Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

105 सुखस्य विषये बाइबिलस्य श्लोकाः

105 सुखस्य विषये बाइबिलस्य श्लोकाः

भगवतः अपत्यानि वयम्, तस्य अनन्तां करुणां कदापि न संशयामहे। तस्य प्रेम्णि पालने च पूर्णतया विश्वसिमः, यदा सः दुष्कराणि परिस्थितिषु अस्मान् स्थापयति तदापि। तेषु क्षणेषु, तस्मिन् तस्य च संरक्षणे शरणं प्राप्नुमः। केचित् दुःखितं क्रोधितं वा धूसरं उदासीनं वा भगवन्तं कल्पयन्ति, परं सत्यं तु एतत् अस्ति यत् सः भव्यः आनन्देन परिपूर्णः च। तस्य आनन्दः केनापि केनचित् वा न निर्भरः, सः एव स्वस्य सृष्टिभ्यः तं दातुं समर्थः।

अस्माकं सुखं भगवतः एव प्रभवति, यतः अस्माकं रुदितुं, दुःखितुं, निराशं च भवितुं कारणानि सन्ति। परन्तु सः प्रतिज्ञां कृतवान् यत् सः अस्माभिः सह प्रतिदिनं, युगान्तपर्यन्तं स्थास्यति। "यानि अहं युष्मान् आदिष्टवान् तानि सर्वाणि पालयितुं तान् शिक्षयत; पश्यत, अहं युगान्तपर्यन्तं प्रतिदिनं युष्माभिः सह वर्तते" (मत्ती २८:२०) इति।

भगवति सुखं न केवलं भावना, अपि तु तेन स्वीकृतः भवितुम्, शुद्धेन मुक्तेन च हृदयेन तस्य सान्निध्ये वर्तितुम् इति तथ्यम्। एतत् अद्भुतं सत्यं वयम् आनन्देन स्मरामः!


1 योहन 1:4

अपरञ्च युष्माकम् आनन्दो यत् सम्पूर्णो भवेद् तदर्थं वयम् एतानि लिखामः।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 1:47

ममात्मा तारकेशे च समुल्लासं प्रगच्छति।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 15:11

युष्मन्निमित्तं मम य आह्लादः स यथा चिरं तिष्ठति युष्माकम् आनन्दश्च यथा पूर्य्यते तदर्थं युष्मभ्यम् एताः कथा अत्रकथम्।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 5:12

तदा आनन्दत, तथा भृशं ह्लादध्वञ्च, यतः स्वर्गे भूयांसि फलानि लप्स्यध्वे; ते युष्माकं पुरातनान् भविष्यद्वादिनोऽपि तादृग् अताडयन्।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 6:33

अतएव प्रथमत ईश्वरीयराज्यं धर्म्मञ्च चेष्टध्वं, तत एतानि वस्तूनि युष्मभ्यं प्रदायिष्यन्ते।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 9:2

ततः कतिपया जना एकं पक्षाघातिनं स्वट्टोपरि शाययित्वा तत्समीपम् आनयन्; ततो यीशुस्तेषां प्रतीतिं विज्ञाय तं पक्षाघातिनं जगाद, हे पुत्र, सुस्थिरो भव, तव कलुषस्य मर्षणं जातम्।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 25:21

तदानीं तस्य प्रभुस्तमुवाच, हे उत्तम विश्वास्य दास, त्वं धन्योसि, स्तोकेन विश्वास्यो जातः, तस्मात् त्वां बहुवित्ताधिपं करोमि, त्वं स्वप्रभोः सुखस्य भागी भव।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 28:8

ततस्ता भयात् महानन्दाञ्च श्मशानात् तूर्णं बहिर्भूय तच्छिष्यान् वार्त्तां वक्तुं धावितवत्यः। किन्तु शिष्यान् वार्त्तां वक्तुं यान्ति, तदा यीशु र्दर्शनं दत्त्वा ता जगाद,

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 6:21

हे अधुना क्षुधितलोका यूयं धन्या यतो यूयं तर्प्स्यथ; हे इह रोदिनो जना यूयं धन्या यतो यूयं हसिष्यथ।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 10:20

भूता युष्माकं वशीभवन्ति, एतन्निमित्तत् मा समुल्लसत, स्वर्गे युष्माकं नामानि लिखितानि सन्तीति निमित्तं समुल्लसत।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 15:7

तद्वदहं युष्मान् वदामि, येषां मनःपरावर्त्तनस्य प्रयोजनं नास्ति, तादृशैकोनशतधार्म्मिककारणाद् य आनन्दस्तस्माद् एकस्य मनःपरिवर्त्तिनः पापिनः कारणात् स्वर्गे ऽधिकानन्दो जायते।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 15:10

तद्वदहं युष्मान् व्याहरामि, एकेन पापिना मनसि परिवर्त्तिते, ईश्वरस्य दूतानां मध्येप्यानन्दो जायते।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 10:10

यो जनस्तेनः स केवलं स्तैन्यबधविनाशान् कर्त्तुमेव समायाति किन्त्वहम् आयु र्दातुम् अर्थात् बाहूल्येन तदेव दातुम् आगच्छम्।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 16:20

युष्मानहम् अतियथार्थं वदामि यूयं क्रन्दिष्यथ विलपिष्यथ च, किन्तु जगतो लोका आनन्दिष्यन्ति; यूयं शोकाकुला भविष्यथ किन्तु शोकात् परं आनन्दयुक्ता भविष्यथ।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 16:22

तथा यूयमपि साम्प्रतं शोकाकुला भवथ किन्तु पुनरपि युष्मभ्यं दर्शनं दास्यामि तेन युष्माकम् अन्तःकरणानि सानन्दानि भविष्यन्ति, युष्माकं तम् आनन्दञ्च कोपि हर्त्तुं न शक्ष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 17:13

किन्त्वधुना तव सन्निधिं गच्छामि मया यथा तेषां सम्पूर्णानन्दो भवति तदर्थमहं जगति तिष्ठन् एताः कथा अकथयम्।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 2:28

स्वसम्मुखे य आनन्दो दक्षिणे स्वस्य यत् सुखं। अनन्तं तेन मां पूर्णं करिष्यसि न संशयः॥

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 13:52

ततः शिष्यगण आनन्देन पवित्रेणात्मना च परिपूर्णोभवत्।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 5:2-3

अपरं वयं यस्मिन् अनुग्रहाश्रये तिष्ठामस्तन्मध्यं विश्वासमार्गेण तेनैवानीता वयम् ईश्वरीयविभवप्राप्तिप्रत्याशया समानन्दामः। अधिकन्तु व्यवस्थागमनाद् अपराधस्य बाहुल्यं जातं किन्तु यत्र पापस्य बाहुल्यं तत्रैव तस्माद् अनुग्रहस्य बाहुल्यम् अभवत्। तेन मृत्युना यद्वत् पापस्य राजत्वम् अभवत् तद्वद् अस्माकं प्रभुयीशुख्रीष्टद्वारानन्तजीवनदायिपुण्येनानुग्रहस्य राजत्वं भवति। तत् केवलं नहि किन्तु क्लेशभोगेऽप्यानन्दामो यतः क्लेशााद् धैर्य्यं जायत इति वयं जानीमः,

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 12:12

अपरं प्रत्याशायाम् आनन्दिता दुःखसमये च धैर्य्ययुक्ता भवत; प्रार्थनायां सततं प्रवर्त्तध्वं।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 14:17

भक्ष्यं पेयञ्चेश्वरराज्यस्य सारो नहि, किन्तु पुण्यं शान्तिश्च पवित्रेणात्मना जात आनन्दश्च।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 15:13

अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 कुरिन्थियों 7:4

युष्मान् प्रति मम महेत्साहो जायते युष्मान् अध्यहं बहु श्लाघे च तेन सर्व्वक्लेशसमयेऽहं सान्त्वनया पूर्णो हर्षेण प्रफुल्लितश्च भवामि।

अध्यायः    |  संस्करणम् प्रतिलिपि
गलातियों 5:22

किञ्च प्रेमानन्दः शान्तिश्चिरसहिष्णुता हितैषिता भद्रत्वं विश्वास्यता तितिक्षा

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 1:4

यति वारान् युष्माकं स्मरामि तति वारान् आ प्रथमाद् अद्य यावद्

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 2:2

एकभावा एकप्रेमाण एकमनस एकचेष्टाश्च भवत।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 2:17-18

युष्माकं विश्वासार्थकाय बलिदानाय सेवनाय च यद्यप्यहं निवेदितव्यो भवेयं तथापि तेनानन्दामि सर्व्वेषां युष्माकम् आनन्दस्यांशी भवामि च। तद्वद् यूयमप्यानन्दत मदीयानन्दस्यांशिनो भवत च।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 3:1

हे भ्रातरः, शेषे वदामि यूयं प्रभावानन्दत। पुनः पुनरेकस्य वचो लेखनं मम क्लेशदं नहि युष्मदर्थञ्च भ्रमनाशकं भवति।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 4:4

यूयं प्रभौ सर्व्वदानन्दत। पुन र्वदामि यूयम् आनन्दत।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 4:7

तथा कृत ईश्वरीया या शान्तिः सर्व्वां बुद्धिम् अतिशेते सा युष्माकं चित्तानि मनांसि च ख्रीष्टे यीशौ रक्षिष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 1:11

यथा चेश्वरस्य महिमयुक्तया शक्त्या सानन्देन पूर्णां सहिष्णुतां तितिक्षाञ्चाचरितुं शक्ष्यथ तादृशेन पूर्णबलेन यद् बलवन्तो भवेत,

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 3:16

ख्रीष्टस्य वाक्यं सर्व्वविधज्ञानाय सम्पूर्णरूपेण युष्मदन्तरे निवमतु, यूयञ्च गीतै र्गानैः पारमार्थिकसङ्कीर्त्तनैश्च परस्परम् आदिशत प्रबोधयत च, अनुगृहीतत्वात् प्रभुम् उद्दिश्य स्वमनोभि र्गायत च।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 थिस्सलुनीकियों 1:6

यूयमपि बहुक्लेशभोगेन पवित्रेणात्मना दत्तेनानन्देन च वाक्यं गृहीत्वास्माकं प्रभोश्चानुगामिनोऽभवत।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 थिस्सलुनीकियों 5:16

सर्व्वदानन्दत।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 तीमुथियु 1:4

यश्च विश्वासः प्रथमे लोयीनामिकायां तव मातामह्याम् उनीकीनामिकायां मातरि चातिष्ठत् तवान्तरेऽपि तिष्ठतीति मन्ये

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 12:2

यश्चास्माकं विश्वासस्याग्रेसरः सिद्धिकर्त्ता चास्ति तं यीशुं वीक्षामहै यतः स स्वसम्मुखस्थितानन्दस्य प्राप्त्यर्थम् अपमानं तुच्छीकृत्य क्रुशस्य यातनां सोढवान् ईश्वरीयसिंहासनस्य दक्षिणपार्श्वे समुपविष्टवांश्च।

अध्यायः    |  संस्करणम् प्रतिलिपि
याकूब 1:2-3

हे मम भ्रातरः, यूयं यदा बहुविधपरीक्षाषु निपतत तदा तत् पूर्णानन्दस्य कारणं मन्यध्वं। यतो मानवस्य क्रोध ईश्वरीयधर्म्मं न साधयति। अतो हेतो र्यूयं सर्व्वाम् अशुचिक्रियां दुष्टताबाहुल्यञ्च निक्षिप्य युष्मन्मनसां परित्राणे समर्थं रोपितं वाक्यं नम्रभावेन गृह्लीत। अपरञ्च यूयं केवलम् आत्मवञ्चयितारो वाक्यस्य श्रोतारो न भवत किन्तु वाक्यस्य कर्म्मकारिणो भवत। यतो यः कश्चिद् वाक्यस्य कर्म्मकारी न भूत्वा केवलं तस्य श्रोता भवति स दर्पणे स्वीयशारीरिकवदनं निरीक्षमाणस्य मनुजस्य सदृशः। आत्माकारे दृष्टे स प्रस्थाय कीदृश आसीत् तत् तत्क्षणाद् विस्मरति। किन्तु यः कश्चित् नत्वा मुक्तेः सिद्धां व्यवस्थाम् आलोक्य तिष्ठति स विस्मृतियुक्तः श्रोता न भूत्वा कर्म्मकर्त्तैव सन् स्वकार्य्ये धन्यो भविष्यति। अनायत्तरसनः सन् यः कश्चित् स्वमनो वञ्चयित्वा स्वं भक्तं मन्यते तस्य भक्ति र्मुधा भवति। क्लेशकाले पितृहीनानां विधवानाञ्च यद् अवेक्षणं संसाराच्च निष्कलङ्केन यद् आत्मरक्षणं तदेव पितुरीश्वरस्य साक्षात् शुचि र्निर्म्मला च भक्तिः। यतो युष्माकं विश्वासस्य परीक्षितत्वेन धैर्य्यं सम्पाद्यत इति जानीथ।

अध्यायः    |  संस्करणम् प्रतिलिपि
याकूब 5:13

युष्माकं कश्चिद् दुःखी भवति? स प्रार्थनां करोतु। कश्चिद् वानन्दितो भवति? स गीतं गायतु।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 पतरस 1:8

यूयं तं ख्रीष्टम् अदृष्ट्वापि तस्मिन् प्रीयध्वे साम्प्रतं तं न पश्यन्तोऽपि तस्मिन् विश्वसन्तो ऽनिर्व्वचनीयेन प्रभावयुक्तेन चानन्देन प्रफुल्ला भवथ,

अध्यायः    |  संस्करणम् प्रतिलिपि
1 पतरस 4:13

किन्तु ख्रीष्टेन क्लेशानां सहभागित्वाद् आनन्दत तेन तस्य प्रतापप्रकाशेऽप्याननन्देन प्रफुल्ला भविष्यथ।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 16:24

पूर्व्वे मम नाम्ना किमपि नायाचध्वं, याचध्वं ततः प्राप्स्यथ तस्माद् युष्माकं सम्पूर्णानन्दो जनिष्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 1:14

किञ्च त्वं सानन्दः सहर्षश्च भविष्यसि तस्य जन्मनि बहव आनन्दिष्यन्ति च।

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 5:18-20

सर्व्वनाशजनकेन सुरापानेन मत्ता मा भवत किन्त्वात्मना पूर्य्यध्वं। अपरं गीतै र्गानैः पारमार्थिककीर्त्तनैश्च परस्परम् आलपन्तो मनसा सार्द्धं प्रभुम् उद्दिश्य गायत वादयत च। ख्रीष्ट इव प्रेमाचारं कुरुत च, यतः सोऽस्मासु प्रेम कृतवान् अस्माकं विनिमयेन चात्मनिवेदनं कृत्वा ग्राह्यसुगन्धार्थकम् उपहारं बलिञ्चेश्वराच दत्तवान्। सर्व्वदा सर्व्वविषयेऽस्मत्प्रभो यीशोः ख्रीष्टस्य नाम्ना तातम् ईश्वरं धन्यं वदत।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 14:27

अहं युष्माकं निकटे शान्तिं स्थापयित्वा यामि, निजां शान्तिं युष्मभ्यं ददामि, जगतो लोका यथा ददाति तथाहं न ददामि; युष्माकम् अन्तःकरणानि दुःखितानि भीतानि च न भवन्तु।

अध्यायः    |  संस्करणम् प्रतिलिपि

ईश्वरस्य प्रार्थना

भगवन्, भवतः करुणा च दया च अनन्ते, भवतः शक्तिः अपरिमेया। भवतः महत्कार्याणि नमामि प्रभो, भवान् अद्वितीयः। हे पितः, धन्यवादः यत् भवति सानिध्यात् आनन्दपूर्णता लभ्यते। भवतः प्रियस्य पवित्रात्मनः माध्यमेन एव सत्यसुखं प्राप्यते इति हर्षामि। शुभाशुभयोः कृते धन्यवादः, भवतः प्रेम प्रदर्शनार्थम् एव एतानि अवसराणि। यतो वयं भवान् प्रेम कुर्मः तेभ्यः सर्वाणि कल्याणाय भवन्ति। प्रतिदिनं भवतः पवित्रात्मनः फलैः सह चलितुं शिक्षयतु, येन वचने कर्मणि च आनन्दः प्रतिबिम्बितः भवेत्, परितः स्थितानां जनानां हृदयेषु अपि सञ्चारितः भवेत्। हे प्रभो येशो, सर्वदा कृतज्ञचित्तः भवेयम्। दुःखेषु अपि भवतः आनन्दः मयि अवतिष्ठताम्। यतः प्रत्येकं घटनायां मूल्यवान् उद्देश्यः, अनुपमा शिक्षा च अन्तर्निहिता भवति इति जानामि। एषः आनन्दः अक्षयः भवेत्, यावत् भवता सह दिव्यसमागमाय समयः नागच्छति तावत् जीवनं निर्वाहयेयम्। भवतः वचनम् अस्ति - "जीवनमार्गं दर्शयसि मे, भवतः सान्निध्ये पूर्ण आनन्दः अस्ति, भवतः दक्षिणे नित्यसुखम्।" येशोः नाम्नि। आमेन्।
अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्