प्रजायध्वं प्रवर्धध्वं पृथिवीं पूरयत, समुद्रस्य मत्स्यानाम् आकाशस्य पक्षिणां च पृथिव्यां चरतां सर्वेषां पशूनां च अधिपतयः भवत इति आशिषा ईश्वरः तान् अनुगृहीतवान्। (उत्पत्तिः १:२८)
ईश्वरः यदा मानवं सृष्टवान् तदा तस्य भूमौ प्रार्थ्यं प्रकाशितवान्, सः तं स्वया आशिषा अभ्यषिञ्चत्। जीवने ईश्वरस्य आशिषः प्राप्तिः महत्त्वपूर्णा एव, किन्तु तस्याः व्यवस्थापनमपि अतीव महत्त्वपूर्णम्। ख्रीष्टस्य आशिषि त्वं च अहं च धन्याः स्मः, यतो ईश्वरः सर्वाभिः आशिषाभिः आशिषं दातुं निश्चितवान्। न वयं सत्पुरुषाः भूत्वा न वा स्वैः गुणैः आशिष्टाः, अपि तु यतो लोकोत्पत्तेः पूर्वम् एव सः अस्मान् स्वस्मिन् प्रेमास्पदं कृतवान् पवित्राभिधानेन च आहूतवान्। एतत् आधारत्वेन गृहीत्वा ईश्वरस्य वचनं हृदि धारय, तेन तस्य आशीर्वादः सर्वत्र अनुगमिष्यति, यतो अनन्तकालात् पिता स्वहृदि त्वाम् आशिषं दातुं निश्चितवान्।
अस्माकं प्रभो र्यीशोः ख्रीष्टस्य तात ईश्वरो धन्यो भवतु; यतः स ख्रीष्टेनास्मभ्यं सर्व्वम् आध्यात्मिकं स्वर्गीयवरं दत्तवान्।
ममेश्वरोऽपि ख्रीष्टेन यीशुना स्वकीयविभवनिधितः प्रयोजनीयं सर्व्वविषयं पूर्णरूपं युष्मभ्यं देयात्।
तेन सर्व्वविषये सधनीभूतै र्युष्माभिः सर्व्वविषये दानशीलतायां प्रकाशितायाम् अस्माभिरीश्वरस्य धन्यवादः साधयिष्यते।
यूयञ्चास्मत्प्रभो र्यीशुख्रीष्टस्यानुग्रहं जानीथ यतस्तस्य निर्धनत्वेन यूयं यद् धनिनो भवथ तदर्थं स धनी सन्नपि युष्मत्कृते निर्धनोऽभवत्।
युष्मत्समीपे ममागमनसमये ख्रीष्टस्य सुसंवादस्य पूर्णवरेण सम्बलितः सन् अहम् आगमिष्यामि इति मया ज्ञायते।
यत् किञ्चिद् उत्तमं दानं पूर्णो वरश्च तत् सर्व्वम् ऊर्द्ध्वाद् अर्थतो यस्मिन् दशान्तरं परिवर्त्तनजातच्छाया वा नास्ति तस्माद् दीप्त्याकरात् पितुरवरोहति।
तस्माद् ख्रीष्टेन यीशुनेव्राहीम आशी र्भिन्नजातीयलोकेषु वर्त्तते तेन वयं प्रतिज्ञातम् आत्मानं विश्वासेन लब्धुं शक्नुमः।
अपरम् ईश्वरो युष्मान् प्रति सर्व्वविधं बहुप्रदं प्रसादं प्रकाशयितुम् अर्हति तेन यूयं सर्व्वविषये यथेष्टं प्राप्य सर्व्वेण सत्कर्म्मणा बहुफलवन्तो भविष्यथ।
आत्मपुत्रं न रक्षित्वा योऽस्माकं सर्व्वेषां कृते तं प्रदत्तवान् स किं तेन सहास्मभ्यम् अन्यानि सर्व्वाणि न दास्यति?
यूयम् आचारे निर्लोभा भवत विद्यमानविषये सन्तुष्यत च यस्माद् ईश्वर एवेदं कथितवान्, यथा, "त्वां न त्यक्ष्यामि न त्वां हास्यामि।"
यतो वयं प्रभुतः स्वर्गाधिकाररूपं फलं लप्स्यामह इति यूयं जानीथ यस्माद् यूयं प्रभोः ख्रीष्टस्य दासा भवथ।