Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

108 भगवता आनन्दं प्राप्तुं विषये बाइबिलस्य श्लोकाः

108 भगवता आनन्दं प्राप्तुं विषये बाइबिलस्य श्लोकाः

भजनसंहितायां सप्तत्रिंशत्तमे अध्याये चतुर्थे च श्लोके दायूदः कथयति, "प्रभौ रमस्व, स ते हृदयस्य अभिलाषान् पूरयिष्यति।" रमणं नाम गहनसुखानुभूतिः, यां वयं सत्यसुखस्य कारणात् प्राप्नुमः। एतत् सत्यसुखं केवलं प्रभोः सान्निध्याद् एव लभ्यते। यदा वयं प्रभौ रमन्तः भवामः, तदा अस्माकं चिन्ताः, क्लेशाः च गौणत्वं यान्ति, यतः प्रभुः एव अस्माकं जीवनस्य नियन्ता अस्ति इति ज्ञायते।

प्रभौ रममाणेन मया सह तस्य सम्बन्धः दृढतरं भवति, तस्य सान्निध्यं अधिकं अनुभवामि, तस्य प्रतिज्ञासु च पूर्णतया विश्वासं करोमि। एतदतिरिक्तं प्रभौ रमणेन कृतज्ञतायाः भावना वर्धते, यतः अस्माभिः प्राप्ताः सर्वाः आशिषः तस्य प्रेमस्य, पालनस्य च फलानि इति अवगच्छामि।

प्रभौ रमणेन नैमित्तिककर्माणि उपेक्षणीयानि न भवन्ति, न च सम्मुखगताः आपत्तयः परिहर्तव्याः। किंतु प्रभोः सान्निध्यात् एव शक्तिं, प्रज्ञां च प्राप्य सकारात्मकतया, विश्वासपूर्वकं च ताः आव्हानं स्वीकुर्मः।

प्रभौ रमणेन जीवनं सार्थकं, पूर्णं च भवति। एतेन वयं सत्यसुखं प्राप्नुमः, प्रभोः अस्मासु कृतं प्रयोजनं च अवगच्छामः। अतः अस्य संसारस्य व्यस्तजीवने, विकर्षणेषु च मध्ये केवलं प्रभौ एव अस्माकं हृदयाभिलषितं सुखं विद्यते इति स्मरामः।


फिलिप्पियों 4:4

यूयं प्रभौ सर्व्वदानन्दत। पुन र्वदामि यूयम् आनन्दत।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 15:13

अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 पतरस 1:8

यूयं तं ख्रीष्टम् अदृष्ट्वापि तस्मिन् प्रीयध्वे साम्प्रतं तं न पश्यन्तोऽपि तस्मिन् विश्वसन्तो ऽनिर्व्वचनीयेन प्रभावयुक्तेन चानन्देन प्रफुल्ला भवथ,

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 15:11

युष्मन्निमित्तं मम य आह्लादः स यथा चिरं तिष्ठति युष्माकम् आनन्दश्च यथा पूर्य्यते तदर्थं युष्मभ्यम् एताः कथा अत्रकथम्।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 5:11

तत् केवलं नहि किन्तु येन मेलनम् अलभामहि तेनास्माकं प्रभुणा यीशुख्रीष्टेन साम्प्रतम् ईश्वरे समानन्दामश्च।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 3:1

हे भ्रातरः, शेषे वदामि यूयं प्रभावानन्दत। पुनः पुनरेकस्य वचो लेखनं मम क्लेशदं नहि युष्मदर्थञ्च भ्रमनाशकं भवति।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 थिस्सलुनीकियों 5:16-18

सर्व्वदानन्दत। निरन्तरं प्रार्थनां कुरुध्वं। सर्व्वविषये कृतज्ञतां स्वीकुरुध्वं यत एतदेव ख्रीष्टयीशुना युष्मान् प्रति प्रकाशितम् ईश्वराभिमतं।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 10:20

भूता युष्माकं वशीभवन्ति, एतन्निमित्तत् मा समुल्लसत, स्वर्गे युष्माकं नामानि लिखितानि सन्तीति निमित्तं समुल्लसत।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 4:7

तथा कृत ईश्वरीया या शान्तिः सर्व्वां बुद्धिम् अतिशेते सा युष्माकं चित्तानि मनांसि च ख्रीष्टे यीशौ रक्षिष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 12:12

अपरं प्रत्याशायाम् आनन्दिता दुःखसमये च धैर्य्ययुक्ता भवत; प्रार्थनायां सततं प्रवर्त्तध्वं।

अध्यायः    |  संस्करणम् प्रतिलिपि
गलातियों 5:22

किञ्च प्रेमानन्दः शान्तिश्चिरसहिष्णुता हितैषिता भद्रत्वं विश्वास्यता तितिक्षा

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 16:24

पूर्व्वे मम नाम्ना किमपि नायाचध्वं, याचध्वं ततः प्राप्स्यथ तस्माद् युष्माकं सम्पूर्णानन्दो जनिष्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 योहन 1:4

अपरञ्च युष्माकम् आनन्दो यत् सम्पूर्णो भवेद् तदर्थं वयम् एतानि लिखामः।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 10:10

यो जनस्तेनः स केवलं स्तैन्यबधविनाशान् कर्त्तुमेव समायाति किन्त्वहम् आयु र्दातुम् अर्थात् बाहूल्येन तदेव दातुम् आगच्छम्।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 2:28

स्वसम्मुखे य आनन्दो दक्षिणे स्वस्य यत् सुखं। अनन्तं तेन मां पूर्णं करिष्यसि न संशयः॥

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 1:25

अहम् अवस्थास्ये युष्माभिः सर्व्वैः सार्द्धम् अवस्थितिं करिष्ये च तया च विश्वासे युष्माकं वृद्ध्यानन्दौ जनिष्येते तदहं निश्चितं जानामि।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 1:47

ममात्मा तारकेशे च समुल्लासं प्रगच्छति।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 14:17

भक्ष्यं पेयञ्चेश्वरराज्यस्य सारो नहि, किन्तु पुण्यं शान्तिश्च पवित्रेणात्मना जात आनन्दश्च।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 2:17-18

युष्माकं विश्वासार्थकाय बलिदानाय सेवनाय च यद्यप्यहं निवेदितव्यो भवेयं तथापि तेनानन्दामि सर्व्वेषां युष्माकम् आनन्दस्यांशी भवामि च। तद्वद् यूयमप्यानन्दत मदीयानन्दस्यांशिनो भवत च।

अध्यायः    |  संस्करणम् प्रतिलिपि

ईश्वरस्य प्रार्थना

हे ईश्वर, तव सान्निध्यं मम महार्हातिशयं वर्तते। त्वयि एव शान्तिम्, आनन्दं, प्रसादं, सौशील्यं च विन्दामि। मम यावदपेक्षा वर्तते, तत्सर्वं त्वयि विद्यते। त्वं मे आधारः, त्वं मे स्रष्टा च। नास्ति कश्चिद्दिवसो यत्र तव अपारां करुणां मम जीवने न पश्यामि। सदा त्वं मां तव अनुग्रहेण सौजन्येन च आवृणोषि। बहुभिः सूक्ष्मकार्यैः मां पूरयसि, येषां कारणतः अहं निःश्वसामि। तव सान्निध्ये आनन्दम् अननुभवितुम् अशक्यम् एव। त्वया सह एव स्थातुम् इच्छामि। मम आकाङ्क्षा वर्तते यत् प्रतिदिनं तव प्रेम्णि तव वचसि च ररामं, तव पुरतः सुगन्धः भवामि। अतः त्वां प्रार्थये यत् माम् कस्यापि वस्तुनः प्रभावतः तव पवित्रतायाः दूरे मा कुरु। मां तव प्रेम्णा आवृणु, दृढं आलिङ्गयस्व यावत् त्वया सह एकः भवामि। त्वं मे प्रेम, त्वं मे न्यायः, त्वं मे रक्षकः च। सर्वाणि कार्याणि कृत्वा धन्यवादं वदामि। यतो मम प्रति तव विचाराः श्रेष्ठाः सन्ति, सर्वं च मम हिताय भवति इति जानामि। त्वां भजामि, त्वां स्तौमि च। येशोः नाम्नि, आमेन।
अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्