Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

55 परमेश्वरस्य आशीर्वादस्य विषये बाइबिलस्य श्लोकाः

55 परमेश्वरस्य आशीर्वादस्य विषये बाइबिलस्य श्लोकाः

प्रजायध्वं प्रवर्धध्वं पृथिवीं पूरयत, समुद्रस्य मत्स्यानाम् आकाशस्य पक्षिणां च पृथिव्यां चरतां सर्वेषां पशूनां च अधिपतयः भवत इति आशिषा ईश्वरः तान् अनुगृहीतवान्। (उत्पत्तिः १:२८)

ईश्वरः यदा मानवं सृष्टवान् तदा तस्य भूमौ प्रार्थ्यं प्रकाशितवान्, सः तं स्वया आशिषा अभ्यषिञ्चत्। जीवने ईश्वरस्य आशिषः प्राप्तिः महत्त्वपूर्णा एव, किन्तु तस्याः व्यवस्थापनमपि अतीव महत्त्वपूर्णम्। ख्रीष्टस्य आशिषि त्वं च अहं च धन्याः स्मः, यतो ईश्वरः सर्वाभिः आशिषाभिः आशिषं दातुं निश्चितवान्। न वयं सत्पुरुषाः भूत्वा न वा स्वैः गुणैः आशिष्टाः, अपि तु यतो लोकोत्पत्तेः पूर्वम् एव सः अस्मान् स्वस्मिन् प्रेमास्पदं कृतवान् पवित्राभिधानेन च आहूतवान्। एतत् आधारत्वेन गृहीत्वा ईश्वरस्य वचनं हृदि धारय, तेन तस्य आशीर्वादः सर्वत्र अनुगमिष्यति, यतो अनन्तकालात् पिता स्वहृदि त्वाम् आशिषं दातुं निश्चितवान्।


इफिसियों 1:3

अस्माकं प्रभो र्यीशोः ख्रीष्टस्य तात ईश्वरो धन्यो भवतु; यतः स ख्रीष्टेनास्मभ्यं सर्व्वम् आध्यात्मिकं स्वर्गीयवरं दत्तवान्।

अध्यायः    |  संस्करणम् प्रतिलिपि
मार्क 10:16

अननतरं स शिशूनङ्के निधाय तेषां गात्रेषु हस्तौ दत्त्वाशिषं बभाषे।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 4:19

ममेश्वरोऽपि ख्रीष्टेन यीशुना स्वकीयविभवनिधितः प्रयोजनीयं सर्व्वविषयं पूर्णरूपं युष्मभ्यं देयात्।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 कुरिन्थियों 9:11

तेन सर्व्वविषये सधनीभूतै र्युष्माभिः सर्व्वविषये दानशीलतायां प्रकाशितायाम् अस्माभिरीश्वरस्य धन्यवादः साधयिष्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 कुरिन्थियों 8:9

यूयञ्चास्मत्प्रभो र्यीशुख्रीष्टस्यानुग्रहं जानीथ यतस्तस्य निर्धनत्वेन यूयं यद् धनिनो भवथ तदर्थं स धनी सन्नपि युष्मत्कृते निर्धनोऽभवत्।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 5:9

मेलयितारो मानवा धन्याः, यस्मात् त ईश्चरस्य सन्तानत्वेन विख्यास्यन्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 15:29

युष्मत्समीपे ममागमनसमये ख्रीष्टस्य सुसंवादस्य पूर्णवरेण सम्बलितः सन् अहम् आगमिष्यामि इति मया ज्ञायते।

अध्यायः    |  संस्करणम् प्रतिलिपि
याकूब 1:17

यत् किञ्चिद् उत्तमं दानं पूर्णो वरश्च तत् सर्व्वम् ऊर्द्ध्वाद् अर्थतो यस्मिन् दशान्तरं परिवर्त्तनजातच्छाया वा नास्ति तस्माद् दीप्त्याकरात् पितुरवरोहति।

अध्यायः    |  संस्करणम् प्रतिलिपि
गलातियों 3:14

तस्माद् ख्रीष्टेन यीशुनेव्राहीम आशी र्भिन्नजातीयलोकेषु वर्त्तते तेन वयं प्रतिज्ञातम् आत्मानं विश्वासेन लब्धुं शक्नुमः।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 5:6

धर्म्माय बुभुक्षिताः तृषार्त्ताश्च मनुजा धन्याः, यस्मात् ते परितर्प्स्यन्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 कुरिन्थियों 9:8

अपरम् ईश्वरो युष्मान् प्रति सर्व्वविधं बहुप्रदं प्रसादं प्रकाशयितुम् अर्हति तेन यूयं सर्व्वविषये यथेष्टं प्राप्य सर्व्वेण सत्कर्म्मणा बहुफलवन्तो भविष्यथ।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 8:32

आत्मपुत्रं न रक्षित्वा योऽस्माकं सर्व्वेषां कृते तं प्रदत्तवान् स किं तेन सहास्मभ्यम् अन्यानि सर्व्वाणि न दास्यति?

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 13:5

यूयम् आचारे निर्लोभा भवत विद्यमानविषये सन्तुष्यत च यस्माद् ईश्वर एवेदं कथितवान्, यथा, "त्वां न त्यक्ष्यामि न त्वां हास्यामि।"

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 3:24

यतो वयं प्रभुतः स्वर्गाधिकाररूपं फलं लप्स्यामह इति यूयं जानीथ यस्माद् यूयं प्रभोः ख्रीष्टस्य दासा भवथ।

अध्यायः    |  संस्करणम् प्रतिलिपि

ईश्वरस्य प्रार्थना

भोः परमेश्वर! सनातन! दिव्य! भवतः न्यायप्रियता, पवित्रता, स्तुतियोग्यता च मया नमस्यन्ते। अद्य त्वत्सन्निधौ कृतज्ञतां ज्ञापयामि यत् अहं तव सन्तानरूपेण अनुगृहीतः अस्मि। यथा ओबेद-एदोमस्य कुटुम्बस्य च आशीर्वादः कृतः, तथा मम जीवने गृहे च तव सान्निध्यं सदैव भवेदिति प्रार्थये। मम आरोग्यार्थं, सम्पदर्थं, रक्षणार्थं च विशेषाशिषः प्रदाय त्वां धन्यवादान् वदामि। समये समये योग्यान् जनान् मम मार्गदर्शनाय नियुज्य मां अनुगृहीतवान् असि। प्रत्येकयुद्धे मां विजयीं कृत्वा त्वं मम परम हितैषी भूत्वा अनुग्रहं कृतवान् असि। अतः एतत्सर्वं कृत्वा यशः कीर्तिं च तस्मै एव अर्पयामि। येशोः नाम्नि। आमेन्।
अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्