प्राचीनकाले पशूनां यज्ञः ईश्वराय अर्प्यते स्म इति श्रुतम्। किन्तु बहवः श्लोकाः सन्ति येषु ईश्वरः तादृशं यज्ञं न स्वीकरोति अपि तु प्राणिनां रक्षणं प्रशंसति।
उदाहरणार्थं नीतिवाक्यानि १२:१० इति श्लोके उक्तम्, "धार्मिकः स्वपशुस्य प्राणान् रक्षति, किन्तु दुष्टस्य हृदयं क्रूरम्।" ईश्वरस्य वचने पशूनां रक्षणमपि अन्तर्भूतम्। यदि वयं भविष्यद्वक्तानां वचनानि ध्यानतः पठामः तर्हि असंख्याः निर्देशाः प्राप्नुमः ये पशूनां रक्षणाय प्रेरयन्ति।
होशेय ८:१३ इति श्लोके उक्तम्, "तेषां पशुयज्ञाः मांसभक्षणं च मह्यं घृणार्हाः सन्ति, तेषु प्रभुः न प्रसीदति, अपि तु तेषां पापं स्मरति तेषां पापेभ्यः तान् दण्डयिष्यति च।"
विहायसो विहङ्गमान् विलोकयत; तै र्नोप्यते न कृत्यते भाण्डागारे न सञ्चीयतेऽपि; तथापि युष्माकं स्वर्गस्थः पिता तेभ्य आहारं वितरति।
द्वौ चटकौ किमेकताम्रमुद्रया न विक्रीयेते? तथापि युष्मत्तातानुमतिं विना तेषामेकोपि भुवि न पतति।
तानुवाच च युष्माकं कस्यचिद् गर्द्दभो वृषभो वा चेद् गर्त्ते पतति तर्हि विश्रामवारे तत्क्षणं स किं तं नोत्थापयिष्यति?
पञ्च चटकपक्षिणः किं द्वाभ्यां ताम्रखण्डाभ्यां न विक्रीयन्ते? तथापीश्वरस्तेषाम् एकमपि न विस्मरति। युष्माकं शिरःकेशा अपि गणिताः सन्ति तस्मात् मा विभीत बहुचटकपक्षिभ्योपि यूयं बहुमूल्याः।
यतः प्राणिगण ईश्वरस्य सन्तानानां विभवप्राप्तिम् आकाङ्क्षन् नितान्तम् अपेक्षते। जीवनदायकस्यात्मनो व्यवस्था ख्रीष्टयीशुना पापमरणयो र्व्यवस्थातो माममोचयत्। अपरञ्च प्राणिगणः स्वैरम् अलीकताया वशीकृतो नाभवत् किन्तु प्राणिगणोऽपि नश्वरताधीनत्वात् मुक्तः सन् ईश्वरस्य सन्तानानां परममुक्तिं प्राप्स्यतीत्यभिप्रायेण वशीकर्त्रा वशीचक्रे।
अतो यावत् समयस्तिष्ठति तावत् सर्व्वान् प्रति विशेषतो विश्वासवेश्मवासिनः प्रत्यस्माभि र्हिताचारः कर्त्तव्यः।
पञ्च चटकपक्षिणः किं द्वाभ्यां ताम्रखण्डाभ्यां न विक्रीयन्ते? तथापीश्वरस्तेषाम् एकमपि न विस्मरति।
किन्तु प्राणिगणोऽपि नश्वरताधीनत्वात् मुक्तः सन् ईश्वरस्य सन्तानानां परममुक्तिं प्राप्स्यतीत्यभिप्रायेण वशीकर्त्रा वशीचक्रे। अपरञ्च प्रसूयमानावद् व्यथितः सन् इदानीं यावत् कृत्स्नः प्राणिगण आर्त्तस्वरं करोतीति वयं जानीमः।