Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

41 पवित्रस्थानस्य विषये बाइबिलस्य श्लोकाः

41 पवित्रस्थानस्य विषये बाइबिलस्य श्लोकाः

पवित्रस्थानं तत् द्विधा विभक्तस्य मन्दिरस्य भागः आसीत् - पवित्रस्थानं, परमपवित्रस्थानं च। प्रतिदिनं पुरोहिताः पवित्रस्थाने प्रविश्य ईश्वरपूजां कुर्वन्ति स्म। अन्येषां कृते तत् निषिद्धम् आसीत्, यतः अपवित्रः प्रविश्य मृत्युं व्रजेत्।

ईश्वरः स्वकरुणा प्रेम्णा च सदैव मनुष्यैः सह सम्बन्धं कामयते। पूर्वं वयं स्वपापैः दुष्टकर्माभिः च तस्य सान्निध्यात् विलगिताः आसम्। इदानीं तु यीशुख्रीष्टः, महापुरोहितः, स्वप्रजायाः पापानां कृते एकवारमेव बलिदानं कृतवान्।

अतः पवित्रस्थानं आवरणं विदीर्णम्, अधुना स्वर्गस्थपितुः समीपं गत्वा तस्य महिमानं पूजयितुं न किमपि विघ्नम् अस्ति। अस्माकं तारकस्य बलिदानात् पूर्वं पवित्रस्थानप्रवेशः अशक्यः आसीत्। इदानीं तु अस्माकं सौभाग्यम् अस्ति यत् वयं तस्मिन् पवित्रस्थाने वसामः, कल्पवृक्षस्य रक्तेन पापेभ्यः शुद्धाः भवामः।

सर्वैः सह शान्त्या पवित्रतया च जीवितुं यत्नं कुर्मः, यतः पवित्रतां विना कश्चित् ईश्वरं न द्रक्ष्यति (इब्रीयानाम् १२.१४)। प्रिये तारक, तव सान्निध्यसुखं प्राप्तुं शक्नुमः, तस्मै धन्यवादान्।


मत्ती 27:51

ततो मन्दिरस्य विच्छेदवसनम् ऊर्द्व्वादधो यावत् छिद्यमानं द्विधाभवत्,

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 9:8

इत्यनेन पवित्र आत्मा यत् ज्ञापयति तदिदं तत् प्रथमं दूष्यं यावत् तिष्ठति तावत् महापवित्रस्थानगामी पन्था अप्रकाशितस्तिष्ठति।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 9:3-4

तत्पश्चाद् द्वितीयायास्तिरष्करिण्या अभ्यन्तरे ऽतिपवित्रस्थानमितिनामकं कोष्ठमासीत्, तत्र च सुवर्णमयो धूपाधारः परितः सुवर्णमण्डिता नियममञ्जूषा चासीत् तन्मध्ये मान्नायाः सुवर्णघटो हारोणस्य मञ्जरितदण्डस्तक्षितौ नियमप्रस्तरौ,

अध्यायः    |  संस्करणम् प्रतिलिपि
मार्क 15:38

तदा मन्दिरस्य जवनिकोर्द्व्वादधःर्य्यन्ता विदीर्णा द्विखण्डाभूत्।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 23:45

मन्दिरस्य यवनिका च छिद्यमाना द्विधा बभूव।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 6:19-20

सा प्रत्याशास्माकं मनोनौकाया अचलो लङ्गरो भूत्वा विच्छेदकवस्त्रस्याभ्यन्तरं प्रविष्टा। अनन्तकालस्थायिविचाराज्ञा चैतैः पुनर्भित्तिमूलं न स्थापयन्तः ख्रीष्टविषयकं प्रथमोपदेशं पश्चात्कृत्य सिद्धिं यावद् अग्रसरा भवाम। तत्रैवास्माकम् अग्रसरो यीशुः प्रविश्य मल्कीषेदकः श्रेण्यां नित्यस्थायी याजकोऽभवत्।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 9:3-5

तत्पश्चाद् द्वितीयायास्तिरष्करिण्या अभ्यन्तरे ऽतिपवित्रस्थानमितिनामकं कोष्ठमासीत्, तत्र च सुवर्णमयो धूपाधारः परितः सुवर्णमण्डिता नियममञ्जूषा चासीत् तन्मध्ये मान्नायाः सुवर्णघटो हारोणस्य मञ्जरितदण्डस्तक्षितौ नियमप्रस्तरौ, तदुपरि च करुणासने छायाकारिणौ तेजोमयौ किरूबावास्ताम्, एतेषां विशेषवृत्तान्तकथनाय नायं समयः।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 9:7

किन्तु द्वितीयं कोष्ठं प्रतिवर्षम् एककृत्व एकाकिना महायाजकेन प्रविश्यते किन्त्वात्मनिमित्तं लोकानाम् अज्ञानकृतपापानाञ्च निमित्तम् उत्सर्ज्जनीयं रुधिरम् अनादाय तेन न प्रविश्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 9:11-12

अपरं भाविमङ्गलानां महायाजकः ख्रीष्ट उपस्थायाहस्तनिर्म्मितेनार्थत एतत्सृष्टे र्बहिर्भूतेन श्रेष्ठेन सिद्धेन च दूष्येण गत्वा छागानां गोवत्सानां वा रुधिरम् अनादाय स्वीयरुधिरम् आदायैककृत्व एव महापवित्रस्थानं प्रविश्यानन्तकालिकां मुक्तिं प्राप्तवान्।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 9:24

यतः ख्रीष्टः सत्यपवित्रस्थानस्य दृष्टान्तरूपं हस्तकृतं पवित्रस्थानं न प्रविष्टवान् किन्त्वस्मन्निमित्तम् इदानीम् ईश्वरस्य साक्षाद् उपस्थातुं स्वर्गमेव प्रविष्टः।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 10:19-20

अतो हे भ्रातरः, यीशो रुधिरेण पवित्रस्थानप्रवेशायास्माकम् उत्साहो भवति, यद्यशक्ष्यत् तर्हि तेषां बलीनां दानं किं न न्यवर्त्तिष्यत? यतः सेवाकारिष्वेककृत्वः पवित्रीभूतेषु तेषां कोऽपि पापबोधः पुन र्नाभविष्यत्। यतः सोऽस्मदर्थं तिरस्करिण्यार्थतः स्वशरीरेण नवीनं जीवनयुक्तञ्चैकं पन्थानं निर्म्मितवान्,

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 10:22

अतो हेतोरस्माभिः सरलान्तःकरणै र्दृढविश्वासैः पापबोधात् प्रक्षालितमनोभि र्निर्म्मलजले स्नातशरीरैश्चेश्वरम् उपागत्य प्रत्याशायाः प्रतिज्ञा निश्चला धारयितव्या।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रकाशितवाक्य 11:19

अनन्तरम् ईश्वरस्य स्वर्गस्थमन्दिरस्य द्वारं मुक्तं तन्मन्दिरमध्ये च नियममञ्जूषा दृश्याभवत्, तेन तडितो रवाः स्तनितानि भूमिकम्पो गुरुतरशिलावृष्टिश्चैतानि समभवन्।

अध्यायः    |  संस्करणम् प्रतिलिपि

ईश्वरस्य प्रार्थना

हे परमेश्वर, त्वमेव सर्वपूज्यः, सर्वस्तुतियोग्यः च। त्वयि एव सर्वं समर्पितम्। धन्योऽस्मि यत् मां कुलिनं, राजकीयं पुरोहितं, पवित्रं राष्ट्रं, स्वकीयं च जनं कृतवान्। प्रभु, घरं मम पवित्रं भवतु। धन्यवाद यत् गृहं, कार्यस्थानं, आराधनास्थानं च पवित्रं कृतवान्। एतेषां पवित्रतां रक्षितुं मां शक्तिं प्रयच्छ। यत् मम अस्ति तत् सर्वं तव अस्ति, तस्य रक्षणं मम कर्तव्यम् इति बोधय। हे पिता, त्वं परं धाम, पवित्रतायाः आधारः, हृदये च विराजसे। मम शरीरं हृदयं च तव पवित्रं निवासस्थानं कर्तुं, तस्य शुद्धतां रक्षितुं च मां साहाय्यं कुरु। यत् तव अस्ति तत् किमपि दूषितं मा भवतु। गृहे, कुटुम्बे च सर्वं अपवित्रं दूरीभूतं भवतु। येशोः नाम्नि, आमीन।
अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्