भगवतः इच्छा अस्ति यत् वयं इज़रायेलं आशिषाम् दद्याम, यतः एतत् भगवतः चयनितं जनः अस्ति। शास्त्राणि स्पष्टं दर्शयन्ति यत् सर्वेषु राष्ट्रेषु भगवान् इज़रायेलं स्वकीयस्य महिमानं प्रकाशयितुम् अचिनोत्।
भगवतः उद्देश्यम् इज़रायेलं चिन्वता एतत् आसीत् यत् ते आदर्शराष्ट्रं भवेयुः, येन "पृथिव्याः सर्वाणि कुटुम्बानि" तेषाम् माध्यमेन आशीर्वादं प्राप्नुयुः।
भगवतः करुणा एतावती विशाला अस्ति यत् सः तस्यैव जनस्य अवशिष्टभागं रक्षति येन ख्रीष्टः क्रुशीकृतः। निस्सन्देहं भगवतः अनुग्रहः अद्भुतः अस्ति।
अस्माभिः तस्य अवशिष्टस्य कृते बहु प्रार्थनीयम्, इज़रायेलस्य सर्वेषां निवासिनां उपरि आशिषः उच्चारणीयाः, यतः यः इज़रायेलं आशिषाम् ददाति सः आशीर्वादिष्यते। अवसरं गृहीत्वा वयं पृथिव्याः सर्वाणि राष्ट्राणि अपि आशिषाम् दद्याम।
एषा तेषां सदिच्छा यतस्ते तेषाम् ऋणिनः सन्ति यतो हेतो र्भिन्नजातीया येषां परमार्थस्यांशिनो जाता ऐहिकविषये तेषामुपकारस्तैः कर्त्तव्यः।
ईश्वरो भिन्नजातीयान् विश्वासेन सपुण्यीकरिष्यतीति पूर्व्वं ज्ञात्वा शास्त्रदाता पूर्व्वम् इब्राहीमं सुसंवादं श्रावयन जगाद, त्वत्तो भिन्नजातीयाः सर्व्व आशिषं प्राप्स्यन्तीति।
किन्तु यूयं येनान्धकारमध्यात् स्वकीयाश्चर्य्यदीप्तिमध्यम् आहूतास्तस्य गुणान् प्रकाशयितुम् अभिरुचितो वंशो राजकीयो याजकवर्गः पवित्रा जातिरधिकर्त्तव्याः प्रजाश्च जाताः।
पश्चात् ते सर्व्वे परित्रास्यन्ते; एतादृशं लिखितमप्यास्ते, आगमिष्यति सीयोनाद् एको यस्त्राणदायकः। अधर्म्मं याकुबो वंशात् स तु दूरीकरिष्यति।