प्राणिनां जीवनं मातापितृत्वेन परिपूर्णं भवति। नूतनस्य प्राणिनः आगमनं गृहस्य आनन्दं वर्धयति। यदा नूतनः सदस्यः आगमिष्यति इति ज्ञायते, तदा हर्षस्य सीमा न भवति। इदं तु दैवीयवरदानम्, यत्काले प्रकाशं यास्यति।
नीतिशास्त्रे (२३:२२-२५) उक्तम् - "जनकं श्रूयतां यस्त्वां जनयामास; माता वृद्धा जाता चेत् तां मा अवमന്यस्व। सत्यं प्रज्ञानं शिक्षां च बुद्धिं च आत्मसात् कुरु। धार्मिकस्य पिता अतिप्रसन्नः भविष्यति, बुद्धिमान् यं जनयति स तेन सह आनन्दं प्राप्स्यति। तव मातापितरौ प्रसन्नाः भवन्तु, या त्वां प्रसूता सा च आनन्दितं भवतु।"
प्रत्येकं क्षणं आस्वादयत, बालकाः शीघ्रं वर्धन्ते। अस्मरणीयान् संस्मरणानि रचयत, प्रत्येकं चरणं उत्साहेन जीवत। ईश्वराया कृतज्ञतां ज्ञापयत अस्य महतः मातापितृत्वस्य विशेषाधिकारस्य कृते। यत् न बुध्यते तत्र पवित्रात्मा मार्गदर्शनं करोतु। आनन्दः मा नश्यतु, कष्टानि मुखस्य स्मितं मा नाशयन्तु। ईश्वरस्य शक्तौ विश्वासं कुर्मः, तस्य वचने च विश्रामं कुर्मः।
पुत्रेण पूपे याचिते तस्मै पाषाणं ददाति वा मत्स्ये याचिते तस्मै सर्पं ददाति वा अण्डे याचिते तस्मै वृश्चिकं ददाति युष्माकं मध्ये क एतादृशः पितास्ते? तस्मादेव यूयमभद्रा अपि यदि स्वस्वबालकेभ्य उत्तमानि द्रव्याणि दातुं जानीथ तर्ह्यस्माकं स्वर्गस्थः पिता निजयाचकेभ्यः किं पवित्रम् आत्मानं न दास्यति?
अपरञ्च हे पुरुषाः, यूयं ख्रीष्ट इव स्वस्वयोषित्सु प्रीयध्वं। स ख्रीष्टोऽपि समितौ प्रीतवान् तस्याः कृते च स्वप्राणान् त्यक्तवान् यतः स वाक्ये जलमज्जनेन तां परिष्कृत्य पावयितुम् अपरं तिलकवल्यादिविहीनां पवित्रां निष्कलङ्काञ्च तां समितिं तेजस्विनीं कृत्वा स्वहस्ते समर्पयितुञ्चाभिलषितवान्। तस्मात् स्वतनुवत् स्वयोषिति प्रेमकरणं पुरुषस्योचितं, येन स्वयोषिति प्रेम क्रियते तेनात्मप्रेम क्रियते।
अपरञ्च यद्वत् पिता स्वबालकान् तद्वद् वयं युष्माकम् एकैकं जनम् उपदिष्टवन्तः सान्त्वितवन्तश्च, य ईश्वरः स्वीयराज्याय विभवाय च युष्मान् आहूतवान् तदुपयुक्ताचरणाय युष्मान् प्रवर्त्तितवन्तश्चेति यूयं जानीथ।
यदि कश्चित् स्वजातीयान् लोकान् विशेषतः स्वीयपरिजनान् न पालयति तर्हि स विश्वासाद् भ्रष्टो ऽप्यधमश्च भवति।
यदि यूयं शास्तिं सहध्वं तर्हीश्वरः पुत्रैरिव युष्माभिः सार्द्धं व्यवहरति यतः पिता यस्मै शास्तिं न ददाति तादृशः पुत्रः कः? सर्व्वे यस्याः शास्तेरंशिनो भवन्ति सा यदि युष्माकं न भवति तर्हि यूयम् आत्मजा न किन्तु जारजा आध्वे। अपरम् अस्माकं शारीरिकजन्मदातारोऽस्माकं शास्तिकारिणोऽभवन् ते चास्माभिः सम्मानितास्तस्माद् य आत्मनां जनयिता वयं किं ततोऽधिकं तस्य वशीभूय न जीविष्यामः?
युष्माकं कस्यापि ज्ञानाभावो यदि भवेत् तर्हि य ईश्वरः सरलभावेन तिरस्कारञ्च विना सर्व्वेभ्यो ददाति ततः स याचतां ततस्तस्मै दायिष्यते।