Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

57 येशुमसीहस्य विषये बाइबिलश्लोकाः, परमेश्वरस्य पुत्रः

57 येशुमसीहस्य विषये बाइबिलश्लोकाः, परमेश्वरस्य पुत्रः

प्रिय मित्र, यदा भवतः पितुः समीपं गच्छति, तदा पुत्रस्य समीपमपि गच्छति, यतः तौ एकरूपम् एव स्तः। पूर्वं, अस्माकं दोषाणां पापानां च कारणात्, वयं पितुः दूरे आस्म। अस्माकं स्थितिः एकं आवरणं निर्माति स्म यत् अस्मान् पितुः पृथक् करोति स्म।

किन्तु तस्य प्रेम अपारं, तस्य करुणा च विशाला। अतः सः भवतः, तस्य प्रियतमस्य सृष्टेः, वियोगं न सहते स्म। एतस्यैव निष्काम-प्रेम्णः कारणात् सः स्वम् एकजातं पुत्रं भवतः कृते प्राणत्यागाय प्रेषितवान्; यस्मिन् पुत्रे न कापि त्रुटिः न दुष्टता, यस्मिन् पापं न वसति, यः पूर्णतया परिपूर्णः।

एतत् कृतवान् येन भवतः पितुः सम्मुखे उपस्थितेः, तस्य नाम पूजनाय च कोऽपि बाधा न भवेत्। पितुः समीपं गन्तुं, येशुम् समीपं गन्तव्यम्, तं च एकमात्रं पर्याप्तं च त्राणकर्ताम् इति स्वीकर्तव्यम्। एवं तस्य रक्तं भवतः पापात् शुद्धं करिष्यति, भवान् च ईश्वरस्य सन्ततिः भविष्यति।

इदानीं तस्य सान्निध्यं गन्तुं न कोऽपि बहाना। आवरणं विदीर्णम्, अधुना भवतः पूर्णस्वातन्त्र्यमस्ति सुखिनः भवितुं, स्वस्य स्रष्टारं च प्रेम कर्तुम्। दैनन्दिनजीवने येशुं मा विस्मरतु, भवतः कृते तस्य त्यागस्य महत्त्वं ज्ञात्वा, सर्वात्मना तं अन्विष्यतु। तस्य कृपा विना मा जीवतु, तस्य हस्तात् मा दूरीभवेतु, मा च तस्मात् सुन्दरात् अनुग्रहात् विमुखः भवेतु यः भवतः उद्धाराय भवतः जीवने प्रकटितः।

सर्वोपरि, सर्वात्मना ईश्वरं प्रेम कुरु, सदा तस्य पार्श्वे च गच्छ। यतः एक एव ईश्वरः, ईश्वरस्य मानवानां च मध्ये एक एव मध्यस्थः, मानवः येशुः ख्रीष्टः। (१ तीमुथियुस २:५)


योहन 15:1

अहं सत्यद्राक्षालतास्वरूपो मम पिता तूद्यानपरिचारकस्वरूपञ्च।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 10:15

तथा निजान् मेषानपि जानामि, मेषाश्च मां जानान्ति, अहञ्च मेषार्थं प्राणत्यागं करोमि।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 14:31

अहं पितरि प्रेम करोमि तथा पितु र्विधिवत् कर्म्माणि करोमीति येन जगतो लोका जानन्ति तदर्थम् उत्तिष्ठत वयं स्थानादस्माद् गच्छाम।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 6:38

निजाभिमतं साधयितुं न हि किन्तु प्रेरयितुरभिमतं साधयितुं स्वर्गाद् आगतोस्मि।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 16:28

पितुः समीपाज्जजद् आगतोस्मि जगत् परित्यज्य च पुनरपि पितुः समीपं गच्छामि।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 20:21

यीशुः पुनरवदद् युष्माकं कल्याणं भूयात् पिता यथा मां प्रैषयत् तथाहमपि युष्मान् प्रेषयामि।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 6:37

पिता मह्यं यावतो लोकानददात् ते सर्व्व एव ममान्तिकम् आगमिष्यन्ति यः कश्चिच्च मम सन्निधिम् आयास्यति तं केनापि प्रकारेण न दूरीकरिष्यामि।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 5:43

अहं निजपितु र्नाम्नागतोस्मि तथापि मां न गृह्लीथ किन्तु कश्चिद् यदि स्वनाम्ना समागमिष्यति तर्हि तं ग्रहीष्यथ।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 10:30

अहं पिता च द्वयोरेकत्वम्।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 8:58

यीशुः प्रत्यवादीद् युष्मानहं यथार्थतरं वदामि इब्राहीमो जन्मनः पूर्व्वकालमारभ्याहं विद्ये।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 5:19

पश्चाद् यीशुरवदद् युष्मानहं यथार्थतरं वदामि पुत्रः पितरं यद्यत् कर्म्म कुर्व्वन्तं पश्यति तदतिरिक्तं स्वेच्छातः किमपि कर्म्म कर्त्तुं न शक्नोति। पिता यत् करोति पुत्रोपि तदेव करोति।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 3:22

तदनन्तरं तेन प्रार्थिते मेघद्वारं मुक्तं तस्माच्च पवित्र आत्मा मूर्त्तिमान् भूत्वा कपोतवत् तदुपर्य्यवरुरोह; तदा त्वं मम प्रियः पुत्रस्त्वयि मम परमः सन्तोष इत्याकाशवाणी बभूव।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 3:16

ईश्वर इत्थं जगददयत यत् स्वमद्वितीयं तनयं प्राददात् ततो यः कश्चित् तस्मिन् विश्वसिष्यति सोऽविनाश्यः सन् अनन्तायुः प्राप्स्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 5:23

यः पुत्रं सत् करोति स तस्य प्रेरकमपि सत् करोति।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 1:1

आदौ वाद आसीत् स च वाद ईश्वरेण सार्धमासीत् स वादः स्वयमीश्वर एव।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 1:23

इति यद् वचनं पुर्व्वं भविष्यद्वक्त्रा ईश्वरः कथायामास, तत् तदानीं सिद्धमभवत्।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 14:20

पितर्य्यहमस्मि मयि च यूयं स्थ, तथाहं युष्मास्वस्मि तदपि तदा ज्ञास्यथ।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 16:16

त्वममरेश्वरस्याभिषिक्तपुत्रः।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 3:17

अपरम् एष मम प्रियः पुत्र एतस्मिन्नेव मम महासन्तोष एतादृशी व्योमजा वाग् बभूव।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 कुरिन्थियों 1:3

कृपालुः पिता सर्व्वसान्त्वनाकारीश्वरश्च योऽस्मत्प्रभोर्यीशुख्रीष्टस्य तात ईश्वरः स धन्यो भवतु।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 1:3

अस्माकं पित्रेश्वरेण प्रभुना यीशुख्रीष्टेन च प्रसादः शान्तिश्च युष्मभ्यं दीयतां।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 15:10

अहं यथा पितुराज्ञा गृहीत्वा तस्य प्रेमभाजनं तिष्ठामि तथैव यूयमपि यदि ममाज्ञा गुह्लीथ तर्हि मम प्रेमभाजनानि स्थास्यथ।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रकाशितवाक्य 1:8

वर्त्तमानो भूतो भविष्यंश्च यः सर्व्वशक्तिमान् प्रभुः परमेश्वरः स गदति, अहमेव कः क्षश्चार्थत आदिरन्तश्च।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 5:20

पिता पुत्रे स्नेहं करोति तस्मात् स्वयं यद्यत् कर्म्म करोति तत्सर्व्वं पुत्रं दर्शयति ; यथा च युष्माकं आश्चर्य्यज्ञानं जनिष्यते तदर्थम् इतोपि महाकर्म्म तं दर्शयिष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 16:15-16

पश्चात् स तान् पप्रच्छ, यूयं मां कं वदथ? ततः शिमोन् पितर उवाच, त्वममरेश्वरस्याभिषिक्तपुत्रः।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 5:17

यीशुस्तानाख्यत् मम पिता यत् कार्य्यं करोति तदनुरूपम् अहमपि करोति।

अध्यायः    |  संस्करणम् प्रतिलिपि
तीतुस 2:13

परमसुखस्याशाम् अर्थतो ऽस्माकं महत ईश्वरस्य त्राणकर्त्तु र्यीशुख्रीष्टस्य प्रभावस्योदयं प्रतीक्षामहे।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 24:49

अपरञ्च पश्यत पित्रा यत् प्रतिज्ञातं तत् प्रेषयिष्यामि, अतएव यावत्कालं यूयं स्वर्गीयां शक्तिं न प्राप्स्यथ तावत्कालं यिरूशालम्नगरे तिष्ठत।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 23:34

तदा यीशुरकथयत्, हे पितरेतान् क्षमस्व यत एते यत् कर्म्म कुर्व्वन्ति तन् न विदुः; पश्चात्ते गुटिकापातं कृत्वा तस्य वस्त्राणि विभज्य जगृहुः।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 1:14

स वादो मनुष्यरूपेणावतीर्य्य सत्यतानुग्रहाभ्यां परिपूर्णः सन् सार्धम् अस्माभि र्न्यवसत् ततः पितुरद्वितीयपुत्रस्य योग्यो यो महिमा तं महिमानं तस्यापश्याम।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 3:35

पिता पुत्रे स्नेहं कृत्वा तस्य हस्ते सर्व्वाणि समर्पितवान्।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 2:49

ततः सोवदत् कुतो माम् अन्वैच्छतं? पितुर्गृहे मया स्थातव्यम् एतत् किं युवाभ्यां न ज्ञायते?

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 1:2-3

स एतस्मिन् शेषकाले निजपुत्रेणास्मभ्यं कथितवान्। स तं पुत्रं सर्व्वाधिकारिणं कृतवान् तेनैव च सर्व्वजगन्ति सृष्टवान्। स पुत्रस्तस्य प्रभावस्य प्रतिबिम्बस्तस्य तत्त्वस्य मूर्त्तिश्चास्ति स्वीयशक्तिवाक्येन सर्व्वं धत्ते च स्वप्राणैरस्माकं पापमार्ज्जनं कृत्वा ऊर्द्ध्वस्थाने महामहिम्नो दक्षिणपार्श्वे समुपविष्टवान्।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 6:44

मत्प्रेरकेण पित्रा नाकृष्टः कोपि जनो ममान्तिकम् आयातुं न शक्नोति किन्त्वागतं जनं चरमेऽह्नि प्रोत्थापयिष्यामि।

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 1:15-17

स चादृश्यस्येश्वरस्य प्रतिमूर्तिः कृत्स्नायाः सृष्टेरादिकर्त्ता च। यतः सर्व्वमेव तेन ससृजे सिंहासनराजत्वपराक्रमादीनि स्वर्गमर्त्त्यस्थितानि दृश्यादृश्यानि वस्तूनि सर्व्वाणि तेनैव तस्मै च ससृजिरे। स सर्व्वेषाम् आदिः सर्व्वेषां स्थितिकारकश्च।

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 1:15

स चादृश्यस्येश्वरस्य प्रतिमूर्तिः कृत्स्नायाः सृष्टेरादिकर्त्ता च।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 14:28

अहं गत्वा पुनरपि युष्माकं समीपम् आगमिष्यामि मयोक्तं वाक्यमिदं यूयम् अश्रौष्ट; यदि मय्यप्रेष्यध्वं तर्ह्यहं पितुः समीपं गच्छामि ममास्यां कथायां यूयम् अह्लादिष्यध्वं यतो मम पिता मत्तोपि महान्।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 1:4

पवित्रस्यात्मनः सम्बन्धेन चेश्वरस्य प्रभाववान् पुत्र इति श्मशानात् तस्योत्थानेन प्रतिपन्नं।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 1:3-4

अस्माकं स प्रभु र्यीशुः ख्रीष्टः शारीरिकसम्बन्धेन दायूदो वंशोद्भवः कर्णेजपा अपवादिन ईश्वरद्वेषका हिंसका अहङ्कारिण आत्मश्लाघिनः कुकर्म्मोत्पादकाः पित्रोराज्ञालङ्घका अविचारका नियमलङ्घिनः स्नेहरहिता अतिद्वेषिणो निर्दयाश्च जाताः। ये जना एतादृशं कर्म्म कुर्व्वन्ति तएव मृतियोग्या ईश्वरस्य विचारमीदृशं ज्ञात्वापि त एतादृशं कर्म्म स्वयं कुर्व्वन्ति केवलमिति नहि किन्तु तादृशकर्म्मकारिषु लोकेष्वपि प्रीयन्ते। पवित्रस्यात्मनः सम्बन्धेन चेश्वरस्य प्रभाववान् पुत्र इति श्मशानात् तस्योत्थानेन प्रतिपन्नं।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 26:39

ततः स किञ्चिद्दूरं गत्वाधोमुखः पतन् प्रार्थयाञ्चक्रे, हे मत्पितर्यदि भवितुं शक्नोति, तर्हि कंसोऽयं मत्तो दूरं यातु; किन्तु मदिच्छावत् न भवतु, त्वदिच्छावद् भवतु।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 14:6

यीशुरकथयद् अहमेव सत्यजीवनरूपपथो मया न गन्ता कोपि पितुः समीपं गन्तुं न शक्नोति।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 योहन 5:20

अपरम् ईश्वरस्य पुत्र आगतवान् वयञ्च यया तस्य सत्यमयस्य ज्ञानं प्राप्नुयामस्तादृशीं धियम् अस्मभ्यं दत्तवान् इति जानीमस्तस्मिन् सत्यमये ऽर्थतस्तस्य पुत्रे यीशुख्रीष्टे तिष्ठामश्च; स एव सत्यमय ईश्वरो ऽनन्तजीवनस्वरूपश्चास्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 योहन 5:11-12

तच्च साक्ष्यमिदं यद् ईश्वरो ऽस्मभ्यम् अनन्तजीवनं दत्तवान् तच्च जीवनं तस्य पुत्रे विद्यते। यः पुत्रं धारयति स जीवनं धारियति, ईश्वरस्य पुत्रं यो न धारयति स जीवनं न धारयति।

अध्यायः    |  संस्करणम् प्रतिलिपि
गलातियों 2:20

ख्रीष्टेन सार्द्धं क्रुशे हतोऽस्मि तथापि जीवामि किन्त्वहं जीवामीति नहि ख्रीष्ट एव मदन्त र्जीवति। साम्प्रतं सशरीरेण मया यज्जीवितं धार्य्यते तत् मम दयाकारिणि मदर्थं स्वीयप्राणत्यागिनि चेश्वरपुत्रे विश्वसता मया धार्य्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 1:35

ततो दूतोऽकथयत् पवित्र आत्मा त्वामाश्रायिष्यति तथा सर्व्वश्रेष्ठस्य शक्तिस्तवोपरि छायां करिष्यति ततो हेतोस्तव गर्ब्भाद् यः पवित्रबालको जनिष्यते स ईश्वरपुत्र इति ख्यातिं प्राप्स्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 5:18

ततो यिहूदीयास्तं हन्तुं पुनरयतन्त यतो विश्रामवारं नामन्यत तदेव केवलं न अधिकन्तु ईश्वरं स्वपितरं प्रोच्य स्वमपीश्वरतुल्यं कृतवान्।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 2:6-7

स ईश्वररूपी सन् स्वकीयाम् ईश्वरतुल्यतां श्लाघास्पदं नामन्यत, किन्तु स्वं शून्यं कृत्वा दासरूपी बभूव नराकृतिं लेभे च।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 11:25-26

तदा यीशुः कथितवान् अहमेव उत्थापयिता जीवयिता च यः कश्चन मयि विश्वसिति स मृत्वापि जीविष्यति; यः कश्चन च जीवन् मयि विश्वसिति स कदापि न मरिष्यति, अस्यां कथायां किं विश्वसिषि?

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 4:15

अस्माकं यो महायाजको ऽस्ति सोऽस्माकं दुःखै र्दुःखितो भवितुम् अशक्तो नहि किन्तु पापं विना सर्व्वविषये वयमिव परीक्षितः।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 8:32

आत्मपुत्रं न रक्षित्वा योऽस्माकं सर्व्वेषां कृते तं प्रदत्तवान् स किं तेन सहास्मभ्यम् अन्यानि सर्व्वाणि न दास्यति?

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 4:12

तद्भिन्नादपरात् कस्मादपि परित्राणं भवितुं न शक्नोति, येन त्राणं प्राप्येत भूमण्डलस्यलोकानां मध्ये तादृशं किमपि नाम नास्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 पतरस 1:18-19

यूयं निरर्थकात् पैतृकाचारात् क्षयणीयै रूप्यसुवर्णादिभि र्मुक्तिं न प्राप्य निष्कलङ्कनिर्म्मलमेषशावकस्येव ख्रीष्टस्य बहुमूल्येन रुधिरेण मुक्तिं प्राप्तवन्त इति जानीथ।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 पतरस 1:3

अस्माकं प्रभो र्यीशुख्रीष्टस्य तात ईश्वरो धन्यः, यतः स स्वकीयबहुकृपातो मृतगणमध्याद् यीशुख्रीष्टस्योत्थानेन जीवनप्रत्याशार्थम् अर्थतो

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 8:12

ततो यीशुः पुनरपि लोकेभ्य इत्थं कथयितुम् आरभत जगतोहं ज्योतिःस्वरूपो यः कश्चिन् मत्पश्चाद गच्छति स तिमिरे न भ्रमित्वा जीवनरूपां दीप्तिं प्राप्स्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रकाशितवाक्य 22:13

अहं कः क्षश्च प्रथमः शेषश्चादिरन्तश्च।

अध्यायः    |  संस्करणम् प्रतिलिपि

ईश्वरस्य प्रार्थना

हे परमपिता, भवतः कृते अनन्तं धन्यवादम्। मम प्रेमकरणाय जीवनमुक्तिदानाय च धन्यवादः। भवान् मम कृते अतिशयः करुणः, अद्भुतश्चास्ति। भवान् सदैव मां स्वस्य दिव्यगुणैः पूरयति। मम हृदयं भवतः कृते सर्वस्मै कृतज्ञम् अस्ति। अहं जानामि यत् भवान् एव मार्गः, सत्यं जीवनं च अस्ति, भवतः विना कोऽपि पितुः समीपं न गच्छति। हे प्रभो, यथा भवतः पित्रा सह प्रेमपूर्णं समर्पणभावपूर्णं च सम्बन्धम् अस्ति, तथैव भवता सह सम्बन्धं स्थापयितुं मां शिक्षयतु। हे क्रिस्तो, भवतः वचनाय धन्यवादः। भवान् प्रतिज्ञां कृतवान् यत् भवतः नाम्नि अहं महान् कार्याणि करिष्यामि। भवतः वचनम् अस्ति, "तस्मिन् दिवसे यूयं ज्ञास्यथ यत् अहं स्वपितरि वर्ते, यूयं च मयि वर्तध्वे, अहं च युष्मासु वर्ते।" हे प्रभो येशु, पितुः समीपं नेतुं धन्यवादः। प्रतिदिनं भवता सह साक्षात्कारं कर्तुं, पितुः प्रति भवतः यथा आज्ञाकारिता आसीत् तथा आज्ञाकारी भूत्वा भवतः वचने स्थित्वा भवता सहैक्यं साधयितुं मां साहाय्यं करोतु, यथा भवान् पिता च एकम् स्तः। भवते सर्वं यशः, सर्वं मानं च भवतु। येशोः नाम्नि। आमेन्।
अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्