बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

42 बाइबिलश्लोकाः मम्मा - मातुः समर्पणं कर्तुं

प्राणाः प्रियतम जन, ईश्वरेण अस्मभ्यं धीरवीरयुक्तां योद्धृस्वभावां मातरं निधिरूपेण दत्तः। सा नः प्रतिदिनं प्रगतिपथे अग्रेसरितुं प्रोत्साहयति, युद्धाय च प्रेरयति। निःसन्देहम्, ईश्वरेण सा अस्माकं जीवने स्थापिता अस्मान् पालयितुम्, शिक्षयितुम्, प्रेमार्द्रभावेन पोषयितुम्, जीवनस्य, कुटुम्बस्य च महत्त्वं बोधयितुम्। तस्याः कृते सततं प्रार्थयामहे यद् ईश्वरः स्वसान्निध्येन तां परिपूर्णां कुर्यात्, तस्याः शक्तिं नवीकुर्यात्, आरोग्यबलसम्पन्नां च अस्माकं समीपे स्थापयेत्। प्रतिदिनं तां पूजयाम, तया अस्मत्कृते कृतं सर्वं स्मराम। तस्याः महत्त्वं जानीम, तस्याः प्रार्थनाः, वचनानि, आलिङ्गनानि च आदरेण ग्रहणीम, तस्याः आवश्यकतानां प्रति संवेदनशीलाः भवाम। ईश्वरस्य कृते सर्वदा कृतज्ञतां ज्ञापयाम, दुःखे सुखे च। एवं कृत्वा वास्तविकां स्वतन्त्रतां, आनन्दं च प्राप्स्यामः।


1 कुरिन्थियों 13:4-7

प्रेम चिरसहिष्णु हितैषि च, प्रेम निर्द्वेषम् अशठं निर्गर्व्वञ्च।

अपरं तत् कुत्सितं नाचरति, आत्मचेष्टां न कुरुते सहसा न क्रुध्यति परानिष्टं न चिन्तयति,

अधर्म्मे न तुष्यति सत्य एव सन्तुष्यति।

तत् सर्व्वं तितिक्षते सर्व्वत्र विश्वसिति सर्व्वत्र भद्रं प्रतीक्षते सर्व्वं सहते च।

कुलुस्सियों 3:20

हे बालाः, यूयं सर्व्वविषये पित्रोराज्ञाग्राहिणो भवत यतस्तदेव प्रभोः सन्तोषजनकं।

1 पतरस 3:3-4

अपरं केशरचनया स्वर्णालङ्कारधारणोन परिच्छदपरिधानेन वा युष्माकं वाह्यभूषा न भवतु,

किन्त्वीश्वरस्य साक्षाद् बहुमूल्यक्षमाशान्तिभावाक्षयरत्नेन युक्तो गुप्त आन्तरिकमानव एव।

रोमियों 12:10

अपरं भ्रातृत्वप्रेम्ना परस्परं प्रीयध्वं समादराद् एकोऽपरजनं श्रेष्ठं जानीध्वम्।

गलातियों 6:9

सत्कर्म्मकरणेऽस्माभिरश्रान्तै र्भवितव्यं यतोऽक्लान्तौस्तिष्ठद्भिरस्माभिरुपयुक्तसमये तत् फलानि लप्स्यन्ते।

फिलिप्पियों 1:3

अहं निरन्तरं निजसर्व्वप्रार्थनासु युष्माकं सर्व्वेषां कृते सानन्दं प्रार्थनां कुर्व्वन्

मत्ती 15:4

ईश्वर इत्याज्ञापयत्, त्वं निजपितरौ संमन्येथाः, येन च निजपितरौ निन्द्येते, स निश्चितं म्रियेत;

लूका 2:51

ततः परं स ताभ्यां सह नासरतं गत्वा तयोर्वशीभूतस्तस्थौ किन्तु सर्व्वा एताः कथास्तस्य माता मनसि स्थापयामास।

इफिसियों 6:1-3

हे बालकाः, यूयं प्रभुम् उद्दिश्य पित्रोराज्ञाग्राहिणो भवत यतस्तत् न्याय्यं।

अधिकन्तु हे भ्रातरः, यूयं प्रभुना तस्य विक्रमयुक्तशक्त्या च बलवन्तो भवत।

यूयं यत् शयतानश्छलानि निवारयितुं शक्नुथ तदर्थम् ईश्वरीयसुसज्जां परिधद्ध्वं।

यतः केवलं रक्तमांसाभ्याम् इति नहि किन्तु कर्तृत्वपराक्रमयुक्तैस्तिमिरराज्यस्येहलोकस्याधिपतिभिः स्वर्गोद्भवै र्दुष्टात्मभिरेव सार्द्धम् अस्माभि र्युद्धं क्रियते।

अतो हेतो र्यूयं यया संकुेले दिनेऽवस्थातुं सर्व्वाणि पराजित्य दृढाः स्थातुञ्च शक्ष्यथ ताम् ईश्वरीयसुसज्जां गृह्लीत।

वस्तुतस्तु सत्यत्वेन शृङ्खलेन कटिं बद्ध्वा पुण्येन वर्म्मणा वक्ष आच्छाद्य

शान्तेः सुवार्त्तया जातम् उत्साहं पादुकायुगलं पदे समर्प्य तिष्ठत।

येन च दुष्टात्मनोऽग्निबाणान् सर्व्वान् निर्व्वापयितुं शक्ष्यथ तादृशं सर्व्वाच्छादकं फलकं विश्वासं धारयत।

शिरस्त्रं परित्राणम् आत्मनः खङ्गञ्चेश्वरस्य वाक्यं धारयत।

सर्व्वसमये सर्व्वयाचनेन सर्व्वप्रार्थनेन चात्मना प्रार्थनां कुरुध्वं तदर्थं दृढाकाङ्क्षया जाग्रतः सर्व्वेषां पवित्रलोकानां कृते सदा प्रार्थनां कुरुध्वं।

अहञ्च यस्य सुसंवादस्य शृङ्खलबद्धः प्रचारकदूतोऽस्मि तम् उपयुक्तेनोत्साहेन प्रचारयितुं यथा शक्नुयां

त्वं निजपितरं मातरञ्च सम्मन्यस्वेति यो विधिः स प्रतिज्ञायुक्तः प्रथमो विधिः

तथा निर्भयेन स्वरेणोत्साहेन च सुसंवादस्य निगूढवाक्यप्रचाराय वक्तृाता यत् मह्यं दीयते तदर्थं ममापि कृते प्रार्थनां कुरुध्वं।

अपरं मम यावस्थास्ति यच्च मया क्रियते तत् सर्व्वं यद् युष्माभि र्ज्ञायते तदर्थं प्रभुना प्रियभ्राता विश्वास्यः परिचारकश्च तुखिको युष्मान् तत् ज्ञापयिष्यति।

यूयं यद् अस्माकम् अवस्थां जानीथ युष्माकं मनांसि च यत् सान्त्वनां लभन्ते तदर्थमेवाहं युष्माकं सन्निधिं तं प्रेषितवान।

अपरम् ईश्वरः प्रभु र्यीशुख्रीष्टश्च सर्व्वेभ्यो भ्रातृभ्यः शान्तिं विश्वाससहितं प्रेम च देयात्।

ये केचित् प्रभौ यीशुख्रीष्टेऽक्षयं प्रेम कुर्व्वन्ति तान् प्रति प्रसादो भूयात्। तथास्तु।

फलतस्तस्मात् तव कल्याणं देशे च दीर्घकालम् आयु र्भविष्यतीति।

2 तीमुथियु 1:5

तव तं निष्कपटं विश्वासं मनसि कुर्व्वन् तवाश्रुपातं स्मरन् यथानन्देन प्रफल्लो भवेयं तदर्थं तव दर्शनम् आकाङ्क्षे।

2 तीमुथियु 3:14-15

किन्तु त्वं यद् यद् अशिक्षथाः, यच्च त्वयि समर्पितम् अभूत् तस्मिन् अवतिष्ठ, यतः कस्मात् शिक्षां प्राप्तोऽसि तद् वेत्सि;

यानि च धर्म्मशास्त्राणि ख्रीष्टे यीशौ विश्वासेन परित्राणप्राप्तये त्वां ज्ञानिनं कर्त्तुं शक्नुवन्ति तानि त्वं शैशवकालाद् अवगतोऽसि।

1 पतरस 3:4

किन्त्वीश्वरस्य साक्षाद् बहुमूल्यक्षमाशान्तिभावाक्षयरत्नेन युक्तो गुप्त आन्तरिकमानव एव।

योहन 19:26

ततो यीशुः स्वमातरं प्रियतमशिष्यञ्च समीपे दण्डायमानौ विलोक्य मातरम् अवदत्, हे योषिद् एनं तव पुत्रं पश्य,

ईश्वरस्य प्रार्थना

हे परमेश्वर, त्वं आदिः अनन्तश्च! हे जगत्स्रष्टः पितः, भुवः स्वर्गस्य च रचयिता, मम मातुः जीवनार्थं धन्यवादं वदामि। यां त्वं मां लोके आनेतुं चिन्तवान्, सा धीर-मतिमती नारी। गर्भादेव मम कल्याणाय त्वया नियुक्ता। यथा वचनम् अस्ति, "यतो मम अन्तःकरणं त्वया निर्मितम्; मम मातुः गर्भे मां त्वया रचितम्।" हे प्रभो, धन्यवादः यत् त्वं मां लोके आनेतुं तस्याः गर्भं चिन्तवान्, येन अहं तव इच्छां पूरयेयम्। सा भले पूर्णा न स्यात्, परन्तु मम कृते सा सर्वश्रेष्ठा। हे ईश्वर, अहं कृतज्ञोऽस्मि यत् सा मया सह अस्ति। निःसन्देहं, सा मम जीवनस्य कृते तव प्रेमस्य प्रतिरूपम् अस्ति। अहं प्रार्थये यत् त्वं तस्याः शक्तिं वर्धय, तस्यै दीर्घायुष्यं प्रयच्छ, येन अहं चिरं तस्याः सान्निध्यं लभे, तस्याः जीवनं पूजये, तस्याः उपकाराणां कृते कृतज्ञतां दर्शयेयम्। अहं घोषयामि यत् कल्याणं दया च तस्याः जीवनपर्यन्तं अनुगच्छेत्। हे प्रभो येशु, मां शिक्षय यथाहं तस्याः आज्ञापालनं करोमि, तस्याः रक्षणं पालनं च करोमि, सदैव कृतज्ञचित्तः भवामि, तस्याः परिश्रमं समर्पणं च हृदये धारयामि, यतो मम फलं त्वत्तः एव प्राप्स्यामि। त्वं तस्याः उपरि स्वहस्तं रक्ष, तस्याः रक्षणं सर्वेभ्यः दुष्कृतेभ्यः शत्रोः पाशेभ्यः च कुरु। येशोः नाम्नि। आमेन्।