अशक्यानि ईश्वराय नास्ति, इति वयं जानीमः। सर्वे सिद्धाः वराः तस्मादेव प्रभवन्ति। अतः यत्किञ्चित् कार्यं कुर्मः, तत् फलप्राप्त्यर्थं तस्य हस्तेषु समर्पयेम। न वयं सामान्यजनस्य कृते कार्यं कुर्मः, अपि तु स्वयं भगवतः कृते। तस्मात् सर्वेषु कार्येषु परिश्रमः करणीयः।
केषाञ्चित् प्रियग्राहकाणाम् वा लाभप्रदानां जनानां प्रसादनायैव न वयं प्रयत्नं कुर्मः, अपि तु सर्वदा श्रेष्ठं कार्यं कुर्मः येन ईश्वरस्य आशीर्वादं प्राप्नुमः, स च अस्माकं जीवने बहुलीभवेत्। "ईश्वरे कर्माणि समर्पय, तदा योजनाः सिध्यन्ति" इति नीतिवाक्यम् स्मरामः। (नीति. १६.३)
अपरं ये बहिःस्थितास्तेषां दृष्टिगोचरे युष्माकम् आचरणं यत् मनोरम्यं भवेत् कस्यापि वस्तुनश्चाभावो युष्माकं यन्न भवेत्,
ममेश्वरोऽपि ख्रीष्टेन यीशुना स्वकीयविभवनिधितः प्रयोजनीयं सर्व्वविषयं पूर्णरूपं युष्मभ्यं देयात्।
याचध्वं ततो युष्मभ्यं दायिष्यते; मृगयध्वं तत उद्देशं लप्स्यध्वे; द्वारम् आहत, ततो युष्मत्कृते मुक्तं भविष्यति।
यच्च कुरुध्वे तत् मानुषमनुद्दिश्य प्रभुम् उद्दिश्य प्रफुल्लमनसा कुरुध्वं,
यतो वयं प्रभुतः स्वर्गाधिकाररूपं फलं लप्स्यामह इति यूयं जानीथ यस्माद् यूयं प्रभोः ख्रीष्टस्य दासा भवथ।
तदानीं तस्य प्रभुस्तमुवाच, हे उत्तम विश्वास्य दास, त्वं धन्योसि, स्तोकेन विश्वास्यो जातः, तस्मात् त्वां बहुवित्ताधिपं करोमि, त्वं स्वप्रभोः सुखस्य भागी भव।
अपरम् ईश्वरो युष्मान् प्रति सर्व्वविधं बहुप्रदं प्रसादं प्रकाशयितुम् अर्हति तेन यूयं सर्व्वविषये यथेष्टं प्राप्य सर्व्वेण सत्कर्म्मणा बहुफलवन्तो भविष्यथ।
यतो युष्माभिः पवित्रलोकानां य उपकारो ऽकारि क्रियते च तेनेश्वरस्य नाम्ने प्रकाशितं प्रेम श्रमञ्च विस्मर्त्तुम् ईश्वरोऽन्यायकारी न भवति।
इहलोके ये धनिनस्ते चित्तसमुन्नतिं चपले धने विश्वासञ्च न कुर्व्वतां किन्तु भोगार्थम् अस्मभ्यं प्रचुरत्वेन सर्व्वदाता