT समलैङ्गिकतायाः विषये बाइबिलश्लोकाः

प्रिय मित्र, श्रुतयो निश्चयेन स्त्रीपुंसयोः सम्बन्धं निन्दन्ति, पुराणे च नूतने च। स्त्रीणां सम्बन्धं, लेस्बियनवादम् अपि, निन्दन्ति एव। ईश्वरस्य इच्छां ज्ञातुं, समलैङ्गिकतायाः, लेस्बियनवादस्य, समलैङ्गिकविवाहस्य च विषये सत्यं ज्ञातुं, ईश्वरवाक्यस्य, अर्थात् बाइबल्-ग्रन्थस्य, पठनमेव श्रेष्ठतमः उपायः। बाइबल्-ग्रन्थेनैव परमसत्यं लभ्यते, शत्रुणा प्रदत्तः अन्धत्वं च दूरीक्रियते।

त्वं यदि दुःखिता, निराशिता वा असि, तर्हि जानामि। किन्तु सदृशजनस्य संगेन न ते सुखं भविष्यति। वस्तुतः स्वकीयधर्मतः विमुखीभूता स्याः, आत्मना चात्मानं पीडयिष्यसि। ईश्वरस्य समीपं गच्छ। स एव त्वां पुनर्जीवयिष्यति, उद्धरिष्यति, शत्रोः पाशात् मोचयिष्यति। येशोः नाम्ना त्वं मुक्ता भवितुं शक्नोषि।

ईश्वरस्य योजना महती अस्ति। "अतः परमेश्वरः तान् अशुचिकामनासु त्यक्तवान्; यतः तेषां स्त्रियः अपि स्वाभाविकसहवासस्य स्थाने विपरीतसहवासम् अङ्गीकृतवत्यः" (रोमियों १:२६) इति वचनं स्पष्टं करोति यत् ईश्वरः समलैङ्गिकसम्बन्धं न अनुमन्यते। अनन्तस्य सान्निध्यां धर्ममार्गेण जीवनं यापय। आत्मनो मोक्षं प्राप्स्यसि एव।


रोमियों 1:26

ईश्वरेण तेषु क्वभिलाषे समर्पितेषु तेषां योषितः स्वाभाविकाचरणम् अपहाय विपरीतकृत्ये प्रावर्त्तन्त;

रोमियों 1:24

इत्थं त ईश्वरस्य सत्यतां विहाय मृषामतम् आश्रितवन्तः सच्चिदानन्दं सृष्टिकर्त्तारं त्यक्त्वा सृष्टवस्तुनः पूजां सेवाञ्च कृतवन्तः;

रोमियों 1:27

तथा पुरुषा अपि स्वाभाविकयोषित्सङ्गमं विहाय परस्परं कामकृशानुना दग्धाः सन्तः पुमांसः पुंभिः साकं कुकृत्ये समासज्य निजनिजभ्रान्तेः समुचितं फलम् अलभन्त।

प्रकाशितवाक्य 21:8

किन्तु भीतानाम् अविश्वासिनां घृण्यानां नरहन्तृणां वेश्यागामिनां मोहकानां देवपूजकानां सर्व्वेषाम् अनृतवादिनाञ्चांशो वह्निगन्धकज्वलितह्रदे भविष्यति, एष एव द्वितीयो मृत्युः।

यहूदा 1:7

अपरं सिदोमम् अमोरा तन्निकटस्थनगराणि चैतेषां निवासिनस्तत्समरूपं व्यभिचारं कृतवन्तो विषममैथुनस्य चेष्टया विपथं गतवन्तश्च तस्मात् तान्यपि दृष्टान्तस्वरूपाणि भूत्वा सदातनवह्निना दण्डं भुञ्जते।

गलातियों 5:19-21

अपरं परदारगमनं वेश्यागमनम् अशुचिता कामुकता प्रतिमापूजनम्

पश्यताहं पौलो युष्मान् वदामि यदि छिन्नत्वचो भवथ तर्हि ख्रीष्टेन किमपि नोपकारिष्यध्वे।

इन्द्रजालं शत्रुत्वं विवादोऽन्तर्ज्वलनं क्रोधः कलहोऽनैक्यं

पार्थक्यम् ईर्ष्या वधो मत्तत्वं लम्पटत्वमित्यादीनि स्पष्टत्वेन शारीरिकभावस्य कर्म्माणि सन्ति। पूर्व्वं यद्वत् मया कथितं तद्वत् पुनरपि कथ्यते ये जना एतादृशानि कर्म्माण्याचरन्ति तैरीश्वरस्य राज्येऽधिकारः कदाच न लप्स्यते।

रोमियों 12:2

अपरं यूयं सांसारिका इव माचरत, किन्तु स्वं स्वं स्वभावं परावर्त्य नूतनाचारिणो भवत, तत ईश्वरस्य निदेशः कीदृग् उत्तमो ग्रहणीयः सम्पूर्णश्चेति युष्माभिरनुभाविष्यते।

1 पतरस 1:15-16

यूयमप्याज्ञाग्राहिसन्ताना इव सर्व्वस्मिन् आचारे तादृक् पवित्रा भवत।

यतो लिखितम् आस्ते, यूयं पवित्रास्तिष्ठत यस्मादहं पवित्रः।

मत्ती 5:28

किन्त्वहं युष्मान् वदामि, यदि कश्चित् कामतः काञ्चन योषितं पश्यति, तर्हि स मनसा तदैव व्यभिचरितवान्।

रोमियों 6:12-13

अपरञ्च कुत्सिताभिलाषाान् पूरयितुं युष्माकं मर्त्यदेहेषु पापम् आधिपत्यं न करोतु।

अपरं स्वं स्वम् अङ्गम् अधर्म्मस्यास्त्रं कृत्वा पापसेवायां न समर्पयत, किन्तु श्मशानाद् उत्थितानिव स्वान् ईश्वरे समर्पयत स्वान्यङ्गानि च धर्म्मास्त्रस्वरूपाणीश्वरम् उद्दिश्य समर्पयत।

1 पतरस 2:11

हे प्रियतमाः, यूयं प्रवासिनो विदेशिनश्च लोका इव मनसः प्रातिकूल्येन योधिभ्यः शारीरिकसुखाभिलाषेभ्यो निवर्त्तध्वम् इत्यहं विनये।

इफिसियों 4:22-24

तस्मात् पूर्व्वकालिकाचारकारी यः पुरातनपुरुषो मायाभिलाषै र्नश्यति तं त्यक्त्वा युष्माभि र्मानसिकभावो नूतनीकर्त्तव्यः,

यो नवपुरुष ईश्वरानुरूपेण पुण्येन सत्यतासहितेन

धार्म्मिकत्वेन च सृष्टः स एव परिधातव्यश्च।

1 थिस्सलुनीकियों 4:3-5

ईश्वरस्यायम् अभिलाषो यद् युष्माकं पवित्रता भवेत्, यूयं व्यभिचाराद् दूरे तिष्ठत।

युष्माकम् एकैको जनः स्वकीयं प्राणाधारं पवित्रं मान्यञ्च रक्षतु,

ये च भिन्नजातीया लोका ईश्वरं न जानन्ति त इव तत् कामाभिलाषस्याधीनं न करोतु।

कुलुस्सियों 3:5

अतो वेश्यागमनम् अशुचिक्रिया रागः कुत्सिताभिलाषो देवपूजातुल्यो लोभश्चैतानि र्पािथवपुरुषस्याङ्गानि युष्माभि र्निहन्यन्तां।

रोमियों 1:26-27

ईश्वरेण तेषु क्वभिलाषे समर्पितेषु तेषां योषितः स्वाभाविकाचरणम् अपहाय विपरीतकृत्ये प्रावर्त्तन्त;

तथा पुरुषा अपि स्वाभाविकयोषित्सङ्गमं विहाय परस्परं कामकृशानुना दग्धाः सन्तः पुमांसः पुंभिः साकं कुकृत्ये समासज्य निजनिजभ्रान्तेः समुचितं फलम् अलभन्त।

रोमियों 1:32

ये जना एतादृशं कर्म्म कुर्व्वन्ति तएव मृतियोग्या ईश्वरस्य विचारमीदृशं ज्ञात्वापि त एतादृशं कर्म्म स्वयं कुर्व्वन्ति केवलमिति नहि किन्तु तादृशकर्म्मकारिषु लोकेष्वपि प्रीयन्ते।

इफिसियों 5:31

एतदर्थं मानवः स्वमातापितरोै परित्यज्य स्वभार्य्यायाम् आसंक्ष्यति तौ द्वौ जनावेकाङ्गौ भविष्यतः।

मत्ती 19:4-5

स प्रत्युवाच, प्रथमम् ईश्वरो नरत्वेन नारीत्वेन च मनुजान् ससर्ज, तस्मात् कथितवान्,

मानुषः स्वपितरौ परित्यज्य स्वपत्न्याम् आसक्ष्यते, तौ द्वौ जनावेकाङ्गौ भविष्यतः, किमेतद् युष्माभि र्न पठितम्?

1 कुरिन्थियों 7:2

किन्तु व्यभिचारभयाद् एकैकस्य पुंसः स्वकीयभार्य्या भवतु तद्वद् एकैकस्या योषितो ऽपि स्वकीयभर्त्ता भवतु।

इब्रानियों 13:4

विवाहः सर्व्वेषां समीपे सम्मानितव्यस्तदीयशय्या च शुचिः किन्तु वेश्यागामिनः पारदारिकाश्चेश्वरेण दण्डयिष्यन्ते।

इफिसियों 5:5

वेश्यागाम्यशौचाचारी देवपूजक इव गण्यो लोभी चैतेषां कोषि ख्रीष्टस्य राज्येऽर्थत ईश्वरस्य राज्ये कमप्यधिकारं न प्राप्स्यतीति युष्माभिः सम्यक् ज्ञायतां।

ईश्वरस्य प्रार्थना

हे परमेश्वर, सनातन, सर्वोच्च प्रभु! भवतः न्यायप्रियता, पवित्रता, एवं सर्वोच्च स्तुति-आराधनायाः योग्यतायाः कृते अहं भवन्तं स्तौमि। हे पिता परमेश्वर, केवलं भवान् एव मां बन्धनात् मोचयितुं शक्नोति, अतः अहं भवतः शरणं गच्छामि। एषा समलैंगिकतायाः शृङ्खला मां बद्ध्वा स्थापयति। स्वीकरोमि यत् मया विकृतं कामुकजीवनं यापितम्, यत् भवतः आदर्श-सृष्टेः विपरीतम् अस्ति। अस्मिन् क्षणे, भवतः मुक्तिं याचामि, अस्य अपवित्रपापस्य त्यागाय शक्तिं प्रार्थये। हे प्रभु, स्वकीयलिंगिनां प्रति आकर्षणं, तत्सम्बद्धान् सर्वान् विचारान् च नाशयितुं, भवतः दिव्ययोजनानुसारं जीवितुं बलं ददातु। यतः भवान् नरं स्वकीये प्रतिरूपे सृष्टवान्, ईश्वरस्य प्रतिरूपे एव सृष्टवान्, नरं च नारीं च सृष्टवान्। भवान् तान् आशीर्वादाः दत्त्वा अवदत्, "प्रजायध्वं, बहुलीभूय पृथिवीं पूरयत, तस्याः पालनं कुरुत"। हे प्रभु, भवतः इच्छानुसारं कर्म कर्तुं, पापत्यागाय आत्मसंयमं धारयितुं, भवतः वचनानुसारं जीवनं यापयितुं शिक्षयतु, येन भवतः पवित्रात्मा मम मनः, भावनाः, शरीरं च नियन्त्रयेत्। अहं समलैंगिकतां, सर्वां कामुकदुराचारितां च त्यजामि | येशोः नाम्नि। आमेन।