बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

मातापितृणां कृते श्लोकाः “पितामहाः”

पुत्र! गृहे त्वं नेताऽसि, मार्गदर्शकः। ईश्वरस्य वचनं, मूल्यानि च शिक्षयसि। परिवारस्य, जनानां च कृते त्वं आदर्शः। यत् करोषि तत् महत्वपूर्णम्, यतः तव सन्तानाः तव अनुकरणं कुर्वन्ति। नीतिवाक्यानि २३:२४ इति वदति यत् धार्मिकस्य पिता अति प्रसन्नः भवति, बुद्धिमान् पुत्रः जनयित्रे आनन्दं ददाति। ईश्वरः त्वाम् गृहस्य नेता कृतवान् यतः परिवारस्य दिशा, गतिश्च तव हस्ते। ईश्वरं प्रार्थयस्व, सः मार्गदर्शनं करिष्यति। यथा पिता पुत्रेषु दयां करोति तथा ईश्वरः अपि भक्तेषु दयालुः अस्ति। (स्तोत्रग्रन्थः १०३:१३)


1 योहन 5:14

तस्यान्तिके ऽस्माकं या प्रतिभा भवति तस्याः कारणमिदं यद् वयं यदि तस्याभिमतं किमपि तं याचामहे तर्हि सो ऽस्माकं वाक्यं शृणोति।

इब्रानियों 13:6

अतएव वयम् उत्साहेनेदं कथयितुं शक्नुमः, "मत्पक्षे परमेशोऽस्ति न भेष्यामि कदाचन। यस्मात् मां प्रति किं कर्त्तुं मानवः पारयिष्यति॥"

1 पतरस 5:7

यूयं सर्व्वचिन्तां तस्मिन् निक्षिपत यतः स युष्मान् प्रति चिन्तयति।

2 थिस्सलुनीकियों 3:3

किन्तु प्रभु र्विश्वास्यः स एव युष्मान् स्थिरीकरिष्यति दुष्टस्य कराद् उद्धरिष्यति च।

फिलिप्पियों 4:6-7

यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत।

तथा कृत ईश्वरीया या शान्तिः सर्व्वां बुद्धिम् अतिशेते सा युष्माकं चित्तानि मनांसि च ख्रीष्टे यीशौ रक्षिष्यति।

रोमियों 15:13

अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।

इब्रानियों 10:23

यतो यस्ताम् अङ्गीकृतवान् स विश्वसनीयः।

रोमियों 8:31

इत्यत्र वयं किं ब्रूमः? ईश्वरो यद्यस्माकं सपक्षो भवति तर्हि को विपक्षोऽस्माकं?

मत्ती 6:25-27

अपरम् अहं युष्मभ्यं तथ्यं कथयामि, किं भक्षिष्यामः? किं पास्यामः? इति प्राणधारणाय मा चिन्तयत; किं परिधास्यामः? इति कायरक्षणाय न चिन्तयत; भक्ष्यात् प्राणा वसनाञ्च वपूंषि किं श्रेष्ठाणि न हि?

विहायसो विहङ्गमान् विलोकयत; तै र्नोप्यते न कृत्यते भाण्डागारे न सञ्चीयतेऽपि; तथापि युष्माकं स्वर्गस्थः पिता तेभ्य आहारं वितरति।

यूयं तेभ्यः किं श्रेष्ठा न भवथ? युष्माकं कश्चित् मनुजः चिन्तयन् निजायुषः क्षणमपि वर्द्धयितुं शक्नोति?

1 योहन 5:15

स चास्माकं यत् किञ्चन याचनं शृणोतीति यदि जानीमस्तर्हि तस्माद् याचिता वरा अस्माभिः प्राप्यन्ते तदपि जानीमः।

रोमियों 8:28

अपरम् ईश्वरीयनिरूपणानुसारेणाहूताः सन्तो ये तस्मिन् प्रीयन्ते सर्व्वाणि मिलित्वा तेषां मङ्गलं साधयन्ति, एतद् वयं जानीमः।

मत्ती 11:28-30

हे परिश्रान्ता भाराक्रान्ताश्च लोका यूयं मत्सन्निधिम् आगच्छत, अहं युष्मान् विश्रमयिष्यामि।

अहं क्षमणशीलो नम्रमनाश्च, तस्मात् मम युगं स्वेषामुपरि धारयत मत्तः शिक्षध्वञ्च, तेन यूयं स्वे स्वे मनसि विश्रामं लप्स्यध्बे।

एतत् प्रष्टुं निजौ द्वौ शिष्यौ प्राहिणोत्।

यतो मम युगम् अनायासं मम भारश्च लघुः।

2 कुरिन्थियों 5:7

यतो वयं दृष्टिमार्गे न चरामः किन्तु विश्वासमार्गे।

गलातियों 2:20

ख्रीष्टेन सार्द्धं क्रुशे हतोऽस्मि तथापि जीवामि किन्त्वहं जीवामीति नहि ख्रीष्ट एव मदन्त र्जीवति। साम्प्रतं सशरीरेण मया यज्जीवितं धार्य्यते तत् मम दयाकारिणि मदर्थं स्वीयप्राणत्यागिनि चेश्वरपुत्रे विश्वसता मया धार्य्यते।

इब्रानियों 13:5-6

यूयम् आचारे निर्लोभा भवत विद्यमानविषये सन्तुष्यत च यस्माद् ईश्वर एवेदं कथितवान्, यथा, "त्वां न त्यक्ष्यामि न त्वां हास्यामि।"

अतएव वयम् उत्साहेनेदं कथयितुं शक्नुमः, "मत्पक्षे परमेशोऽस्ति न भेष्यामि कदाचन। यस्मात् मां प्रति किं कर्त्तुं मानवः पारयिष्यति॥"

ईश्वरस्य प्रार्थना

हे परमेश्वर! हे पवित्र पिता, प्रभु यीशुमसीह द्वारा मैं आपकी शरण में आता हूँ। आज मैं अपने माता-पिता के लिए आपको धन्यवाद देता हूँ। मुझे प्रतिदिन यह सिखाएँ कि मैं उनका सम्मान करूँ और उनकी रक्षा करूँ, ताकि मैं उनके ऋण का कुछ अंश चुका सकूँ जो उन्होंने मेरे लिए किया है। सबसे बढ़कर, मुझे उनसे आपकी वचन के प्रति विश्वास और प्रेम विरासत में मिले। आपने अपने वचन में कहा है, "अपने माता-पिता का आदर करना, जैसा कि आपके परमेश्वर यहोवा ने आपको आज्ञा दी है, ताकि आपकी आयु लंबी हो, और उस भूमि पर आपका भला हो, जो आपका परमेश्वर यहोवा आपको देता है।" हे पवित्र पिता, आप माता-पिता के प्रति आज्ञाकारिता के सर्वोत्तम उदाहरण हैं, और निश्चित रूप से आपकी इच्छा है कि हम आपके जैसे बनें, आज्ञाकारी और सुधार्य हृदय वाले बच्चे, जो आपके नियमों और विधियों की सराहना करते हैं, माता-पिता के प्रत्येक शिक्षण और निर्देश को महत्व देते हैं। उनके हृदय में आपकी उपस्थिति की खोज करने और आपके वचन पर ध्यान करने की इच्छा उत्पन्न करें, ताकि उनका जीवन आपके द्वारा परिवर्तित और निर्देशित हो। प्रभु, मैं अपने माता-पिता के लिए आपका आभारी हूँ, जो मेरे जीवन में महत्वपूर्ण व्यक्ति रहे हैं। मुझे अधीनता और आज्ञाकारिता का अभ्यास करना सिखाएँ, क्योंकि यह आपके सामने सुखदायक और उचित है। यीशु के नाम में, मैं आपको महिमा और सम्मान देता हूँ। आमीन!