बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

73 आशीर्वादः शापः च इति विषये बाइबिलस्य श्लोकाः

प्रिय, वचसां प्रभावः धर्मग्रन्थे स्पष्टमेव दृश्यते। यदि कृपापूर्णया श्रद्धया च वदामः, तर्हि ईश्वरस्य आशीर्वादं प्राप्स्यामः। किन्तु यदि अश्रद्धया दुष्टभावनया च वदामः, तर्हि शापाः अनिष्टानि फलानि च अस्मान् अनुवर्तिष्यन्ति।

वचनानि जीवनदायिनी मृत्युदायिनी च शक्तिं धारयन्ति। तस्मात् यत् वदामः आशिषः अर्थे, तत् प्रकटं भविष्यति, यत् च शापार्थे वदामः, तत् ईश्वराय न रोचते। अविरतम् आशिषः स्रोतः भवेम, शापं वर्जयित्वा स्वेषु आशिषः कामनां कुर्मः। ईश्वरवचसि ध्यानं कृत्वा, ख्रीष्टदेहस्य अङ्गत्वेन लोके स्वकर्तव्यबोधेन एतत् साधयितुं शक्नुमः।

ज्योतिः सन्ततयः स्मः, अस्माकं वाक् ईश्वरस्य चिन्तनं प्रतिबिम्बयेत्, सर्वदा सत्यवचनस्य उदाहरणं दर्शयन्ती। संसारस्य दुःखेषु मध्ये, ईश्वरस्य आशिषं भुवि आनयाम, शान्तिं सामञ्जस्यं व्यवस्थां प्रेम च विस्तारयन्तः। यथा व्यवस्था २८:२ वदति, सर्वाः एताः आशिषः अस्मान् उपैष्यन्ति यदि वयं भगवन्तं ईश्वरं पालयामः।


लूका 6:28

ये च युष्मान् शपन्ति तेभ्य आशिषं दत्त ये च युष्मान् अवमन्यन्ते तेषां मङ्गलं प्रार्थयध्वं।

याकूब 3:10

एकस्माद् वदनाद् धन्यवादशापौ निर्गच्छतः। हे मम भ्रातरः, एतादृशं न कर्त्तव्यं।

याकूब 3:9

तया वयं पितरम् ईश्वरं धन्यं वदामः, तया चेश्वरस्य सादृश्ये सृष्टान् मानवान् शपामः।

गलातियों 3:13

ख्रीष्टोऽस्मान् परिक्रीय व्यवस्थायाः शापात् मोचितवान् यतोऽस्माकं विनिमयेन स स्वयं शापास्पदमभवत् तदधि लिखितमास्ते, यथा, "यः कश्चित् तरावुल्लम्ब्यते सोऽभिशप्त इति।"

1 कुरिन्थियों 4:12

कर्म्मणि स्वकरान् व्यापारयन्तश्च दुःखैः कालं यापयामः। गर्हितैरस्माभिराशीः कथ्यते दूरीकृतैः सह्यते निन्दितैः प्रसाद्यते।

गलातियों 6:7

युष्माकं भ्रान्ति र्न भवतु, ईश्वरो नोपहसितव्यः, येन यद् बीजम् उप्यते तेन तज्जातं शस्यं कर्त्तिष्यते।

रोमियों 12:14

ये जना युष्मान् ताडयन्ति तान् आशिषं वदत शापम् अदत्त्वा दद्ध्वमाशिषम्।

इफिसियों 4:29

अपरं युष्माकं वदनेभ्यः कोऽपि कदालापो न निर्गच्छतु, किन्तु येन श्रोतुरुपकारो जायते तादृशः प्रयोजनीयनिष्ठायै फलदायक आलापो युष्माकं भवतु।

गलातियों 3:13-14

ख्रीष्टोऽस्मान् परिक्रीय व्यवस्थायाः शापात् मोचितवान् यतोऽस्माकं विनिमयेन स स्वयं शापास्पदमभवत् तदधि लिखितमास्ते, यथा, "यः कश्चित् तरावुल्लम्ब्यते सोऽभिशप्त इति।"

तस्माद् ख्रीष्टेन यीशुनेव्राहीम आशी र्भिन्नजातीयलोकेषु वर्त्तते तेन वयं प्रतिज्ञातम् आत्मानं विश्वासेन लब्धुं शक्नुमः।

मत्ती 5:6

धर्म्माय बुभुक्षिताः तृषार्त्ताश्च मनुजा धन्याः, यस्मात् ते परितर्प्स्यन्ति।

याकूब 3:10-12

एकस्माद् वदनाद् धन्यवादशापौ निर्गच्छतः। हे मम भ्रातरः, एतादृशं न कर्त्तव्यं।

प्रस्रवणः किम् एकस्मात् छिद्रात् मिष्टं तिक्तञ्च तोयं निर्गमयति?

हे मम भ्रातरः, उडुम्बरतरुः किं जितफलानि द्राक्षालता वा किम् उडुम्बरफलानि फलितुं शक्नोति? तद्वद् एकः प्रस्रवणो लवणमिष्टे तोये निर्गमयितुं न शक्नोति।

1 पतरस 3:9

अनिष्टस्य परिशोधेनानिष्टं निन्दाया वा परिशोधेन निन्दां न कुर्व्वन्त आशिषं दत्त यतो यूयम् आशिरधिकारिणो भवितुमाहूता इति जानीथ।

गलातियों 6:7-8

युष्माकं भ्रान्ति र्न भवतु, ईश्वरो नोपहसितव्यः, येन यद् बीजम् उप्यते तेन तज्जातं शस्यं कर्त्तिष्यते।

स्वशरीरार्थं येन बीजम् उप्यते तेन शरीराद् विनाशरूपं शस्यं लप्स्यते किन्त्वात्मनः कृते येन बीजम् उप्यते तेनात्मतोऽनन्तजीवितरूपं शस्यं लप्स्यते।

मत्ती 25:34

ततः परं राजा दक्षिणस्थितान् मानवान् वदिष्यति, आगच्छत मत्तातस्यानुग्रहभाजनानि, युष्मत्कृत आ जगदारम्भत् यद् राज्यम् आसादितं तदधिकुरुत।

लूका 6:38

दानानिदत्त तस्माद् यूयं दानानि प्राप्स्यथ, वरञ्च लोकाः परिमाणपात्रं प्रदलय्य सञ्चाल्य प्रोञ्चाल्य परिपूर्य्य युष्माकं क्रोडेषु समर्पयिष्यन्ति; यूयं येन परिमाणेन परिमाथ तेनैव परिमाणेन युष्मत्कृते परिमास्यते।

रोमियों 15:29

युष्मत्समीपे ममागमनसमये ख्रीष्टस्य सुसंवादस्य पूर्णवरेण सम्बलितः सन् अहम् आगमिष्यामि इति मया ज्ञायते।

इब्रानियों 11:20

अपरम् इस्हाक् विश्वासेन याकूब् एषावे च भाविविषयानध्याशिषं ददौ।

इब्रानियों 11:6

किन्तु विश्वासं विना कोऽपीश्वराय रोचितुं न शक्नोति यत ईश्वरोऽस्ति स्वान्वेषिलोकेभ्यः पुरस्कारं ददाति चेतिकथायाम् ईश्वरशरणागतै र्विश्वसितव्यं।

ईश्वरस्य प्रार्थना

करुणामय देव, प्रिय परमेश्वर, सत्यनिष्ठ परमपिता। अद्य त्वां शरणं गच्छामि, प्रभु येशुमसीहस्य माध्यमेन। प्रार्थये त्वां यत् सर्वदा मम मार्गदर्शकः भव, मम जीवनस्य कृते उचितं निर्णयं कर्तुं साहाय्यं कुरु, येन तस्य फलं मम कृते आशीर्वादः भवेत्, न तु शापः। हे प्रभो येशो, मम वाणीं रक्ष, येन मम मुखात् निस्सरन्ति सर्वाणि वचनानि आशीर्वादस्वरूपाणि भवेयुः, न तु शापस्वरूपाणि, जीवनस्वरूपाणि न तु मृत्युस्वरूपाणि। हे प्रभो, अस्मिन् पापपूर्णे युगे, अहं मम परिवारश्च त्वत्प्रियं सत्यनिष्ठं च जीवनं यापयामः। भवतः वचनम् अस्ति, "दुष्टस्य गृहे ईश्वरस्य शापः भवति, किन्तु सज्जनस्य निवासस्थानं स आशिषा पूर्णं करोति।" हे प्रभो, मम जीवने मम परिवारस्य जीवने च किमपि अपवित्रं घृणितं वा न प्रविशतु। अहं प्रहरी इव भूत्वा मम गृहे भवतः आशीर्वादस्य राज्यं स्थापयामि। शत्रवे स्थानं न दत्वा, शापस्य, विनाशस्य, दारिद्र्यस्य, नाशस्य च सर्वद्वाराणि रुद्ध्वा। येशोः नाम्नि। आमेन्।