भवतः हृदये ईश्वरीयः आनन्दः न केवलं बलं ददाति, अपि तु अस्मान् एकत्र अपि आनयति। एषः आनन्दः न गुप्तः स्थापनीयः, वरं वितरणीयः। यथा प्राचीनकाले इस्राएलीयाः उत्सवं कृत्वा सर्वं मिलित्वा उपभोक्तुम् आदिष्टाः आसन्, तथैव वयं अपि अस्मद् परिचितानां मध्ये ईश्वरीयं आनन्दं प्रसारयितुं शक्नुमः। ईश्वरीयः आनन्दः अस्मान् प्रेरयति यत् वयं स्वपरोपकारं कुर्मः, अधिकाधिकजनान् सुसमाचारं श्रावयामः च। यदा वयं ईश्वरेण प्राप्तेन आनन्देन प्रेरिताः भवामः, तदा वयं बलिष्ठाः भवामः, अस्माकं समाजे तं आनन्दं, तां प्रसन्नतां प्रसारयितुं शक्नुमः च। ईश्वरीयः आनन्दः एव शाश्वतः अस्ति, न कश्चित् तं हरितुं शक्नोति।
भजनसंहितायाः ९८:४-६ मध्ये उक्तम् अस्ति - "हे सर्वे जनाः, प्रसन्नचित्ताः भूत्वा परमेश्वरस्य स्तुतिं कुर्वन्तु! उच्चैः स्वरैः गायन्तु, तालं ददतु, भजनं कुर्वन्तु च! वीणावादनेन सह परमेश्वरस्य स्तुतिं कुर्वन्तु! वीणावादनेन च गायनेन च परमेश्वरस्य स्तुतिं कुर्वन्तु! तूर्यनादैः शंखनादैः च राज्ञः परमेश्वरस्य समक्षे जयजयकारं कुर्वन्तु!" अत्र भवन्तः अनेकानि वचनानि प्राप्स्यन्ति, यानि अस्माकं परमेश्वरस्य आनन्दस्य विषये वर्णयन्ति।
एषा तेषां सदिच्छा यतस्ते तेषाम् ऋणिनः सन्ति यतो हेतो र्भिन्नजातीया येषां परमार्थस्यांशिनो जाता ऐहिकविषये तेषामुपकारस्तैः कर्त्तव्यः।
ईश्वरो भिन्नजातीयान् विश्वासेन सपुण्यीकरिष्यतीति पूर्व्वं ज्ञात्वा शास्त्रदाता पूर्व्वम् इब्राहीमं सुसंवादं श्रावयन जगाद, त्वत्तो भिन्नजातीयाः सर्व्व आशिषं प्राप्स्यन्तीति।
किन्तु यूयं येनान्धकारमध्यात् स्वकीयाश्चर्य्यदीप्तिमध्यम् आहूतास्तस्य गुणान् प्रकाशयितुम् अभिरुचितो वंशो राजकीयो याजकवर्गः पवित्रा जातिरधिकर्त्तव्याः प्रजाश्च जाताः।
पश्चात् ते सर्व्वे परित्रास्यन्ते; एतादृशं लिखितमप्यास्ते, आगमिष्यति सीयोनाद् एको यस्त्राणदायकः। अधर्म्मं याकुबो वंशात् स तु दूरीकरिष्यति।