बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

आनन्दविषये श्लोकाः

भवतः हृदये ईश्वरीयः आनन्दः न केवलं बलं ददाति, अपि तु अस्मान् एकत्र अपि आनयति। एषः आनन्दः न गुप्तः स्थापनीयः, वरं वितरणीयः। यथा प्राचीनकाले इस्राएलीयाः उत्सवं कृत्वा सर्वं मिलित्वा उपभोक्तुम् आदिष्टाः आसन्, तथैव वयं अपि अस्मद् परिचितानां मध्ये ईश्वरीयं आनन्दं प्रसारयितुं शक्नुमः। ईश्वरीयः आनन्दः अस्मान् प्रेरयति यत् वयं स्वपरोपकारं कुर्मः, अधिकाधिकजनान् सुसमाचारं श्रावयामः च। यदा वयं ईश्वरेण प्राप्तेन आनन्देन प्रेरिताः भवामः, तदा वयं बलिष्ठाः भवामः, अस्माकं समाजे तं आनन्दं, तां प्रसन्नतां प्रसारयितुं शक्नुमः च। ईश्वरीयः आनन्दः एव शाश्वतः अस्ति, न कश्चित् तं हरितुं शक्नोति।

भजनसंहितायाः ९८:४-६ मध्ये उक्तम् अस्ति - "हे सर्वे जनाः, प्रसन्नचित्ताः भूत्वा परमेश्वरस्य स्तुतिं कुर्वन्तु! उच्चैः स्वरैः गायन्तु, तालं ददतु, भजनं कुर्वन्तु च! वीणावादनेन सह परमेश्वरस्य स्तुतिं कुर्वन्तु! वीणावादनेन च गायनेन च परमेश्वरस्य स्तुतिं कुर्वन्तु! तूर्यनादैः शंखनादैः च राज्ञः परमेश्वरस्य समक्षे जयजयकारं कुर्वन्तु!" अत्र भवन्तः अनेकानि वचनानि प्राप्स्यन्ति, यानि अस्माकं परमेश्वरस्य आनन्दस्य विषये वर्णयन्ति।


रोमियों 15:27

एषा तेषां सदिच्छा यतस्ते तेषाम् ऋणिनः सन्ति यतो हेतो र्भिन्नजातीया येषां परमार्थस्यांशिनो जाता ऐहिकविषये तेषामुपकारस्तैः कर्त्तव्यः।

गलातियों 3:8

ईश्वरो भिन्नजातीयान् विश्वासेन सपुण्यीकरिष्यतीति पूर्व्वं ज्ञात्वा शास्त्रदाता पूर्व्वम् इब्राहीमं सुसंवादं श्रावयन जगाद, त्वत्तो भिन्नजातीयाः सर्व्व आशिषं प्राप्स्यन्तीति।

1 पतरस 2:9

किन्तु यूयं येनान्धकारमध्यात् स्वकीयाश्चर्य्यदीप्तिमध्यम् आहूतास्तस्य गुणान् प्रकाशयितुम् अभिरुचितो वंशो राजकीयो याजकवर्गः पवित्रा जातिरधिकर्त्तव्याः प्रजाश्च जाताः।

मत्ती 5:5

नम्रा मानवाश्च धन्याः, यस्मात् ते मेदिनीम् अधिकरिष्यन्ति।

रोमियों 11:26

पश्चात् ते सर्व्वे परित्रास्यन्ते; एतादृशं लिखितमप्यास्ते, आगमिष्यति सीयोनाद् एको यस्त्राणदायकः। अधर्म्मं याकुबो वंशात् स तु दूरीकरिष्यति।

ईश्वरस्य प्रार्थना

ॐ भगवन् अनन्त परमेश्वर! त्वां स्तौमि यतो भवान् न्याय्यः पवित्रश्च सर्वोच्चस्तुतिपूजनार्हः। हे करुणामय प्रभो, येशोः नाम्नि धन्यवादं वदामि यत् तव पवित्रात्मातः मम जीवने सर्वेषु अपि पदेषु सत्यसुखं प्राप्नोमि। यथा दिनं गच्छति तथा तव प्रेम स्मरणे तव प्रतिज्ञास्मरणे च मां साहाय्यं कुरु यतो मम सर्वसुखस्य मूलं तत्रैव अस्ति। हे प्रभो येशो, सर्वदा कृतज्ञचित्तः भवामि सर्वेषां कृते, दुःखेषु अपि तव आनन्दः मयि तिष्ठतु, यतो जानामि सर्वेषु अपि घटनेषु बहुमूल्यम् उद्देश्यम् अद्वितीयं शिक्षणं च विद्यते। तव वचने उक्तं, "तव नियमाः मम शाश्वतं धनम्, ते मम हृदयस्य आनन्दः"। हे प्रभो, अधुना मां तव सान्निध्ये मार्गदर्शनं कुरु येन अहं तव शान्तिं प्राप्नुयामि यावत् सा परिपूर्णा भूत्वा मम परितः स्थितानां कृते आशीर्वादरूपा भवेत्। धन्यवाद हे ईश्वर, मम प्रेमरक्षणभरणपूरणपरिवाररक्षणार्थम्। सर्वं यशः तव अस्तु हे प्रभो। येशोः नाम्नि, आमेन्।