Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

48 भूकम्पस्य भूकम्पस्य च विषये बाइबिलस्य श्लोकाः

48 भूकम्पस्य भूकम्पस्य च विषये बाइबिलस्य श्लोकाः

त्वया सहैव वदामि। आद्यमानवयोः पापकर्मणः फलम् ईश्वरेण भूमिशापः उद्घोषितः। "यतः त्वं स्वपत्न्याः वचनम् अङ्गीकृतवान्, यस्मात् वृक्षात् खादितुम् निषिद्धवान् तस्मात् वृक्षात् खादितवान्, अतः तव कारणात् भूमिः शप्ता भविष्यति। जीवनपर्यन्तं दुःखेन तस्याः फलानि भक्षयिष्यसि।" (उत्पत्तिः ३:१७) ईश्वरवचनम् अस्मान् बोधयति यत् सृष्टेः षष्ठे दिवसे भगवान् ईश्वरः स्वनिर्मितं सर्वं दृष्टवान्, सर्वं सुष्ठु आसीत्। भूमिः अपि सुष्ठु एव आसीत्। किन्तु पापेन शापः, रोगाः च प्रविष्टाः।

भूकम्पाः ख्रीष्टराज्यस्थापनायाः सूचनाः सन्ति। ते मानवाय पश्चात्तापाय, दुष्टमार्गत्यागाय च चेतावनीरूपाः सन्ति। हृदयेन विनम्रतया पश्चात्तापः कर्तव्यः। अन्यथा आत्मनाशः निश्चितः, यत्र नित्यं रोदनं दन्तघर्षणं च भविष्यति।

ईश्वरस्य इच्छा अस्ति यत् मानवाः पवित्राः भवेयुः, विकृतितः अनैतिकतयाः च दूरं तिष्ठेयुः। भवतां हृदये ईश्वरभक्तिः वर्धताम्।


लूका 21:11

नानास्थानेषु महाभूकम्पो दुर्भिक्षं मारी च भविष्यन्ति, तथा व्योममण्डलस्य भयङ्करदर्शनान्यश्चर्य्यलक्षणानि च प्रकाशयिष्यन्ते।

अध्यायः    |  संस्करणम् प्रतिलिपि
मार्क 13:8

देशस्य विपक्षतया देशो राज्यस्य विपक्षतया च राज्यमुत्थास्यति, तथा स्थाने स्थाने भूमिकम्पो दुर्भिक्षं महाक्लेशाश्च समुपस्थास्यन्ति, सर्व्व एते दुःखस्यारम्भाः।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 27:54

यीशुरक्षणाय नियुक्तः शतसेनापतिस्तत्सङ्गिनश्च तादृशीं भूकम्पादिघटनां दृष्ट्वा भीता अवदन्, एष ईश्वरपुत्रो भवति।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 28:2

तदा महान् भूकम्पोऽभवत्; परमेश्वरीयदूतः स्वर्गादवरुह्य श्मशानद्वारात् पाषाणमपसार्य्य तदुपर्य्युपविवेश।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 16:26

तदाकस्मात् महान् भूमिकम्पोऽभवत् तेन भित्तिमूलेन सह कारा कम्पिताभूत् तत्क्षणात् सर्व्वाणि द्वाराणि मुक्तानि जातानि सर्व्वेषां बन्धनानि च मुक्तानि।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 24:7

अपरं देशस्य विपक्षो देशो राज्यस्य विपक्षो राज्यं भविष्यति, स्थाने स्थाने च दुर्भिक्षं महामारी भूकम्पश्च भविष्यन्ति,

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रकाशितवाक्य 11:19

अनन्तरम् ईश्वरस्य स्वर्गस्थमन्दिरस्य द्वारं मुक्तं तन्मन्दिरमध्ये च नियममञ्जूषा दृश्याभवत्, तेन तडितो रवाः स्तनितानि भूमिकम्पो गुरुतरशिलावृष्टिश्चैतानि समभवन्।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रकाशितवाक्य 6:12

अनन्तरं यदा स षष्ठमुद्राममोचयत् तदा मयि निरीक्षमाणे महान् भूकम्पो ऽभवत् सूर्य्यश्च उष्ट्रलोमजवस्त्रवत् कृष्णवर्णश्चन्द्रमाश्च रक्तसङ्काशो ऽभवत्

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रकाशितवाक्य 16:18

तदनन्तरं तडितो रवाः स्तनितानि चाभवन्, यस्मिन् काले च पृथिव्यां मनुष्याः सृष्टास्तम् आरभ्य यादृङ्महाभूमिकम्पः कदापि नाभवत् तादृग् भूकम्पो ऽभवत्।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रकाशितवाक्य 11:13

तद्दण्डे महाभूमिकम्पे जाते पुर्य्या दशमांशः पतितः सप्तसहस्राणि मानुषाश्च तेन भूमिकम्पेन हताः, अवशिष्टाश्च भयं गत्वा स्वर्गीयेश्वरस्य प्रशंसाम् अकीर्त्तयन्।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 27:51-54

ततो मन्दिरस्य विच्छेदवसनम् ऊर्द्व्वादधो यावत् छिद्यमानं द्विधाभवत्, भूमिश्चकम्पे भूधरोव्यदीर्य्यत च। श्मशाने मुक्ते भूरिपुण्यवतां सुप्तदेहा उदतिष्ठन्, श्मशानाद् वहिर्भूय तदुत्थानात् परं पुण्यपुरं गत्वा बहुजनान् दर्शयामासुः। यीशुरक्षणाय नियुक्तः शतसेनापतिस्तत्सङ्गिनश्च तादृशीं भूकम्पादिघटनां दृष्ट्वा भीता अवदन्, एष ईश्वरपुत्रो भवति।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 27:51

ततो मन्दिरस्य विच्छेदवसनम् ऊर्द्व्वादधो यावत् छिद्यमानं द्विधाभवत्,

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 12:26

तदा तस्य रवात् पृथिवी कम्पिता किन्त्विदानीं तेनेदं प्रतिज्ञातं यथा, "अहं पुनरेककृत्वः पृथिवीं कम्पयिष्यामि केवलं तन्नहि गगनमपि कम्पयिष्यामि।"

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 4:31

इत्थं प्रार्थनया यत्र स्थाने ते सभायाम् आसन् तत् स्थानं प्राकम्पत; ततः सर्व्वे पवित्रेणात्मना परिपूर्णाः सन्त ईश्वरस्य कथाम् अक्षोभेण प्राचारयन्।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 12:26-27

तदा तस्य रवात् पृथिवी कम्पिता किन्त्विदानीं तेनेदं प्रतिज्ञातं यथा, "अहं पुनरेककृत्वः पृथिवीं कम्पयिष्यामि केवलं तन्नहि गगनमपि कम्पयिष्यामि।" स एककृत्वः शब्दो निश्चलविषयाणां स्थितये निर्म्मितानामिव चञ्चलवस्तूनां स्थानान्तरीकरणं प्रकाशयति।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रकाशितवाक्य 8:5

पश्चात् स दूतो धूपाधारं गृहीत्वा वेद्या वह्निना पूरयित्वा पृथिव्यां निक्षिप्तवान् तेन रवा मेघगर्ज्जनानि विद्युतो भूमिकम्पश्चाभवन्।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 17:26-30

नोहस्य विद्यमानकाले यथाभवत् मनुष्यसूनोः कालेपि तथा भविष्यति। यावत्कालं नोहो महापोतं नारोहद् आप्लाविवार्य्येत्य सर्व्वं नानाशयच्च तावत्कालं यथा लोका अभुञ्जतापिवन् व्यवहन् व्यवाहयंश्च; इत्थं लोटो वर्त्तमानकालेपि यथा लोका भोजनपानक्रयविक्रयरोपणगृहनिर्म्माणकर्म्मसु प्रावर्त्तन्त, किन्तु यदा लोट् सिदोमो निर्जगाम तदा नभसः सगन्धकाग्निवृष्टि र्भूत्वा सर्व्वं व्यनाशयत् यूयं स्वेषु सावधानास्तिष्ठत; तव भ्राता यदि तव किञ्चिद् अपराध्यति तर्हि तं तर्जय, तेन यदि मनः परिवर्त्तयति तर्हि तं क्षमस्व। तद्वन् मानवपुत्रप्रकाशदिनेपि भविष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 8:24-26

पश्चात् सागरस्य मध्यं तेषु गतेषु तादृशः प्रबलो झञ्भ्शनिल उदतिष्ठत्, येन महातरङ्ग उत्थाय तरणिं छादितवान्, किन्तु स निद्रित आसीत्। तदा शिष्या आगत्य तस्य निद्राभङ्गं कृत्वा कथयामासुः, हे प्रभो, वयं म्रियामहे, भवान् अस्माकं प्राणान् रक्षतु। तदा स तान् उक्तवान्, हे अल्पविश्वासिनो यूयं कुतो विभीथ? ततः स उत्थाय वातं सागरञ्च तर्जयामास, ततो निर्व्वातमभवत्।

अध्यायः    |  संस्करणम् प्रतिलिपि

ईश्वरस्य प्रार्थना

हे भगवन, सनातन, परमेश्वर, येशोः नाम्नि त्वां प्रणमामि | त्वमेव सर्वोच्च स्तुति-आराधनायाः योग्यः | हे पितः, इदानीं दुःख-विपत्तिकाले, यत्र अनेकाः कुटुम्बाः भूकम्प-प्राकृतिकविपत्तिभिः पीडिताः सन्ति, तव दयां याचामहे | तव शक्तिशालीं करं तेषां जीवनेषु प्रसारय, तेषां रक्षणं कुरु | ते स्वर्गं प्रति दृष्टिं उन्नीय अवगच्छेयुः यत् त्वमेव तेषां आश्रयः, विपत्तिषु शीघ्रसहायकः, सर्वस्य नियन्ता च असि | यतः पृथिव्याः गर्भोऽपि तव हस्तेषु अस्ति, त्वमेव तां धारयितुं समर्थः | तेषां निराशायां तव शान्तिः, बलं च हृदयेषु राज्यं कुर्यात् | ये आहताः, मानसिकरूपेण पीडिताः च सन्ति, तान् रक्ष, तेषु स्वकीयं आरोग्यकरं करं प्रसारय | औषधं, अन्नं, आवासञ्च प्रदानं कुरु, येन तेषां जीवनं भयात् निराशायाश्च मुक्तं भवेत् | येशोः नाम्नि | आमेन् |
अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्