बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

37 एकः उत्तमः पिता वा पिता वा भवितुं विषये बाइबिलस्य श्लोकाः

प्राणिनां जीवनं मातापितृत्वेन परिपूर्णं भवति। नूतनस्य प्राणिनः आगमनं गृहस्य आनन्दं वर्धयति। यदा नूतनः सदस्यः आगमिष्यति इति ज्ञायते, तदा हर्षस्य सीमा न भवति। इदं तु दैवीयवरदानम्, यत्काले प्रकाशं यास्यति।

नीतिशास्त्रे (२३:२२-२५) उक्तम् - "जनकं श्रूयतां यस्त्वां जनयामास; माता वृद्धा जाता चेत् तां मा अवमന്यस्व। सत्यं प्रज्ञानं शिक्षां च बुद्धिं च आत्मसात् कुरु। धार्मिकस्य पिता अतिप्रसन्नः भविष्यति, बुद्धिमान् यं जनयति स तेन सह आनन्दं प्राप्स्यति। तव मातापितरौ प्रसन्नाः भवन्तु, या त्वां प्रसूता सा च आनन्दितं भवतु।"

प्रत्येकं क्षणं आस्वादयत, बालकाः शीघ्रं वर्धन्ते। अस्मरणीयान् संस्मरणानि रचयत, प्रत्येकं चरणं उत्साहेन जीवत। ईश्वराया कृतज्ञतां ज्ञापयत अस्य महतः मातापितृत्वस्य विशेषाधिकारस्य कृते। यत् न बुध्यते तत्र पवित्रात्मा मार्गदर्शनं करोतु। आनन्दः मा नश्यतु, कष्टानि मुखस्य स्मितं मा नाशयन्तु। ईश्वरस्य शक्तौ विश्वासं कुर्मः, तस्य वचने च विश्रामं कुर्मः।


कुलुस्सियों 3:21

हे पितरः, युष्माकं सन्ताना यत् कातरा न भवेयुस्तदर्थं तान् प्रति मा रोषयत।

3 योहन 1:4

मम सन्तानाः सत्यमतमाचरन्तीतिवार्त्तातो मम य आनन्दो जायते ततो महत्तरो नास्ति।

योहन 8:56

युष्माकं पूर्व्वपुरुष इब्राहीम् मम समयं द्रष्टुम् अतीवावाञ्छत् तन्निरीक्ष्यानन्दच्च।

2 कुरिन्थियों 9:15

अपरम् ईश्वरस्यानिर्व्वचनीयदानात् स धन्यो भूयात्।

रोमियों 12:10

अपरं भ्रातृत्वप्रेम्ना परस्परं प्रीयध्वं समादराद् एकोऽपरजनं श्रेष्ठं जानीध्वम्।

लूका 11:11-13

पुत्रेण पूपे याचिते तस्मै पाषाणं ददाति वा मत्स्ये याचिते तस्मै सर्पं ददाति

वा अण्डे याचिते तस्मै वृश्चिकं ददाति युष्माकं मध्ये क एतादृशः पितास्ते?

तस्मादेव यूयमभद्रा अपि यदि स्वस्वबालकेभ्य उत्तमानि द्रव्याणि दातुं जानीथ तर्ह्यस्माकं स्वर्गस्थः पिता निजयाचकेभ्यः किं पवित्रम् आत्मानं न दास्यति?

इफिसियों 5:25-28

अपरञ्च हे पुरुषाः, यूयं ख्रीष्ट इव स्वस्वयोषित्सु प्रीयध्वं।

स ख्रीष्टोऽपि समितौ प्रीतवान् तस्याः कृते च स्वप्राणान् त्यक्तवान् यतः स वाक्ये जलमज्जनेन तां परिष्कृत्य पावयितुम्

अपरं तिलकवल्यादिविहीनां पवित्रां निष्कलङ्काञ्च तां समितिं तेजस्विनीं कृत्वा स्वहस्ते समर्पयितुञ्चाभिलषितवान्।

तस्मात् स्वतनुवत् स्वयोषिति प्रेमकरणं पुरुषस्योचितं, येन स्वयोषिति प्रेम क्रियते तेनात्मप्रेम क्रियते।

इफिसियों 6:4

अपरं हे पितरः, यूयं स्वबालकान् मा रोषयत किन्तु प्रभो र्विनीत्यादेशाभ्यां तान् विनयत।

1 थिस्सलुनीकियों 2:11-12

अपरञ्च यद्वत् पिता स्वबालकान् तद्वद् वयं युष्माकम् एकैकं जनम् उपदिष्टवन्तः सान्त्वितवन्तश्च,

य ईश्वरः स्वीयराज्याय विभवाय च युष्मान् आहूतवान् तदुपयुक्ताचरणाय युष्मान् प्रवर्त्तितवन्तश्चेति यूयं जानीथ।

1 तीमुथियुस 5:8

यदि कश्चित् स्वजातीयान् लोकान् विशेषतः स्वीयपरिजनान् न पालयति तर्हि स विश्वासाद् भ्रष्टो ऽप्यधमश्च भवति।

इब्रानियों 12:7-9

यदि यूयं शास्तिं सहध्वं तर्हीश्वरः पुत्रैरिव युष्माभिः सार्द्धं व्यवहरति यतः पिता यस्मै शास्तिं न ददाति तादृशः पुत्रः कः?

सर्व्वे यस्याः शास्तेरंशिनो भवन्ति सा यदि युष्माकं न भवति तर्हि यूयम् आत्मजा न किन्तु जारजा आध्वे।

अपरम् अस्माकं शारीरिकजन्मदातारोऽस्माकं शास्तिकारिणोऽभवन् ते चास्माभिः सम्मानितास्तस्माद् य आत्मनां जनयिता वयं किं ततोऽधिकं तस्य वशीभूय न जीविष्यामः?

याकूब 1:5

युष्माकं कस्यापि ज्ञानाभावो यदि भवेत् तर्हि य ईश्वरः सरलभावेन तिरस्कारञ्च विना सर्व्वेभ्यो ददाति ततः स याचतां ततस्तस्मै दायिष्यते।

ईश्वरस्य प्रार्थना

हे परमेश्वर, त्वयि सर्वं यशः गौरवं च समर्पयामि | धन्योऽस्मि प्रभो यत् मां पितृत्वस्य अनुग्रहेण अलंकृतवान्, अन्ये यस्य लाभं न प्राप्नुवन्ति | एवं विशिष्टेन प्रकारेण भवान् मामनुगृह्णाति | अस्मिन् दुष्करे काले, यत्र अधर्मः वर्धते, प्रार्थये त्वत्तः यत् मम सन्तानेषु तव मार्गेषु शिक्षयितुं मां प्रज्ञां बोधं च, तैः सह व्यवहारयितुं च धैर्यं प्रदानं कुर्वन्तु | भवतः वचनम् अस्ति - "धार्मिकस्य पिता अतिशयितं हृष्यति, ज्ञानीं सन्ततिं जनयन् आनन्दं प्राप्नोति" | हे पवित्रात्मन्, प्रतिदिनं श्रेष्ठतरः पिता भवितुं मां शिक्ष, यथा सदैव मम वाणी उत्थापिका, शिक्षिका, संशोधिका च भवेत् | यतः अन्येषां पितॄणाम् कृते अहं आदर्शः साक्षी च भवितुम् इच्छामि | हे मम प्रभो येशो, यथा त्वं पिता च एकरूपौ स्थः, तथैव अहं मम सन्तानेः सह एकरूपः भवेयामि | त्वयि एव सर्वं यशः गौरवं च भूयात् | येशोः नाम्नि | आमीन् |