बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

47 पशूनां परिचर्याविषये बाइबिलस्य श्लोकाः

प्राचीनकाले पशूनां यज्ञः ईश्वराय अर्प्यते स्म इति श्रुतम्। किन्तु बहवः श्लोकाः सन्ति येषु ईश्वरः तादृशं यज्ञं न स्वीकरोति अपि तु प्राणिनां रक्षणं प्रशंसति।

उदाहरणार्थं नीतिवाक्यानि १२:१० इति श्लोके उक्तम्, "धार्मिकः स्वपशुस्य प्राणान् रक्षति, किन्तु दुष्टस्य हृदयं क्रूरम्।" ईश्वरस्य वचने पशूनां रक्षणमपि अन्तर्भूतम्। यदि वयं भविष्यद्वक्तानां वचनानि ध्यानतः पठामः तर्हि असंख्याः निर्देशाः प्राप्नुमः ये पशूनां रक्षणाय प्रेरयन्ति।

होशेय ८:१३ इति श्लोके उक्तम्, "तेषां पशुयज्ञाः मांसभक्षणं च मह्यं घृणार्हाः सन्ति, तेषु प्रभुः न प्रसीदति, अपि तु तेषां पापं स्मरति तेषां पापेभ्यः तान् दण्डयिष्यति च।"


मत्ती 6:26

विहायसो विहङ्गमान् विलोकयत; तै र्नोप्यते न कृत्यते भाण्डागारे न सञ्चीयतेऽपि; तथापि युष्माकं स्वर्गस्थः पिता तेभ्य आहारं वितरति।

मत्ती 10:29

द्वौ चटकौ किमेकताम्रमुद्रया न विक्रीयेते? तथापि युष्मत्तातानुमतिं विना तेषामेकोपि भुवि न पतति।

लूका 14:5

तानुवाच च युष्माकं कस्यचिद् गर्द्दभो वृषभो वा चेद् गर्त्ते पतति तर्हि विश्रामवारे तत्क्षणं स किं तं नोत्थापयिष्यति?

लूका 12:6-7

पञ्च चटकपक्षिणः किं द्वाभ्यां ताम्रखण्डाभ्यां न विक्रीयन्ते? तथापीश्वरस्तेषाम् एकमपि न विस्मरति।

युष्माकं शिरःकेशा अपि गणिताः सन्ति तस्मात् मा विभीत बहुचटकपक्षिभ्योपि यूयं बहुमूल्याः।

रोमियों 8:19-21

यतः प्राणिगण ईश्वरस्य सन्तानानां विभवप्राप्तिम् आकाङ्क्षन् नितान्तम् अपेक्षते।

जीवनदायकस्यात्मनो व्यवस्था ख्रीष्टयीशुना पापमरणयो र्व्यवस्थातो माममोचयत्।

अपरञ्च प्राणिगणः स्वैरम् अलीकताया वशीकृतो नाभवत्

किन्तु प्राणिगणोऽपि नश्वरताधीनत्वात् मुक्तः सन् ईश्वरस्य सन्तानानां परममुक्तिं प्राप्स्यतीत्यभिप्रायेण वशीकर्त्रा वशीचक्रे।

गलातियों 6:10

अतो यावत् समयस्तिष्ठति तावत् सर्व्वान् प्रति विशेषतो विश्वासवेश्मवासिनः प्रत्यस्माभि र्हिताचारः कर्त्तव्यः।

लूका 12:6

पञ्च चटकपक्षिणः किं द्वाभ्यां ताम्रखण्डाभ्यां न विक्रीयन्ते? तथापीश्वरस्तेषाम् एकमपि न विस्मरति।

रोमियों 8:21-22

किन्तु प्राणिगणोऽपि नश्वरताधीनत्वात् मुक्तः सन् ईश्वरस्य सन्तानानां परममुक्तिं प्राप्स्यतीत्यभिप्रायेण वशीकर्त्रा वशीचक्रे।

अपरञ्च प्रसूयमानावद् व्यथितः सन् इदानीं यावत् कृत्स्नः प्राणिगण आर्त्तस्वरं करोतीति वयं जानीमः।

ईश्वरस्य प्रार्थना

हे परमपिता, भवतः करुणामय संरक्षणे विश्वस्य सृष्टिः जाता। भवतः सृष्टिशक्तिः कियत् अद्भुता! भवतः हस्तकर्मणि आनन्दं लभामहे, भवते महिमानं ददामि। यथा भवान् आसीत्, यथा भवान् अस्ति, हे प्रभु, सर्वं भवान् पूर्णं करोति। समग्रा सृष्टिः भवतः सौन्दर्यं वर्णयति। हे पिता, पशवः अपि भवतः सृष्टेः अंशः इति कृतज्ञतां ज्ञापयामि। सर्वस्य स्वामी भवान्, अस्माकं कृते आज्ञाम् अददात् यत् वयं सर्वस्य सृष्टेः उत्तमं रक्षकः भवेम। भवतः वचनेषु उक्तं यत् वयं तेषां पालनं पोषणं विश्रामं च कुर्मः। अस्मान् शिक्षयतु यत् वयं तान् प्रेम कुर्मः, तेषां रक्षणं कुर्मः। तेषां आवश्यकतानां प्रति जागरूकतां जनयेयम् इति कामये। अस्मभ्यं तेषां पर्यवेक्षणस्य दायित्वं दत्तम् अस्ति, तेषां उपभोगेन पोषणेन च लाभं प्राप्नुमः इति बोधं ददातु। भवतः वचनेषु उक्तम् अस्ति, "पृथिव्याः सर्वे पशवः, आकाशस्य सर्वे पक्षिणः, पृथिव्यां सर्पाः, येषु प्राणाः सन्ति, तेभ्यः सर्वे हरिताः वनस्पतयः भोजनार्थं दत्ताः।" हे प्रभु, सर्वेषां जनानां हृदयेषु पशूनां प्रति प्रेमं स्थापयतु, यथा नूहः भवतः इच्छां पूर्णं कर्तुं हृदये निश्चयं कृत्वा धैर्येण तेषां पालनं पोषणं च नौकायाम् अकरोत्। अस्मिन् काले अपि मानवाः जानीयुः यत् सर्वं भवतः अस्ति, तेषां हृदयेभ्यः क्रूरतां दूरीकर्तुं प्रेरणाम् ददातु, येन पशवः अपि यातनातः, जादूटोनायाः बलिदानात्, हिंसायाः च मुक्ताः भवेयुः। भवतः वचनेषु उक्तम् अस्ति, "धार्मिकः जनः स्वपशोः प्राणस्य रक्षणं करोति, किन्तु दुष्टस्य हृदयं क्रूरं भवति।" हे प्रभो येशु, पशूनां जीवनं आशीर्वादं प्राप्नोतु, ते सर्वेभ्यः दुष्टेभ्यः रक्षिताः भवेयुः इति प्रार्थये। येशोः नामनि, आमीन्।