बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

आशीर्वादार्थं श्लोकाः

भवतः पथि ईश्वरेण केचित् विशिष्टाः जनाः स्थापिताः सन्ति, ते जनाः आशीर्वादस्य प्रसन्नतायाः च सन्ति, येषाम् अहं येशोः नाम्ना आशीर्वादं करोमि। बाइबल्-ग्रन्थे एतादृशानां जीवितानां कृतज्ञतां प्रति आशीर्वादं च कर्तुम् अनेकानि पद्यानि सन्ति। न केवलम् एतेषां जनानाम्, अपि तु स्वपरिवारस्य, स्वदेशस्य, ख्रीष्टे भ्रातॄणाम् अपि आशीर्वादं करोमि। "ईश्वरः त्वाम् आशिषाम् उपनेष्यत्, त्वां च रक्षिष्यति। ईश्वरः स्वस्य मुखं प्रकाशयिष्यति, अनुकम्पां च करिष्यति। ईश्वरः स्वस्य मुखम् उद्धरिष्यति, शान्तिं च दास्यति।" (गणना ६:२४-२६) ईश्वरेण प्रयुज्यमानानाम् अस्मदीयानां पादरीणाम् अपि आशीर्वादं करोमि। "यतो हे ईश्वर, त्वं धार्मिकस्य आशीर्वादं करिष्यसि, यथा कवचम् अनुग्रहेण तं परिरक्षिष्यसि।" (स्तोत्र ५:१२) केवलं ये अस्मभ्यं हितं कुर्वन्ति, तान् एव आशिषाम् उपनेतुं न युज्यते, यतो ईश्वरः अस्मान् आदिष्टवान् यत् ये अस्मभ्यं दुःखं कुर्वन्ति, तान् अपि आशिषाम् उपनेतुम्। ये भवान् पीडयन्ति, तान् आशिषाम् उपनेतु, मा शापं दातुम्। (रोमन् १२:१४)


इफिसियों 5:19

अपरं गीतै र्गानैः पारमार्थिककीर्त्तनैश्च परस्परम् आलपन्तो मनसा सार्द्धं प्रभुम् उद्दिश्य गायत वादयत च।

कुलुस्सियों 3:16

ख्रीष्टस्य वाक्यं सर्व्वविधज्ञानाय सम्पूर्णरूपेण युष्मदन्तरे निवमतु, यूयञ्च गीतै र्गानैः पारमार्थिकसङ्कीर्त्तनैश्च परस्परम् आदिशत प्रबोधयत च, अनुगृहीतत्वात् प्रभुम् उद्दिश्य स्वमनोभि र्गायत च।

लूका 19:37-40

अपरं जैतुनाद्रेरुपत्यकाम् इत्वा शिष्यसंघः पूर्व्वदृष्टानि महाकर्म्माणि स्मृत्वा,

यो राजा प्रभो र्नाम्नायाति स धन्यः स्वर्गे कुशलं सर्व्वोच्चे जयध्वनि र्भवतु, कथामेतां कथयित्वा सानन्दम् उचैरीश्वरं धन्यं वक्तुमारेभे।

तदा लोकारण्यमध्यस्थाः कियन्तः फिरूशिनस्तत् श्रुत्वा यीशुं प्रोचुः, हे उपदेशक स्वशिष्यान् तर्जय।

येन पथा स यास्यति तत्पथेऽग्रे धावित्वा तं द्रष्टुम् उडुम्बरतरुमारुरोह।

स उवाच, युष्मानहं वदामि यद्यमी नीरवास्तिष्ठन्ति तर्हि पाषाणा उचैः कथाः कथयिष्यन्ति।

रोमियों 12:1-2

हे भ्रातर ईश्वरस्य कृपयाहं युष्मान् विनये यूयं स्वं स्वं शरीरं सजीवं पवित्रं ग्राह्यं बलिम् ईश्वरमुद्दिश्य समुत्सृजत, एषा सेवा युष्माकं योग्या।

अपरं भ्रातृत्वप्रेम्ना परस्परं प्रीयध्वं समादराद् एकोऽपरजनं श्रेष्ठं जानीध्वम्।

तथा कार्य्ये निरालस्या मनसि च सोद्योगाः सन्तः प्रभुं सेवध्वम्।

अपरं प्रत्याशायाम् आनन्दिता दुःखसमये च धैर्य्ययुक्ता भवत; प्रार्थनायां सततं प्रवर्त्तध्वं।

पवित्राणां दीनतां दूरीकुरुध्वम् अतिथिसेवायाम् अनुरज्यध्वम्।

ये जना युष्मान् ताडयन्ति तान् आशिषं वदत शापम् अदत्त्वा दद्ध्वमाशिषम्।

ये जना आनन्दन्ति तैः सार्द्धम् आनन्दत ये च रुदन्ति तैः सह रुदित।

अपरञ्च युष्माकं मनसां परस्परम् एकोभावो भवतु; अपरम् उच्चपदम् अनाकाङ्क्ष्य नीचलोकैः सहापि मार्दवम् आचरत; स्वान् ज्ञानिनो न मन्यध्वं।

परस्माद् अपकारं प्राप्यापि परं नापकुरुत। सर्व्वेषां दृष्टितो यत् कर्म्मोत्तमं तदेव कुरुत।

यदि भवितुं शक्यते तर्हि यथाशक्ति सर्व्वलोकैः सह निर्व्विरोधेन कालं यापयत।

हे प्रियबन्धवः, कस्मैचिद् अपकारस्य समुचितं दण्डं स्वयं न दद्ध्वं, किन्त्वीश्वरीयक्रोधाय स्थानं दत्त यतो लिखितमास्ते परमेश्वरः कथयति, दानं फलस्य मत्कर्म्म सूचितं प्रददाम्यहं।

अपरं यूयं सांसारिका इव माचरत, किन्तु स्वं स्वं स्वभावं परावर्त्य नूतनाचारिणो भवत, तत ईश्वरस्य निदेशः कीदृग् उत्तमो ग्रहणीयः सम्पूर्णश्चेति युष्माभिरनुभाविष्यते।

मत्ती 26:30

पश्चात् ते गीतमेकं संगीय जैतुनाख्यगिरिं गतवन्तः।

1 पतरस 2:9

किन्तु यूयं येनान्धकारमध्यात् स्वकीयाश्चर्य्यदीप्तिमध्यम् आहूतास्तस्य गुणान् प्रकाशयितुम् अभिरुचितो वंशो राजकीयो याजकवर्गः पवित्रा जातिरधिकर्त्तव्याः प्रजाश्च जाताः।

इब्रानियों 13:15

अतएव यीशुनास्माभि र्नित्यं प्रशंसारूपो बलिरर्थतस्तस्य नामाङ्गीकुर्व्वताम् ओष्ठाधराणां फलम् ईश्वराय दातव्यं।

ईश्वरस्य प्रार्थना

ॐ नमः परमात्मने, अनादिनिधनाय, आकाशस्य भूमेश्च स्रष्ट्रे, आदिमध्यान्तरूपिणे! प्रभो येशुना माध्यमत्वेन त्वां प्रार्थयामि। मम मित्रस्य जीवनं रक्ष, बलं प्रयच्छ। सुबुद्धिं विवेकं च दातुं यथा श्रेष्ठनिर्णयानि कुर्यात्। भवता निर्मितं जीवनोद्देश्यमनुसृत्य चलेत्। तस्य शक्तिं नवीकुरु, श्रद्धां दृढीकुरु, यथा तव पवित्रात्मा तस्य जीवनस्य कुटुम्बस्य च प्राधान्यं भवेत्। भवद्वाक्यमस्ति, "तव रक्षणार्थं स्वदूतान् आदिशति यथा सर्वेषु मार्गेषु रक्षन्ति"। प्रभो, तस्य आवश्यकताः पूरय, भयं जित्वा सर्वाणि कष्टानि तर्तुं बुद्धिं साहसं च प्रयच्छ। यथा बलवान् महापुरुषः तस्य पुरतः गत्वा सर्वयुद्धानि जयति तथा घोषयामि। शत्रोः सर्वेभ्यः कुयुक्तेभ्यः रक्ष। धन्यवाद प्रभो, तुभ्यं सर्वं यशः, सर्वं गौरवम्। येशोः नाम्नि, आमेन्।