Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

53 नूतनदिनस्य धन्यवादं दातुं बाइबिलस्य श्लोकाः

53 नूतनदिनस्य धन्यवादं दातुं बाइबिलस्य श्लोकाः

आगच्छत, प्रिय, प्रत्येकं पदं श्रेष्ठतरं भविष्यं प्रति नयतीति विश्वासः धार्यताम्।

दुःखेषु अपि, उज्ज्वलतरं भविष्यं प्रति आस्था एव अस्माकं धैर्यस्य कारणम् अस्ति। ईश्वरकृपया प्राप्तस्य वर्तमानसुखस्य कृते कृतज्ञतायाः भावनां पोषयामः, आशायाः ज्योतिः सदैव प्रज्वलितं धारयामः।

पथः कठिनः प्रतीयते चेत् अपि, परीक्षाः अस्मान् दृढतराः कुर्वन्ति, विजयं प्रति नयन्तीति विश्वसामः। यथा पवित्रग्रन्थे उक्तम् (रोम. ५:३-४), क्लेशाः धैर्यं जनयन्ति, धैर्यं सिद्धिं जनयति, सिद्धिः आशां जनयति।


फिलिप्पियों 4:6-7

यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत। तथा कृत ईश्वरीया या शान्तिः सर्व्वां बुद्धिम् अतिशेते सा युष्माकं चित्तानि मनांसि च ख्रीष्टे यीशौ रक्षिष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 3:17

वाचा कर्म्मणा वा यद् यत् कुरुत तत् सर्व्वं प्रभो र्यीशो र्नाम्ना कुरुत तेन पितरम् ईश्वरं धन्यं वदत च।

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 5:20

सर्व्वदा सर्व्वविषयेऽस्मत्प्रभो यीशोः ख्रीष्टस्य नाम्ना तातम् ईश्वरं धन्यं वदत।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 थिस्सलुनीकियों 5:16-18

सर्व्वदानन्दत। निरन्तरं प्रार्थनां कुरुध्वं। सर्व्वविषये कृतज्ञतां स्वीकुरुध्वं यत एतदेव ख्रीष्टयीशुना युष्मान् प्रति प्रकाशितम् ईश्वराभिमतं।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 4:6

यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 15:13

अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 कुरिन्थियों 4:16

ततो हेतो र्वयं न क्लाम्यामः किन्तु बाह्यपुरुषो यद्यपि क्षीयते तथाप्यान्तरिकः पुरुषो दिने दिने नूतनायते।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 पतरस 3:18

किन्त्वस्माकं प्रभोस्त्रातु र्यीशुख्रीष्टस्यानुग्रहे ज्ञाने च वर्द्धध्वं। तस्य गौरवम् इदानीं सदाकालञ्च भूयात्। आमेन्।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलेमोन 1:25

अस्माकं प्रभो र्यीशुख्रीष्टस्यानुग्रहो युष्माकम् आत्मना सह भूयात्। आमेन्।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 4:19

ममेश्वरोऽपि ख्रीष्टेन यीशुना स्वकीयविभवनिधितः प्रयोजनीयं सर्व्वविषयं पूर्णरूपं युष्मभ्यं देयात्।

अध्यायः    |  संस्करणम् प्रतिलिपि

ईश्वरस्य प्रार्थना

करुणामय प्रभो, भवते नमः, भवते स्तुतिः! प्रभो यीशुना माध्यमत्वेन अद्य भवतः समीपम् आगच्छामि। अस्मिन् नवदिवसे मम नेत्रे उद्घाटयितुम्, भवतः रमणीयां सृष्टिं द्रष्टुम्, पुनः सूर्योदयं अनुभवितुम् अवसरं दत्त्वा कृतज्ञतां ज्ञापयामि। हे प्रभो, भवतः असीमप्रेम्णः, असीमकृपया च धन्यवादः। मम जीवनं आशीर्वादेन परिपूर्णं कृत्वा, श्वासं ग्रहीतुम्, कुटुम्बस्य, मित्राणां, सर्वेषां च सान्निध्यं अनुभवितुम् अवसरं दत्त्वा कृतज्ञतां ज्ञापयामि। अन्धकारमयेषु दिवसेषु अपि भवतः दया मयि प्रकाशिता, दुर्बलसमयेषु अपि शक्तिं दत्त्वा कृतज्ञतां ज्ञापयामि। भवता सह गच्छन् पथे नष्टः न भवामि इति विश्वासः अस्ति। हे प्रभो, भवतः योजनाः मम कल्याणार्थं एव सन्ति, न तु अनिष्टार्थम्। भवान् मम पालकः, रक्षकः, आरोग्यप्रदाता च। यीशोः नाम्नि। आमेन्।
अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्