Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

56 व्यवसायं वा कम्पनीं वा आशीर्वादं दातुं बाइबिलश्लोकाः

56 व्यवसायं वा कम्पनीं वा आशीर्वादं दातुं बाइबिलश्लोकाः

अशक्यानि ईश्वराय नास्ति, इति वयं जानीमः। सर्वे सिद्धाः वराः तस्मादेव प्रभवन्ति। अतः यत्किञ्चित् कार्यं कुर्मः, तत् फलप्राप्त्यर्थं तस्य हस्तेषु समर्पयेम। न वयं सामान्यजनस्य कृते कार्यं कुर्मः, अपि तु स्वयं भगवतः कृते। तस्मात् सर्वेषु कार्येषु परिश्रमः करणीयः।

केषाञ्चित् प्रियग्राहकाणाम् वा लाभप्रदानां जनानां प्रसादनायैव न वयं प्रयत्नं कुर्मः, अपि तु सर्वदा श्रेष्ठं कार्यं कुर्मः येन ईश्वरस्य आशीर्वादं प्राप्नुमः, स च अस्माकं जीवने बहुलीभवेत्। "ईश्वरे कर्माणि समर्पय, तदा योजनाः सिध्यन्ति" इति नीतिवाक्यम् स्मरामः। (नीति. १६.३)


1 थिस्सलुनीकियों 4:11

अपरं ये बहिःस्थितास्तेषां दृष्टिगोचरे युष्माकम् आचरणं यत् मनोरम्यं भवेत् कस्यापि वस्तुनश्चाभावो युष्माकं यन्न भवेत्,

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 4:19

ममेश्वरोऽपि ख्रीष्टेन यीशुना स्वकीयविभवनिधितः प्रयोजनीयं सर्व्वविषयं पूर्णरूपं युष्मभ्यं देयात्।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 6:33

अतएव प्रथमत ईश्वरीयराज्यं धर्म्मञ्च चेष्टध्वं, तत एतानि वस्तूनि युष्मभ्यं प्रदायिष्यन्ते।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 7:7

याचध्वं ततो युष्मभ्यं दायिष्यते; मृगयध्वं तत उद्देशं लप्स्यध्वे; द्वारम् आहत, ततो युष्मत्कृते मुक्तं भविष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 3:23-24

यच्च कुरुध्वे तत् मानुषमनुद्दिश्य प्रभुम् उद्दिश्य प्रफुल्लमनसा कुरुध्वं, यतो वयं प्रभुतः स्वर्गाधिकाररूपं फलं लप्स्यामह इति यूयं जानीथ यस्माद् यूयं प्रभोः ख्रीष्टस्य दासा भवथ।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 12:11

तथा कार्य्ये निरालस्या मनसि च सोद्योगाः सन्तः प्रभुं सेवध्वम्।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 25:21

तदानीं तस्य प्रभुस्तमुवाच, हे उत्तम विश्वास्य दास, त्वं धन्योसि, स्तोकेन विश्वास्यो जातः, तस्मात् त्वां बहुवित्ताधिपं करोमि, त्वं स्वप्रभोः सुखस्य भागी भव।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 कुरिन्थियों 9:8

अपरम् ईश्वरो युष्मान् प्रति सर्व्वविधं बहुप्रदं प्रसादं प्रकाशयितुम् अर्हति तेन यूयं सर्व्वविषये यथेष्टं प्राप्य सर्व्वेण सत्कर्म्मणा बहुफलवन्तो भविष्यथ।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 6:10

यतो युष्माभिः पवित्रलोकानां य उपकारो ऽकारि क्रियते च तेनेश्वरस्य नाम्ने प्रकाशितं प्रेम श्रमञ्च विस्मर्त्तुम् ईश्वरोऽन्यायकारी न भवति।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 तीमुथियुस 6:17

इहलोके ये धनिनस्ते चित्तसमुन्नतिं चपले धने विश्वासञ्च न कुर्व्वतां किन्तु भोगार्थम् अस्मभ्यं प्रचुरत्वेन सर्व्वदाता

अध्यायः    |  संस्करणम् प्रतिलिपि

ईश्वरस्य प्रार्थना

हे भद्र येशो, त्वां भजे। मम सर्वस्वं तव नाम उच्चैः कीर्तयति, तव महिमानं च जानाति। तुभ्यं महिमा, तुभ्यं नमः। हे प्रभो येशो, अस्मिन् क्षणे तव पुरतः आगत्य प्रार्थये यत् तव आशीर्वादः सदैव मम व्यवसायस्योपरि भवेत्, मम हस्तेन यत् क्रियते तत् सर्वं त्वं समुन्नतं कुरु। तव वचनम् अस्ति, "अस्य नियमस्य वचनानि पालयिष्यथ, तानि च कर्मणि स्थापयिष्यथ, येन यत् करिष्यथ तस्मिन् सर्वस्मिन् उन्नतिं प्राप्स्यथ"। धनव्यवहारस्य कुशलतां मे प्रयच्छ, दशमांश-दान-निमित्तं च त्वां न कदापि विस्मरामि, अपि तु मम सम्पत्त्या त्वां पूजयामि। नित्यं विनम्र-कृतज्ञ-चित्तेन भूत्वा, आशीर्वादस्य दर्शने न, अपि तु आशीर्वाद-दातुः दर्शने दृष्टिं स्थिरां करोमि, यतः त्वमेव मे प्रज्ञां, बलं, आरोग्यं च दत्तवान्। मम व्यवसायस्य वृद्धिं, विस्तारं च वदामि, येन अहं अन्येषां जीवनमपि आशीर्भिरयुतं करोमि। मम व्यवसायम् आशिषा स्पृशामि, येशोः रक्तेन च तत्र कार्यरतान् सर्वान् रक्षामि। येशोः नाम्नि। आमेन्।
अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्