बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

66 परमेश्वरस्य प्रेमविषये बाइबिलस्य श्लोकाः

ईश्वरस्य प्रेम अद्भुतम्, विशुद्धम्, पूर्णम्, निष्कामम्। न किमपि अपेक्षते, न स्वार्थं चिन्तयति, सर्वव्यापि च। यथा योहन् ३.१६-१८ उक्तं, जगति तादृशं प्रेम ईश्वरस्य आसीत् यत् स्वपुत्रमेकं ददौ येन यः कश्चित् तस्मिन् विश्वसिति स न नश्येत् किन्तु अनन्तायुः प्राप्नुयात्।

अमापं, निन्दारहितं, पक्षपातरहितं च प्रेम त्वयि ईश्वरस्य वर्तते। न त्वं साधुः असि अथवा प्रेमयोग्यः असि इति कारणात् न प्रेम करोति, किन्तु त्वं तस्मै बहुमूल्यः असि इति हेतोः प्रेम करोति। त्वदीयानि पापानि दृष्ट्वा अपि स त्वां न तिरस्करोति, पुनः पुनश्च आलिङ्गति।

तादृशं प्रेम त्वयि वर्तते यत् सर्वस्वं तव कृते दत्तवान्, न किमपि त्वत्तः अपेक्षमाणः। त्वं विफलः भविष्यसि इति ज्ञात्वा अपि स त्वां प्रेम करोति स्म। अतः तत् प्रेमं बहुमूल्यं मत्वा कृतज्ञः भव, यतः तदेव तव जीवने श्रेष्ठतमं वस्तु। तेन प्रेम्णा शान्तिः, आरोग्यं, पुनरुत्थानं, स्वातन्त्र्यं च प्राप्नोषि।

कदापि न क्षीयते तस्य प्रेम। प्रतिप्रभातं "त्वां प्रेमयामि" इति वदिष्यति, आकाशं विलोक्य तव कृते मुस्कुरास्यति, दृढहस्तेन च सदैव धारयिष्यति। महत्कार्याय त्वां चिन्तितवान्, न च त्यक्ष्यति। न त्यजति तस्य प्रेम, प्रतिदिनं स एव, युगानुयुगं स्थिरा तस्य निष्ठा, न कदापि मिथ्यावादी।

करुणापूर्णं, दयालुं च तत् प्रेम केवलं स्वीकर्तव्यम्। न गणयति अस्माकं पापानि, क्षमते च स्वीकरोति च। यथा धर्मग्रन्थे उक्तं, न कदापि विनश्यति प्रेम। सर्वेषां आवश्यकं जीवनस्य महत् आधारः प्रेम एव।


1 योहन 3:1

पश्यत वयम् ईश्वरस्य सन्ताना इति नाम्नाख्यामहे, एतेन पितास्मभ्यं कीदृक् महाप्रेम प्रदत्तवान्, किन्तु संसारस्तं नाजानात् तत्कारणादस्मान् अपि न जानाति।

इफिसियों 1:5

यीशुना ख्रीष्टेन स्वस्य निमित्तं पुत्रत्वपदेऽस्मान् स्वकीयानुग्रहस्य महत्त्वस्य प्रशंसार्थं पूर्व्वं नियुक्तवान्।

रोमियों 5:8

किन्त्वस्मासु पापिषु सत्स्वपि निमित्तमस्माकं ख्रीष्टः स्वप्राणान् त्यक्तवान्, तत ईश्वरोस्मान् प्रति निजं परमप्रेमाणं दर्शितवान्।

रोमियों 5:5

प्रत्याशातो व्रीडितत्वं न जायते, यस्माद् अस्मभ्यं दत्तेन पवित्रेणात्मनास्माकम् अन्तःकरणानीश्वरस्य प्रेमवारिणा सिक्तानि।

रोमियों 8:39

वैतेषां केनापि न शक्यमित्यस्मिन् दृढविश्वासो ममास्ते।

इफिसियों 2:4

किन्तु करुणानिधिरीश्वरो येन महाप्रेम्नास्मान् दयितवान्

तीतुस 3:4-5

किन्त्वस्माकं त्रातुरीश्वरस्य या दया मर्त्त्यानां प्रति च या प्रीतिस्तस्याः प्रादुर्भावे जाते

वयम् आत्मकृतेभ्यो धर्म्मकर्म्मभ्यस्तन्नहि किन्तु तस्य कृपातः पुनर्जन्मरूपेण प्रक्षालनेन प्रवित्रस्यात्मनो नूतनीकरणेन च तस्मात् परित्राणां प्राप्ताः

2 थिस्सलुनीकियों 3:5

ईश्वरस्य प्रेम्नि ख्रीष्टस्य सहिष्णुतायाञ्च प्रभुः स्वयं युष्माकम् अन्तःकरणानि विनयतु।

योहन 3:16

ईश्वर इत्थं जगददयत यत् स्वमद्वितीयं तनयं प्राददात् ततो यः कश्चित् तस्मिन् विश्वसिष्यति सोऽविनाश्यः सन् अनन्तायुः प्राप्स्यति।

योहन 17:23

तदर्थं त्वं यं महिमानं मह्यम् अददास्तं महिमानम् अहमपि तेभ्यो दत्तवान्।

योहन 14:23

ततो यीशुः प्रत्युदितवान्, यो जनो मयि प्रीयते स ममाज्ञा अपि गृह्लाति, तेन मम पितापि तस्मिन् प्रेष्यते, आवाञ्च तन्निकटमागत्य तेन सह निवत्स्यावः।

1 योहन 4:19

अस्मासु स प्रथमं प्रीतवान् इति कारणाद् वयं तस्मिन् प्रीयामहे।

रोमियों 8:37

अपरं योऽस्मासु प्रीयते तेनैतासु विपत्सु वयं सम्यग् विजयामहे।

1 योहन 4:12

ईश्वरः कदाच केनापि न दृष्टः यद्यस्माभिः परस्परं प्रेम क्रियते तर्हीश्वरो ऽस्मन्मध्ये तिष्ठति तस्य प्रेम चास्मासु सेत्स्यते।

प्रकाशितवाक्य 3:19

येष्वहं प्रीये तान् सर्व्वान् भर्त्सयामि शास्मि च, अतस्त्वम् उद्यमं विधाय मनः परिवर्त्तय।

1 योहन 4:10

वयं यद् ईश्वरे प्रीतवन्त इत्यत्र नहि किन्तु स यदस्मासु प्रीतवान् अस्मत्पापानां प्रायश्चिर्त्तार्थं स्वपुत्रं प्रेषितवांश्चेत्यत्र प्रेम सन्तिष्ठते।

2 कुरिन्थियों 8:9

यूयञ्चास्मत्प्रभो र्यीशुख्रीष्टस्यानुग्रहं जानीथ यतस्तस्य निर्धनत्वेन यूयं यद् धनिनो भवथ तदर्थं स धनी सन्नपि युष्मत्कृते निर्धनोऽभवत्।

योहन 16:27

यतो यूयं मयि प्रेम कुरुथ, तथाहम् ईश्वरस्य समीपाद् आगतवान् इत्यपि प्रतीथ, तस्माद् कारणात् कारणात् पिता स्वयं युष्मासु प्रीयते।

रोमियों 8:38-39

यतोऽस्माकं प्रभुना यीशुख्रीष्टेनेश्वरस्य यत् प्रेम तस्माद् अस्माकं विच्छेदं जनयितुं मृत्यु र्जीवनं वा दिव्यदूता वा बलवन्तो मुख्यदूता वा वर्त्तमानो वा भविष्यन् कालो वा उच्चपदं वा नीचपदं वापरं किमपि सृष्टवस्तु

वैतेषां केनापि न शक्यमित्यस्मिन् दृढविश्वासो ममास्ते।

2 थिस्सलुनीकियों 2:16

अस्माकं प्रभु र्यीशुख्रीष्टस्तात ईश्वरश्चार्थतो यो युष्मासु प्रेम कृतवान् नित्याञ्च सान्त्वनाम् अनुग्रहेणोत्तमप्रत्याशाञ्च युष्मभ्यं दत्तवान्

1 योहन 4:16

अस्मास्वीश्वरस्य यत् प्रेम वर्त्तते तद् वयं ज्ञातवन्तस्तस्मिन् विश्वासितवन्तश्च। ईश्वरः प्रेमस्वरूपः प्रेम्नी यस्तिष्ठति स ईश्वरे तिष्ठति तस्मिंश्चेश्वरस्तिष्ठति।

इब्रानियों 12:6

परेशः प्रीयते यस्मिन् तस्मै शास्तिं ददाति यत्। यन्तु पुत्रं स गृह्लाति तमेव प्रहरत्यपि।"

इफिसियों 5:2

ख्रीष्ट इव प्रेमाचारं कुरुत च, यतः सोऽस्मासु प्रेम कृतवान् अस्माकं विनिमयेन चात्मनिवेदनं कृत्वा ग्राह्यसुगन्धार्थकम् उपहारं बलिञ्चेश्वराच दत्तवान्।

यहूदा 1:20

किन्तु हे प्रियतमाः, यूयं स्वेषाम् अतिपवित्रविश्वासे निचीयमानाः पवित्रेणात्मना प्रार्थनां कुर्व्वन्त

इफिसियों 2:4-5

किन्तु करुणानिधिरीश्वरो येन महाप्रेम्नास्मान् दयितवान्

तस्य स्वप्रेम्नो बाहुल्याद् अपराधै र्मृतानप्यस्मान् ख्रीष्टेन सह जीवितवान् यतोऽनुग्रहाद् यूयं परित्राणं प्राप्ताः।

1 कुरिन्थियों 8:3

किन्तु य ईश्वरे प्रीयते स ईश्वरेणापि ज्ञायते।

1 कुरिन्थियों 2:9

तद्वल्लिखितमास्ते, नेत्रेण क्कापि नो दृष्टं कर्णेनापि च न श्रुतं। मनोमध्ये तु कस्यापि न प्रविष्टं कदापि यत्। ईश्वरे प्रीयमाणानां कृते तत् तेन सञ्चितं।

1 पतरस 5:7

यूयं सर्व्वचिन्तां तस्मिन् निक्षिपत यतः स युष्मान् प्रति चिन्तयति।

इफिसियों 3:17-19

ख्रीष्टस्तु विश्वासेन युष्माकं हृदयेषु निवसतु। प्रेमणि युष्माकं बद्धमूलत्वं सुस्थिरत्वञ्च भवतु।

इत्थं प्रस्थताया दीर्घताया गभीरताया उच्चतायाश्च बोधाय सर्व्वैः पवित्रलोकैः प्राप्यं सामर्थ्यं युष्माभि र्लभ्यतां,

ज्ञानातिरिक्तं ख्रीष्टस्य प्रेम ज्ञायताम् ईश्वरस्य सम्पूर्णवृद्धिपर्य्यन्तं युष्माकं वृद्धि र्भवतु च।

गलातियों 2:20

ख्रीष्टेन सार्द्धं क्रुशे हतोऽस्मि तथापि जीवामि किन्त्वहं जीवामीति नहि ख्रीष्ट एव मदन्त र्जीवति। साम्प्रतं सशरीरेण मया यज्जीवितं धार्य्यते तत् मम दयाकारिणि मदर्थं स्वीयप्राणत्यागिनि चेश्वरपुत्रे विश्वसता मया धार्य्यते।

रोमियों 8:32

आत्मपुत्रं न रक्षित्वा योऽस्माकं सर्व्वेषां कृते तं प्रदत्तवान् स किं तेन सहास्मभ्यम् अन्यानि सर्व्वाणि न दास्यति?

1 कुरिन्थियों 13:4-7

प्रेम चिरसहिष्णु हितैषि च, प्रेम निर्द्वेषम् अशठं निर्गर्व्वञ्च।

अपरं तत् कुत्सितं नाचरति, आत्मचेष्टां न कुरुते सहसा न क्रुध्यति परानिष्टं न चिन्तयति,

अधर्म्मे न तुष्यति सत्य एव सन्तुष्यति।

तत् सर्व्वं तितिक्षते सर्व्वत्र विश्वसिति सर्व्वत्र भद्रं प्रतीक्षते सर्व्वं सहते च।

योहन 15:9

पिता यथा मयि प्रीतवान् अहमपि युष्मासु तथा प्रीतवान् अतो हेतो र्यूयं निरन्तरं मम प्रेमपात्राणि भूत्वा तिष्ठत।

रोमियों 15:30

हे भ्रातृगण प्रभो र्यीशुख्रीष्टस्य नाम्ना पवित्रस्यात्मानः प्रेम्ना च विनयेऽहं

कुलुस्सियों 3:14

विशेषतः सिद्धिजनकेन प्रेमबन्धनेन बद्धा भवत।

ईश्वरस्य प्रार्थना

करुणामये परमेश्वर! प्रतिप्रभातं मम नेत्रे उद्घाट्य नीलं गगनं दर्शयित्वा त्वं मां स्निह्यसि, मम प्रति प्रेम व्यक्तं करोषि। भवतः प्रेम मम जीवने अनुकूलं वर्तते। भवतः करुणायाः कृते धन्यवादम्। जगतः सृष्टेः पूर्वमेव अहं भवतः योजनायां विद्यमानः आसम्। यतः भवान् जगत् एतावत् स्निह्यति यत् स्वस्य एकं पुत्रं दत्तवान् येन तस्मिन् विश्वासं कुर्वन् कोऽपि न नश्येत् अपि तु अनन्तायुः प्राप्नुयात्। भवतः प्रेम पूर्णं, सत्यं, निःशर्तञ्च अस्ति, अतः धन्यवादम्। यदा अहं पापी आसम् तदापि भवान् मम कृते ख्रीष्टं बलिदानं दत्तवान्, एतत् भवतः प्रेमस्य प्रमाणम्। भवतः वचनं पालयितुं कर्मसु च आनेतुं मां साहाय्यं कुरु। पवित्रात्मना भवतः प्रेम अस्माकं हृदयेषु विस्तृतम् अस्ति, अतः धन्यवादम्। यीशुनाम्ना। आमेन्।