Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

56 गृहं वा गृहं वा आशीर्वादं दातुं बाइबिलश्लोकाः

56 गृहं वा गृहं वा आशीर्वादं दातुं बाइबिलश्लोकाः

गृहप्राप्तौ भवतां कुटुम्बमध्ये ईश्वरस्य सान्निध्यं कामये । यथा वयं तस्य आशिषा आश्रिताः भवामः, तथैव अस्माकं सम्पत्तिम् अपि तस्मै समर्पयामः, यतः तस्य कृपायैव एतत् सर्वं प्राप्तम् । अतः प्रसन्नचित्तेन एकचित्तेन च पितुः समीपं गत्वा तस्य अनुग्रहाणाम् कृतज्ञतां ज्ञापयामः । प्रतिदिनं गृहे तस्य प्रतिज्ञानां घोषणा अपि आवश्यकी यथा येशोः प्रकाशः भित्तिषु कुटुम्बे च प्रकाशते । "इदानीं त्वं स्वस्य दासस्य गृहम् आशिषा पूरयितुं प्रसन्नो भव, येन इदं सदैव तव सम्मुखे तिष्ठति, यतः त्वं, हे प्रभो ईश्वर, एवं उक्तवान्, तव आशिषा एव तव दासस्य गृहं सर्वदा धन्यं भविष्यति" (२ शमूएल ७:२९) ।


मत्ती 21:13

अपरं तानुवाच, एषा लिपिरास्ते, "मम गृहं प्रार्थनागृहमिति विख्यास्यति", किन्तु यूयं तद् दस्यूनां गह्वरं कृतवन्तः।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 7:24

यः कश्चित् ममैताः कथाः श्रुत्वा पालयति, स पाषाणोपरि गृहनिर्म्मात्रा ज्ञानिना सह मयोपमीयते।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 तीमुथियु 4:18

अपरं सर्व्वस्माद् दुष्कर्म्मतः प्रभु र्माम् उद्धरिष्यति निजस्वर्गीयराज्यं नेतुं मां तारयिष्यति च। तस्य धन्यवादः सदाकालं भूयात्। आमेन्।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 थिस्सलुनीकियों 3:3

किन्तु प्रभु र्विश्वास्यः स एव युष्मान् स्थिरीकरिष्यति दुष्टस्य कराद् उद्धरिष्यति च।

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 2:19-22

अत इदानीं यूयम् असम्पर्कीया विदेशिनश्च न तिष्ठनतः पवित्रलोकैः सहवासिन ईश्वरस्य वेश्मवासिनश्चाध्वे। अर्थतः साम्प्रतम् आज्ञालङ्घिवंशेषु कर्म्मकारिणम् आत्मानम् अन्वव्रजत। अपरं प्रेरिता भविष्यद्वादिनश्च यत्र भित्तिमूलस्वरूपास्तत्र यूयं तस्मिन् मूले निचीयध्वे तत्र च स्वयं यीशुः ख्रीष्टः प्रधानः कोणस्थप्रस्तरः। तेन कृत्स्ना निर्म्मितिः संग्रथ्यमाना प्रभोः पवित्रं मन्दिरं भवितुं वर्द्धते। यूयमपि तत्र संग्रथ्यमाना आत्मनेश्वरस्य वासस्थानं भवथ।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 16:14

युष्माभिः सर्व्वाणि कर्म्माणि प्रेम्ना निष्पाद्यन्तां।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 4:7

तथा कृत ईश्वरीया या शान्तिः सर्व्वां बुद्धिम् अतिशेते सा युष्माकं चित्तानि मनांसि च ख्रीष्टे यीशौ रक्षिष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 3:15

यस्याः प्राप्तये यूयम् एकस्मिन् शरीरे समाहूता अभवत सेश्वरीया शान्ति र्युष्माकं मनांस्यधितिष्ठतु यूयञ्च कृतज्ञा भवत।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 पतरस 4:9

कातरोक्तिं विना परस्परम् आतिथ्यं कृरुत।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 15:13

अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 12:13

पवित्राणां दीनतां दूरीकुरुध्वम् अतिथिसेवायाम् अनुरज्यध्वम्।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 10:12-13

यदा यूयं तद्गेहं प्रविशथ, तदा तमाशिषं वदत। यदि स योग्यपात्रं भवति, तर्हि तत्कल्याणं तस्मै भविष्यति, नोचेत् साशीर्युष्मभ्यमेव भविष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 3:16-17

ख्रीष्टस्य वाक्यं सर्व्वविधज्ञानाय सम्पूर्णरूपेण युष्मदन्तरे निवमतु, यूयञ्च गीतै र्गानैः पारमार्थिकसङ्कीर्त्तनैश्च परस्परम् आदिशत प्रबोधयत च, अनुगृहीतत्वात् प्रभुम् उद्दिश्य स्वमनोभि र्गायत च। वाचा कर्म्मणा वा यद् यत् कुरुत तत् सर्व्वं प्रभो र्यीशो र्नाम्ना कुरुत तेन पितरम् ईश्वरं धन्यं वदत च।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 पतरस 4:10

येन यो वरो लब्धस्तेनैव स परम् उपकरोतृ, इत्थं यूयम् ईश्वरस्य बहुविधप्रसादस्योत्तमा भाण्डागाराधिपा भवत।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 18:20

यतो यत्र द्वौ त्रयो वा मम नान्नि मिलन्ति, तत्रैवाहं तेषां मध्येऽस्मि।

अध्यायः    |  संस्करणम् प्रतिलिपि

ईश्वरस्य प्रार्थना

भगवन्, भयप्रदं पवित्रञ्च ते नाम, नास्ति सदृशं तव पवित्रतायाः। हे पितः, वयं वरदानां विजयदिनानां च घोषणां कुर्मः पृथिव्याः सर्वपरिवारान् प्रति। भगवन्, त्वं प्रत्येकं गृहं अनुगृहाण। तेभ्यः गृहनिर्माणाय प्रज्ञां गृहसंरक्षणाय च धृतिं प्रदानं करोतु। क्लेशपरीक्षासु अपि तेषां गृहाणि न पतन्तु यतः त्वमेव स्थिरशिला तेषां आधारः। यथा त्वं ओबेद-एदोमः गृहं तस्य सर्वस्वञ्चानुगृहीतवान् तथा तेषामपि गृहेषु तव कृपा सदैव तिष्ठतु, तव सान्निध्यं च राजताम्। तव वचनम् अस्ति, "युष्माकं विषये मम याः कल्पनाः ताः अहं जानामि, ताः कल्याणकराः न तु अनिष्टकराः, युष्मभ्यम् अभीष्टफलप्राप्तये।" तेषां कुटुम्बेषु ख्रीष्टस्य रक्तं घोषयामि, तेषां परितः तव दूताः प्रेषिताः भवन्तु। हे पितः, तुभ्यमेव सर्वं यशः सर्वं मानञ्च। येशोः नाम्नि, आमेन्।
अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्