बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

56 परमेश्वरस्य पवित्रतायाः विषये बाइबिलस्य श्लोकाः

भवतः हृदये एव पवित्रस्थानम् अस्ति, तत्र च गर्भगृहम् अपि। पूर्वं पुरोहिताः एव प्रतिदिनं पवित्रस्थानं प्रविश्य भगवतः पूजां कुर्वन्ति स्म। अन्येभ्यः प्रवेशः निषिद्धः आसीत्, अपवित्राणां प्रवेशे मृत्युदण्डः अपि भवेत्।

किन्तु भगवान् सर्वदा मानवानां सह सम्बन्धं कामयते, पापेन विच्छेदः जातेऽपि। येशुः ख्रीष्टः, अस्माकं महापुरोहितः, स्वप्राणान् बलिदानरूपेण अर्पयित्वा पापेभ्यः मुक्तिं दत्तवान्। पवित्रस्थानस्य आवरणं यस्य विच्छेदस्य प्रतीकम् आसीत्, तस्य नाशः अभवत्।

इदानीं वयं स्वर्गस्थपितुः समीपं गत्वा तस्य महिमानं पूजयितुं शक्नुमः। पूर्वं पवित्रस्थानप्रवेशः अशक्यः आसीत्, किन्तु इदानीं येशोः रक्तेन पवित्राः भूत्वा पापरहिताः जीवितुं शक्नुमः। कल्वरीस्थक्रुशे यस्य रक्तं प्रवाहितम्, तेन वयं शुद्धाः स्मः।

शान्त्या पवित्रतया च जीवितुं यत्नं कुर्मः, यतः पवित्रतां विना कश्चित् अपि प्रभुं द्रष्टुं न शक्नोति (इब्रीयानाम् १२:१४)। हे प्रिय उद्धारक, भवतः उपस्थितेः आनन्दं अनुभवन्तः कृतज्ञाः स्मः।


प्रकाशितवाक्य 4:8

तेषां चतुर्णाम् एकैकस्य प्राणिनः षट् पक्षाः सन्ति ते च सर्व्वाङ्गेष्वभ्यन्तरे च बहुचक्षुर्विशिष्टाः, ते दिवानिशं न विश्राम्य गदन्ति पवित्रः पवित्रः पवित्रः सर्व्वशक्तिमान् वर्त्तमानो भूतो भविष्यंश्च प्रभुः परमेश्वरः।

रोमियों 12:1

हे भ्रातर ईश्वरस्य कृपयाहं युष्मान् विनये यूयं स्वं स्वं शरीरं सजीवं पवित्रं ग्राह्यं बलिम् ईश्वरमुद्दिश्य समुत्सृजत, एषा सेवा युष्माकं योग्या।

2 तीमुथियु 1:9

सोऽस्मान् परित्राणपात्राणि कृतवान् पवित्रेणाह्वानेनाहूतवांश्च; अस्मत्कर्म्महेतुनेति नहि स्वीयनिरूपाणस्य प्रसादस्य च कृते तत् कृतवान्। स प्रसादः सृष्टेः पूर्व्वकाले ख्रीष्टेन यीशुनास्मभ्यम् अदायि,

इब्रानियों 12:14

अपरञ्च सर्व्वैः सार्थम् एेक्यभावं यच्च विना परमेश्वरस्य दर्शनं केनापि न लप्स्यते तत् पवित्रत्वं चेष्टध्वं।

2 कुरिन्थियों 7:1

अतएव हे प्रियतमाः, एतादृशीः प्रतिज्ञाः प्राप्तैरस्माभिः शरीरात्मनोः सर्व्वमालिन्यम् अपमृज्येश्वरस्य भक्त्या पवित्राचारः साध्यतां।

1 पतरस 1:15-16

यूयमप्याज्ञाग्राहिसन्ताना इव सर्व्वस्मिन् आचारे तादृक् पवित्रा भवत।

यतो लिखितम् आस्ते, यूयं पवित्रास्तिष्ठत यस्मादहं पवित्रः।

मत्ती 6:9

अतएव यूयम ईदृक् प्रार्थयध्वं, हे अस्माकं स्वर्गस्थपितः, तव नाम पूज्यं भवतु।

1 थिस्सलुनीकियों 4:7

यस्माद् ईश्वरोऽस्मान् अशुचितायै नाहूतवान् किन्तु पवित्रत्वायैवाहूतवान्।

1 पतरस 2:9

किन्तु यूयं येनान्धकारमध्यात् स्वकीयाश्चर्य्यदीप्तिमध्यम् आहूतास्तस्य गुणान् प्रकाशयितुम् अभिरुचितो वंशो राजकीयो याजकवर्गः पवित्रा जातिरधिकर्त्तव्याः प्रजाश्च जाताः।

रोमियों 6:22

किन्तु साम्प्रतं यूयं पापसेवातो मुक्ताः सन्त ईश्वरस्य भृत्याऽभवत तस्माद् युष्माकं पवित्रत्वरूपं लभ्यम् अनन्तजीवनरूपञ्च फलम् आस्ते।

1 कुरिन्थियों 3:17

ईश्वरस्य मन्दिरं येन विनाश्यते सोऽपीश्वरेण विनाशयिष्यते यत ईश्वरस्य मन्दिरं पवित्रमेव यूयं तु तन्मन्दिरम् आध्वे।

लूका 1:49

यः सर्व्वशक्तिमान् यस्य नामापि च पवित्रकं। स एव सुमहत्कर्म्म कृतवान् मन्निमित्तकं।

1 थिस्सलुनीकियों 4:3-4

ईश्वरस्यायम् अभिलाषो यद् युष्माकं पवित्रता भवेत्, यूयं व्यभिचाराद् दूरे तिष्ठत।

युष्माकम् एकैको जनः स्वकीयं प्राणाधारं पवित्रं मान्यञ्च रक्षतु,

रोमियों 11:33

अहो ईश्वरस्य ज्ञानबुद्धिरूपयो र्धनयोः कीदृक् प्राचुर्य्यं। तस्य राजशासनस्य तत्त्वं कीदृग् अप्राप्यं। तस्य मार्गाश्च कीदृग् अनुपलक्ष्याः।

रोमियों 11:33-36

अहो ईश्वरस्य ज्ञानबुद्धिरूपयो र्धनयोः कीदृक् प्राचुर्य्यं। तस्य राजशासनस्य तत्त्वं कीदृग् अप्राप्यं। तस्य मार्गाश्च कीदृग् अनुपलक्ष्याः।

परमेश्वरस्य सङ्कल्पं को ज्ञातवान्? तस्य मन्त्री वा कोऽभवत्?

को वा तस्योपकारी भृत्वा तत्कृते तेन प्रत्युपकर्त्तव्यः?

यतो वस्तुमात्रमेव तस्मात् तेन तस्मै चाभवत् तदीयो महिमा सर्व्वदा प्रकाशितो भवतु। इति।

रोमियों 6:19

युष्माकं शारीरिक्या दुर्ब्बलताया हेतो र्मानववद् अहम् एतद् ब्रवीमि; पुनः पुनरधर्म्मकरणार्थं यद्वत् पूर्व्वं पापामेध्ययो र्भृत्यत्वे निजाङ्गानि समार्पयत तद्वद् इदानीं साधुकर्म्मकरणार्थं धर्म्मस्य भृत्यत्वे निजाङ्गानि समर्पयत।

याकूब 1:17

यत् किञ्चिद् उत्तमं दानं पूर्णो वरश्च तत् सर्व्वम् ऊर्द्ध्वाद् अर्थतो यस्मिन् दशान्तरं परिवर्त्तनजातच्छाया वा नास्ति तस्माद् दीप्त्याकरात् पितुरवरोहति।

कुलुस्सियों 1:22

यतः स स्वसम्मुखे पवित्रान् निष्कलङ्कान् अनिन्दनीयांश्च युष्मान् स्थापयितुम् इच्छति।

प्रकाशितवाक्य 15:4

हे प्रभो नामधेयात्ते को न भीतिं गमिष्यति। को वा त्वदीयनाम्नश्च प्रशंसां न करिष्यति। केवलस्त्वं पवित्रो ऽसि सर्व्वजातीयमानवाः। त्वामेवाभिप्रणंस्यन्ति समागत्य त्वदन्तिकं। यस्मात्तव विचाराज्ञाः प्रादुर्भावं गताः किल॥

1 योहन 1:5

वयं यां वार्त्तां तस्मात् श्रुत्वा युष्मान् ज्ञापयामः सेयम्। ईश्वरो ज्योतिस्तस्मिन् अन्धकारस्य लेशोऽपि नास्ति।

ईश्वरस्य प्रार्थना

भगवन् दयामय, त्वदीयया असीमकृपया मम कृतज्ञताऽस्ति। मम आत्मा त्वाम् अर्चति, मम सर्वस्वं तव महिमानं स्तौति। त्वं परमपवित्रः प्रभुः, त्रिगुणपवित्रः, त्वं पवित्रतया ज्योतिषा च परिपूर्णः। त्वयि किञ्चिदपि दुष्टता नास्ति। तव निर्दोषतां, तव हृदयस्य सत्यतां च अहं नमामि। त्वं मम जीवने विद्यमानः इति परमसुन्दरम्। प्रतिदिनं पवित्रहृदयेन जीवितुम् इच्छामि यतः त्वां प्रत्यक्षं द्रष्टुम् इच्छामि। हे ईश, येशोः नाम्नि प्रार्थये, त्वदीयं प्रतिबिम्बं भवितुं, तव इच्छानुसारं जीवितुं च मां साहाय्यं कुरु, यतः पवित्रतां विना कोऽपि त्वां न पश्येत्। पवित्रं मनः धारयितुं, दुष्टवासनाभिः दुष्टविचारैश्च न दूषितुं मां शिक्षय। तव वचनम् अस्ति - "यतः अहं पवित्रः, अतः यूयमपि पवित्राः भत।" हे प्रभु, मम जीवनं, मम कुटुम्बं च पवित्रतया रक्षितुं साहाय्यं कुरु। येशोः नाम्नि। आमेन्।