Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

71 ईश्वरस्य स्तुतिविषये बाइबिलश्लोकाः

71 ईश्वरस्य स्तुतिविषये बाइबिलश्लोकाः

अथ रात्रौ स्वप्नदर्शनेन रहस्यस्य ज्ञानं दानियेलाय प्राप्तम्। तेन च स्वर्गस्थस्य ईश्वरस्य स्तुतिः कृता। तद्वत् भवतामपि हृदि धार्यताम् यत् ईश्वराराधनया, तत्सम्माननया, तत्प्रशंसया च तस्य प्रसादं लभामहे। तस्य आज्ञापालनेन, धर्ममार्गेण, तद्वचनानुसारं जीवनयापनद्वारा वयं तं स्तुमः।

प्रतिप्रातः सः वन्दनीयः, तस्य महिमा सामर्थ्यं च स्मरणीयम्, अस्मासु तस्य अपारप्रेमभावश्च अनुभूयताम्। अतः अस्माकं मुखं तु न कदापि पिधातव्यम्, अपि तु सर्वदा तत्स्तुतिगानैः पूरितं भवेत्।

अतीव महत्त्वपूर्णम् अस्ति यत् समस्तः ख्रीष्टसङ्घः एकचित्तः भूत्वा तस्य नामोच्चारणं कुर्यात्, विशालसभाः आयोज्य तत्रैकमत्या भूत्वा परमेश्वरस्य, राज्ञः स्तुतिं कुर्यात्। स्पष्टमेव भवेत् यत् तस्य प्रजाः तस्य महिम्नः सम्मुखे नतमस्तकाः भूत्वा सर्वशक्तिमते ईश्वराय समर्पिताः सन्ति।


मत्ती 21:9

अग्रगामिनः पश्चाद्गामिनश्च मनुजा उच्चैर्जय जय दायूदः सन्तानेति जगदुः परमेश्वरस्य नाम्ना य आयाति स धन्यः, सर्व्वोपरिस्थस्वर्गेपि जयति।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 19:37

अपरं जैतुनाद्रेरुपत्यकाम् इत्वा शिष्यसंघः पूर्व्वदृष्टानि महाकर्म्माणि स्मृत्वा,

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 13:15

अतएव यीशुनास्माभि र्नित्यं प्रशंसारूपो बलिरर्थतस्तस्य नामाङ्गीकुर्व्वताम् ओष्ठाधराणां फलम् ईश्वराय दातव्यं।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रकाशितवाक्य 19:5

अनन्तरं सिंहासनमध्याद् एष रवो निर्गतो, यथा, हे ईश्वरस्य दासेयास्तद्भक्ताः सकला नराः। यूयं क्षुद्रा महान्तश्च प्रशंसत व ईश्वरं॥

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 2:20

तत्पश्चाद् दूतविज्ञप्तानुरूपं श्रुत्वा दृष्ट्वा च मेषपालका ईश्वरस्य गुणानुवादं धन्यवादञ्च कुर्व्वाणाः परावृत्य ययुः।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 2:28-30

शिमियोन् आत्मन आकर्षणेन मन्दिरमागत्य तं क्रोडे निधाय ईश्वरस्य धन्यवादं कृत्वा कथयामास, यथा, हे प्रभो तव दासोयं निजवाक्यानुसारतः। इदानीन्तु सकल्याणो भवता संविसृज्यताम्। अतो हेतो र्नाम लेखितुं सर्व्वे जनाः स्वीयं स्वीयं नगरं जग्मुः। यतः सकलदेशस्य दीप्तये दीप्तिरूपकं।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 24:52-53

तदा ते तं भजमाना महानन्देन यिरूशालमं प्रत्याजग्मुः। ततो निरन्तरं मन्दिरे तिष्ठन्त ईश्वरस्य प्रशंसां धन्यवादञ्च कर्त्तम् आरेभिरे। इति॥

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 16:25-26

अथ निशीथसमये पौलसीलावीश्वरमुद्दिश्य प्राथनां गानञ्च कृतवन्तौ, कारास्थिता लोकाश्च तदशृण्वन् तदाकस्मात् महान् भूमिकम्पोऽभवत् तेन भित्तिमूलेन सह कारा कम्पिताभूत् तत्क्षणात् सर्व्वाणि द्वाराणि मुक्तानि जातानि सर्व्वेषां बन्धनानि च मुक्तानि।

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 3:16

ख्रीष्टस्य वाक्यं सर्व्वविधज्ञानाय सम्पूर्णरूपेण युष्मदन्तरे निवमतु, यूयञ्च गीतै र्गानैः पारमार्थिकसङ्कीर्त्तनैश्च परस्परम् आदिशत प्रबोधयत च, अनुगृहीतत्वात् प्रभुम् उद्दिश्य स्वमनोभि र्गायत च।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 21:16

तं पप्रच्छुश्च, इमे यद् वदन्ति, तत् किं त्वं शृणोषि? ततो यीशुस्तान् अवोचत्, सत्यम्; स्तन्यपायिशिशूनाञ्च बालकानाञ्च वक्त्रतः। स्वकीयं महिमानं त्वं संप्रकाशयसि स्वयं। एतद्वाक्यं यूयं किं नापठत?

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 15:11

पुनश्च लिखितम् आस्ते, हे सर्व्वदेशिनो यूयं धन्यं ब्रूत परेश्वरं। हे तदीयनरा यूयं कुरुध्वं तत्प्रशंसनं॥

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रकाशितवाक्य 5:12

तैरुच्चैरिदम् उक्तं, पराक्रमं धनं ज्ञानं शक्तिं गौरवमादरं। प्रशंसाञ्चार्हति प्राप्तुं छेदितो मेषशावकः॥

अध्यायः    |  संस्करणम् प्रतिलिपि
1 पतरस 2:9

किन्तु यूयं येनान्धकारमध्यात् स्वकीयाश्चर्य्यदीप्तिमध्यम् आहूतास्तस्य गुणान् प्रकाशयितुम् अभिरुचितो वंशो राजकीयो याजकवर्गः पवित्रा जातिरधिकर्त्तव्याः प्रजाश्च जाताः।

अध्यायः    |  संस्करणम् प्रतिलिपि

ईश्वरस्य प्रार्थना

हे परमेश्वर, मम मोक्षस्य राजन्, अद्य अहं भगवतः पुरतः स्वामिनः येशोः माध्यमेन आगच्छामि। मम हृदयम् आनन्देन परिपूर्णम् अस्ति यतः केवलं भवान् महत्कार्याणि करोति। अहं बालकानां, किशोराणाम्, युवकानां, प्रौढानां च कृते प्रार्थये ये भवतः समीपे समर्पितहृदयाः भूत्वा प्रार्थयन्ते। तेषां कुटुम्बानां, बन्धूनां, मित्राणां, प्रतिवेशिनां च कृते धन्यवादं वदामि ये भवतः नाम प्रशंसन्ति, आशीर्वदन्ति च, ये भवतः महिमानं स्वजीवने अनुभूय भवतः चमत्काराणां विषये साक्ष्यं ददति। राष्ट्रपतीनां, नगरप्रमुखनां, सर्वेषां शासकानां च कृतेऽपि प्रार्थये यत् ते पूर्णहृदयेन भवतः समीपम् आगच्छेयुः, भवन्तमेव एकं सत्यं देवं स्वीकुर्युः, सर्वज्ञानस्य स्रोतं च भवन्तं जानीयुः। भवतः समुदायः भवतः कृते आनन्दति, भवतः मोक्षाय दयाय च सर्वं यशः, सर्वं मानं च अर्पयति। हे प्रभो, अहं प्रार्थये यत् अस्माकं मुखं सततप्रशंसाभिः परिपूर्णं भवेत्, भवतः वचनं च अस्माकं हृदयेषु प्रचुरतया निवासं कुर्यात्। अहं घोषयामि, "सर्वे जिह्वाः स्वीकरिष्यन्ति यत् भवान् प्रभुः अस्ति, सर्वाणि जानूनि च भवतः पुरतः नमिष्यन्ति।" येशोः नाम्नि। आमेन्।
अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्