बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

60 इस्राएलं आशीर्वादं दातुं बाइबिलश्लोकाः

भगवतः इच्छा अस्ति यत् वयं इज़रायेलं आशिषाम् दद्याम, यतः एतत् भगवतः चयनितं जनः अस्ति। शास्त्राणि स्पष्टं दर्शयन्ति यत् सर्वेषु राष्ट्रेषु भगवान् इज़रायेलं स्वकीयस्य महिमानं प्रकाशयितुम् अचिनोत्।

भगवतः उद्देश्यम् इज़रायेलं चिन्वता एतत् आसीत् यत् ते आदर्शराष्ट्रं भवेयुः, येन "पृथिव्याः सर्वाणि कुटुम्बानि" तेषाम् माध्यमेन आशीर्वादं प्राप्नुयुः।

भगवतः करुणा एतावती विशाला अस्ति यत् सः तस्यैव जनस्य अवशिष्टभागं रक्षति येन ख्रीष्टः क्रुशीकृतः। निस्सन्देहं भगवतः अनुग्रहः अद्भुतः अस्ति।

अस्माभिः तस्य अवशिष्टस्य कृते बहु प्रार्थनीयम्, इज़रायेलस्य सर्वेषां निवासिनां उपरि आशिषः उच्चारणीयाः, यतः यः इज़रायेलं आशिषाम् ददाति सः आशीर्वादिष्यते। अवसरं गृहीत्वा वयं पृथिव्याः सर्वाणि राष्ट्राणि अपि आशिषाम् दद्याम।


रोमियों 15:27

एषा तेषां सदिच्छा यतस्ते तेषाम् ऋणिनः सन्ति यतो हेतो र्भिन्नजातीया येषां परमार्थस्यांशिनो जाता ऐहिकविषये तेषामुपकारस्तैः कर्त्तव्यः।

गलातियों 3:8

ईश्वरो भिन्नजातीयान् विश्वासेन सपुण्यीकरिष्यतीति पूर्व्वं ज्ञात्वा शास्त्रदाता पूर्व्वम् इब्राहीमं सुसंवादं श्रावयन जगाद, त्वत्तो भिन्नजातीयाः सर्व्व आशिषं प्राप्स्यन्तीति।

1 पतरस 2:9

किन्तु यूयं येनान्धकारमध्यात् स्वकीयाश्चर्य्यदीप्तिमध्यम् आहूतास्तस्य गुणान् प्रकाशयितुम् अभिरुचितो वंशो राजकीयो याजकवर्गः पवित्रा जातिरधिकर्त्तव्याः प्रजाश्च जाताः।

मत्ती 5:5

नम्रा मानवाश्च धन्याः, यस्मात् ते मेदिनीम् अधिकरिष्यन्ति।

रोमियों 11:26

पश्चात् ते सर्व्वे परित्रास्यन्ते; एतादृशं लिखितमप्यास्ते, आगमिष्यति सीयोनाद् एको यस्त्राणदायकः। अधर्म्मं याकुबो वंशात् स तु दूरीकरिष्यति।

ईश्वरस्य प्रार्थना

ॐ भगवन्, त्वमेव आदिः अन्तश्च! जगत्स्रष्टः पिता, त्वं पूर्वजः उत्तरजश्च, आरम्भः निधनं च। हे प्रभो, भवतः प्रजायाः सर्वाः पीढ्यः अनुगृहीताः भवन्तु। युद्धविग्रहेषु मध्ये भवान् एव स्वप्रियायाः राष्ट्रस्य रक्षणं करोतु। इस्रायेल् अनुगृहीतं भवतु, तत्र वसन्तः सर्वेऽपि अनुगृहीताः भवन्तु। तेषां आगमनं गमनं च अनुगृहीतं भवतु। भवतः कृपा, अनुग्रहः, दया च सर्वदा तान् आवृणोतु। भवतः शान्तिः, या सर्वबुद्धिं अतिशेते, तेषां हृदयेषु अवतिष्ठताम्। अहं प्रार्थये यत् ते स्वजीवनेषु तं नवीनं मोक्षस्य नियमं जानीयुः यं भवान् क्रुशे मम प्रभोः येशोः माध्यमेन स्थापितवान्। हे प्रभो, भवतः वचनम् अस्ति - "ये त्वां आशिषन्ति तान् अहम् आशिषामि, ये त्वां शपन्ति तान् अहं शपामि; त्वयि सर्वाः पृथिव्याः कुटुम्बाः अनुगृहीताः भविष्यन्ति"। हे ईश्वर, अहं भवतः राष्ट्रस्य शान्त्यै, कल्याणाय च प्रार्थनं न त्यक्ष्यामि यतोहि तत्र मम कुटुम्बस्य च कल्याणं निहितम्। हे प्रभो, सर्वं यशः, सर्वं मानं च भवते एव। येशोः नाम्नि। आमीन्।