Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

66 प्रज्ञायाः अवगमनस्य च विषये बाइबिलस्य श्लोकाः

66 प्रज्ञायाः अवगमनस्य च विषये बाइबिलस्य श्लोकाः

प्रज्ञायाः उद्गमः भगवान् एव अस्ति। यदि वयं प्राज्ञाः भवितुम् इच्छामः, तर्हि तस्मै समीपं गन्तव्यम्। प्रज्ञाम् प्रेम कर्तुम्, प्रथमं तं प्रेम कर्तव्यम् यः तां ददाति, अस्माकं स्वर्गीयपितरम्। दिव्यां प्रज्ञां प्रतिदिनं याचामहे, येन वयं सत्पथे प्रचलितुं शक्नुमः, हृदयाय यत् साधु तत् कर्तुं शक्नुमः। सर्वदा प्रज्ञा अस्माकं सहचरी भवेत्। एवं वयं न्यूनानि दोषाणि करिष्यामः दृढं च गमिष्यामः। यतः प्राज्ञः जनः सफलतां प्राप्तुं शक्नोति, यदि भगवान् तं मार्गदर्शनं करोति। यदि कस्यापि प्रज्ञायाः अभावः अस्ति, तर्हि भगवन्तं याचताम्। सः दास्यति एव। यतः भगवान् सर्वेभ्यः प्रचुरतया ददाति, न कञ्चन अपमानयति। किन्तु श्रद्धया याचताम्, संशयं विना। यतः संशयशीलः जनः समुद्रतरङ्गः इव भवति, वायुना इतस्ततः क्षिप्यमाणः। (याकूब १:५-६) श्रद्धया भगवतः प्रज्ञां याचामहे, प्राप्स्यामः च। प्रज्ञायाः आरम्भः भगवद्भयम् इति स्मरामः। भगवतः भयं कुरु, सः ते पदानि मार्गदर्शयिष्यति। स्वभावेन भावनया वा न प्रलोभयितव्यः। पापात् दूरं तिष्ठ। भगवतः वाणीं श्रूयताम्, तस्मै आज्ञापालनं कुरु, तदा भवान् अस्मिन् भुवने प्राज्ञः मन्यते।


रोमियों 11:33

अहो ईश्वरस्य ज्ञानबुद्धिरूपयो र्धनयोः कीदृक् प्राचुर्य्यं। तस्य राजशासनस्य तत्त्वं कीदृग् अप्राप्यं। तस्य मार्गाश्च कीदृग् अनुपलक्ष्याः।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 1:25

यत ईश्वरे यः प्रलाप आरोप्यते स मानवातिरिक्तं ज्ञानमेव यच्च दौर्ब्बल्यम् ईश्वर आरोप्यते तत् मानवातिरिक्तं बलमेव।

अध्यायः    |  संस्करणम् प्रतिलिपि
याकूब 3:17

किन्तूर्द्ध्वाद् आगतं यत् ज्ञानं तत् प्रथमं शुचि ततः परं शान्तं क्षान्तम् आशुसन्धेयं दयादिसत्फलैः परिपूर्णम् असन्दिग्धं निष्कपटञ्च भवति।

अध्यायः    |  संस्करणम् प्रतिलिपि
याकूब 3:13

युष्माकं मध्ये ज्ञानी सुबोधश्च क आस्ते? तस्य कर्म्माणि ज्ञानमूलकमृदुतायुक्तानीति सदाचारात् स प्रमाणयतु।

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 4:5-6

यूयं समयं बहुमूल्यं ज्ञात्वा बहिःस्थान् लोकान् प्रति ज्ञानाचारं कुरुध्वं। युष्माकम् आलापः सर्व्वदानुग्रहसूचको लवणेन सुस्वादुश्च भवतु यस्मै यदुत्तरं दातव्यं तद् युष्माभिरवगम्यतां।

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 5:15-16

अतः सावधाना भवत, अज्ञाना इव माचरत किन्तु ज्ञानिन इव सतर्कम् आचरत। समयं बहुमूल्यं गणयध्वं यतः काला अभद्राः।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 7:24

यः कश्चित् ममैताः कथाः श्रुत्वा पालयति, स पाषाणोपरि गृहनिर्म्मात्रा ज्ञानिना सह मयोपमीयते।

अध्यायः    |  संस्करणम् प्रतिलिपि
याकूब 1:5

युष्माकं कस्यापि ज्ञानाभावो यदि भवेत् तर्हि य ईश्वरः सरलभावेन तिरस्कारञ्च विना सर्व्वेभ्यो ददाति ततः स याचतां ततस्तस्मै दायिष्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 1:9

वयं यद् दिनम् आरभ्य तां वार्त्तां श्रुतवन्तस्तदारभ्य निरन्तरं युष्माकं कृते प्रार्थनां कुर्म्मः फलतो यूयं यत् पूर्णाभ्याम् आत्मिकज्ञानवुद्धिभ्याम् ईश्वरस्याभितमं सम्पूर्णरूपेणावगच्छेत,

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 1:30

यूयञ्च तस्मात् ख्रीष्टे यीशौ संस्थितिं प्राप्तवन्तः स ईश्वराद् युष्माकं ज्ञानं पुण्यं पवित्रत्वं मुक्तिश्च जाता।

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 5:15-17

अतः सावधाना भवत, अज्ञाना इव माचरत किन्तु ज्ञानिन इव सतर्कम् आचरत। समयं बहुमूल्यं गणयध्वं यतः काला अभद्राः। तस्माद् यूयम् अज्ञाना न भवत किन्तु प्रभोरभिमतं किं तदवगता भवत।

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 2:2-3

फलतः पूर्णबुद्धिरूपधनभोगाय प्रेम्ना संयुक्तानां तेषां मनांसि यत् पितुरीश्वरस्य ख्रीष्टस्य च निगूढवाक्यस्य ज्ञानार्थं सान्त्वनां प्राप्नुयुरित्यर्थमहं यते। यदि यूयं ख्रीष्टेन सार्द्धं संसारस्य वर्णमालायै मृता अभवत तर्हि यैै र्द्रव्यै र्भोगेन क्षयं गन्तव्यं तानि मा स्पृश मा भुंक्ष्व मा गृहाणेति मानवैरादिष्टान् शिक्षितांश्च विधीन् आचरन्तो यूयं कुतः संसारे जीवन्त इव भवथ? ते विधयः स्वेच्छाभक्त्या नम्रतया शरीरक्लेशनेन च ज्ञानविधिवत् प्रकाशन्ते तथापि तेऽगण्याः शारीरिकभाववर्द्धकाश्च सन्ति। यतो विद्याज्ञानयोः सर्व्वे निधयः ख्रीष्टे गुप्ताः सन्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि

ईश्वरस्य प्रार्थना

हे परमपिता! त्वमेव सर्वस्तुतियोग्यः, सर्वसम्मानार्हः च। तव अगाधकृपायाः, अविरतसंरक्षणस्य च कृते धन्यवादान् अर्पयामि। त्वं मां साहाय्यकरोषि, धारयसि च, तदर्थमपि धन्यः अस्मि। हे प्रभो, मयि प्रज्ञां प्रकाशय, यथा अहं तां स्वर्ण-रजताभ्याम् अपि श्रेष्ठतया अन्वेषयामि। मम मार्गेण न, अपि तु तव इच्छानुसारं कर्माणि कर्तुं मां समर्थं कुरु। तव वचनम् अस्ति, "ईश्वरभयं प्रज्ञा, दुष्कर्मात् विरतिः बुद्धिः च।" हे नाथ, अहं स्वबुद्ध्या न प्रज्ञावान् भवितुम् इच्छामि, न च स्वप्रतिभां आश्रये। त्वं मे पथप्रदर्शकः भव, मम जीवननौकायाः कर्णधारः भव। मह्यं प्रज्ञां, विवेकशीलं हृदयम्, शिक्षणीयं चेतः प्रदानं कुरु, येन अहं मम जीवनस्य सूत्रं तव हस्ते समर्पयामि, यतो हि एतदेव मम वास्तविकविजयस्य प्रत्याभूतिः अस्ति। येशोः नाम्नि। आमेन्।
अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्