बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

97 हास्यविषये बाइबिलस्य श्लोकाः

अश्रूणि नृत्ये परिवर्तयति भगवान्, दुःखं हर्षेणापि। सदा आनन्दितः भव। नूनं जीवनस्य दैनन्दिन्यां परीक्षाः आगच्छन्ति, परं ताः ईश्वरं आश्रयितुम्, तं ज्ञातुं तस्य प्रेम्णः शक्त्या विश्वासं कर्तुम् अवसराः सन्ति।

अतः स्मितं कुर्विति, हसित्वा शत्रवे दर्शय यत् त्वं ख्रीष्टे विजयी असि। भगवतः कृते हृदये आनन्दः पूर्णः भवतु। वर्तमानस्थित्या मा चिन्तयस्व, यतः ते उद्धारस्य आनन्दः पुनः स्थापितः भविष्यति। भविष्ये अपि हस, यतः त्वं भगवति आशां करोषि, यः त्वां उत्थापयति, धारयति, न च कदापि त्यजति।

हस, केवलं हस, हास्यध्वनिना शत्रून् मोहय, दुःसमयेऽपि। यतः स्रष्टा त्वां भूमौ न पातयिष्यति, उत्थापयिष्यति, ते पक्षं ग्रहीष्यति, विजयं दास्यति, दुःखभयाभ्यां मोचयिष्यति। ते मुखं हास्येन पूर्णं भविष्यति, सततं तस्य महिमानं पूजयिष्यसि, जीवतां भूमौ तस्य दयां ते नेत्राणि पश्यन्ति।


याकूब 4:9

यूयम् उद्विजध्वं शोचत विलपत च, युष्माकं हासः शोकाय, आनन्दश्च कातरतायै परिवर्त्तेतां।

लूका 6:21

हे अधुना क्षुधितलोका यूयं धन्या यतो यूयं तर्प्स्यथ; हे इह रोदिनो जना यूयं धन्या यतो यूयं हसिष्यथ।

योहन 15:11

युष्मन्निमित्तं मम य आह्लादः स यथा चिरं तिष्ठति युष्माकम् आनन्दश्च यथा पूर्य्यते तदर्थं युष्मभ्यम् एताः कथा अत्रकथम्।

योहन 16:24

पूर्व्वे मम नाम्ना किमपि नायाचध्वं, याचध्वं ततः प्राप्स्यथ तस्माद् युष्माकं सम्पूर्णानन्दो जनिष्यते।

योहन 17:13

किन्त्वधुना तव सन्निधिं गच्छामि मया यथा तेषां सम्पूर्णानन्दो भवति तदर्थमहं जगति तिष्ठन् एताः कथा अकथयम्।

मत्ती 5:12

तदा आनन्दत, तथा भृशं ह्लादध्वञ्च, यतः स्वर्गे भूयांसि फलानि लप्स्यध्वे; ते युष्माकं पुरातनान् भविष्यद्वादिनोऽपि तादृग् अताडयन्।

मत्ती 25:21

तदानीं तस्य प्रभुस्तमुवाच, हे उत्तम विश्वास्य दास, त्वं धन्योसि, स्तोकेन विश्वास्यो जातः, तस्मात् त्वां बहुवित्ताधिपं करोमि, त्वं स्वप्रभोः सुखस्य भागी भव।

रोमियों 12:15

ये जना आनन्दन्ति तैः सार्द्धम् आनन्दत ये च रुदन्ति तैः सह रुदित।

रोमियों 14:17

भक्ष्यं पेयञ्चेश्वरराज्यस्य सारो नहि, किन्तु पुण्यं शान्तिश्च पवित्रेणात्मना जात आनन्दश्च।

फिलिप्पियों 4:4

यूयं प्रभौ सर्व्वदानन्दत। पुन र्वदामि यूयम् आनन्दत।

लूका 15:7

तद्वदहं युष्मान् वदामि, येषां मनःपरावर्त्तनस्य प्रयोजनं नास्ति, तादृशैकोनशतधार्म्मिककारणाद् य आनन्दस्तस्माद् एकस्य मनःपरिवर्त्तिनः पापिनः कारणात् स्वर्गे ऽधिकानन्दो जायते।

लूका 15:10

तद्वदहं युष्मान् व्याहरामि, एकेन पापिना मनसि परिवर्त्तिते, ईश्वरस्य दूतानां मध्येप्यानन्दो जायते।

लूका 6:23

स्वर्गे युष्माकं यथेष्टं फलं भविष्यति, एतदर्थं तस्मिन् दिने प्रोल्लसत आनन्देन नृत्यत च, तेषां पूर्व्वपुरुषाश्च भविष्यद्वादिनः प्रति तथैव व्यवाहरन्।

रोमियों 15:13

अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।

1 पतरस 1:8

यूयं तं ख्रीष्टम् अदृष्ट्वापि तस्मिन् प्रीयध्वे साम्प्रतं तं न पश्यन्तोऽपि तस्मिन् विश्वसन्तो ऽनिर्व्वचनीयेन प्रभावयुक्तेन चानन्देन प्रफुल्ला भवथ,

1 योहन 1:4

अपरञ्च युष्माकम् आनन्दो यत् सम्पूर्णो भवेद् तदर्थं वयम् एतानि लिखामः।

फिलिप्पियों 2:17-18

युष्माकं विश्वासार्थकाय बलिदानाय सेवनाय च यद्यप्यहं निवेदितव्यो भवेयं तथापि तेनानन्दामि सर्व्वेषां युष्माकम् आनन्दस्यांशी भवामि च।

तद्वद् यूयमप्यानन्दत मदीयानन्दस्यांशिनो भवत च।

मत्ती 9:15

तदा यीशुस्तान् अवोचत् यावत् सखीनां संङ्गे कन्याया वरस्तिष्ठति, तावत् किं ते विलापं कर्त्तुं शक्लुवन्ति? किन्तु यदा तेषां संङ्गाद् वरं नयन्ति, तादृशः समय आगमिष्यति, तदा ते उपवत्स्यन्ति।

मत्ती 9:2

ततः कतिपया जना एकं पक्षाघातिनं स्वट्टोपरि शाययित्वा तत्समीपम् आनयन्; ततो यीशुस्तेषां प्रतीतिं विज्ञाय तं पक्षाघातिनं जगाद, हे पुत्र, सुस्थिरो भव, तव कलुषस्य मर्षणं जातम्।

लूका 1:14

किञ्च त्वं सानन्दः सहर्षश्च भविष्यसि तस्य जन्मनि बहव आनन्दिष्यन्ति च।

लूका 10:20

भूता युष्माकं वशीभवन्ति, एतन्निमित्तत् मा समुल्लसत, स्वर्गे युष्माकं नामानि लिखितानि सन्तीति निमित्तं समुल्लसत।

प्रेरिता 2:46

सर्व्व एकचित्तीभूय दिने दिने मन्दिरे सन्तिष्ठमाना गृहे गृहे च पूपानभञ्जन्त ईश्वरस्य धन्यवादं कुर्व्वन्तो लोकैः समादृताः परमानन्देन सरलान्तःकरणेन भोजनं पानञ्चकुर्व्वन्।

2 कुरिन्थियों 7:4

युष्मान् प्रति मम महेत्साहो जायते युष्मान् अध्यहं बहु श्लाघे च तेन सर्व्वक्लेशसमयेऽहं सान्त्वनया पूर्णो हर्षेण प्रफुल्लितश्च भवामि।

योहन 16:20

युष्मानहम् अतियथार्थं वदामि यूयं क्रन्दिष्यथ विलपिष्यथ च, किन्तु जगतो लोका आनन्दिष्यन्ति; यूयं शोकाकुला भविष्यथ किन्तु शोकात् परं आनन्दयुक्ता भविष्यथ।

प्रेरिता 13:52

ततः शिष्यगण आनन्देन पवित्रेणात्मना च परिपूर्णोभवत्।

2 कुरिन्थियों 6:10

शोकयुक्ताश्च वयं सदानन्दामः, दरिद्रा वयं बहून् धनिनः कुर्म्मः, अकिञ्चनाश्च वयं सर्व्वं धारयामः।

लूका 6:25

इह हसन्तो यूयं वत युष्माभिः शोचितव्यं रोदितव्यञ्च।

फिलिप्पियों 4:7

तथा कृत ईश्वरीया या शान्तिः सर्व्वां बुद्धिम् अतिशेते सा युष्माकं चित्तानि मनांसि च ख्रीष्टे यीशौ रक्षिष्यति।

इफिसियों 5:19-20

अपरं गीतै र्गानैः पारमार्थिककीर्त्तनैश्च परस्परम् आलपन्तो मनसा सार्द्धं प्रभुम् उद्दिश्य गायत वादयत च।

ख्रीष्ट इव प्रेमाचारं कुरुत च, यतः सोऽस्मासु प्रेम कृतवान् अस्माकं विनिमयेन चात्मनिवेदनं कृत्वा ग्राह्यसुगन्धार्थकम् उपहारं बलिञ्चेश्वराच दत्तवान्।

सर्व्वदा सर्व्वविषयेऽस्मत्प्रभो यीशोः ख्रीष्टस्य नाम्ना तातम् ईश्वरं धन्यं वदत।

ईश्वरस्य प्रार्थना

हे प्रभो, भगवन्, तव नाम पवित्रं भयप्रदं च। तव पवित्रतायाः सदृशं किमपि नास्ति। हे परमपिता, त्वां प्रति कृतज्ञतां ज्ञापयामि यतः प्रतिदिनं तव दयायाः अनुभवं कर्तुं शक्नोमि, तव बाहुषु विश्रान्तिं लभे, तव वचसि आशां करोमि। त्वं प्रतिज्ञां कृतवान् यत् मम मुखं हास्येन, ओष्ठौ च आनन्देन पूरयिष्यसि। हे प्रभो, धन्यवादः यतः मम आनन्दः न भावनाभ्यः परिस्थितिभ्यश्च जायते, अपि तु तव सान्निध्यात्। मयि सदा तव पवित्रात्मनः फलं प्रकटयितुं साहाय्यं कुरु, येन मम दृष्टिगोचरं वस्तु न आश्रयेयम्। यतः त्वं घोषयसि, "विनाशात् क्षुधातः च अहं हसिष्यामि, वन्यपशुभ्यः च न बिभेमि।" प्रतिदिनं मम श्रद्धां तव वचसि दृढीकर्तुं शिक्षय, येन तव सान्निध्यं मम जीवने प्राधान्यं लभेत, अहं च मम परितः स्थितान् हास्यात् संक्रमयेयम्। त्वमेव मम युद्धानि योद्धुं शत्रूंश्च जेतुं समर्थः, यतः तव वचनम् अस्ति, "यो दिवि वसति स हसिष्यति, प्रभुः तैः उपहसिष्यति।" येशोः नाम्नि। आमेन्।