बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

प्रेमविषये श्लोकाः

जन्मना एव स्नेहस्य अभिलाषा अस्मासु जागर्ति। आत्ममूल्यानुभूतेः, परेषां कृते महत्त्वपूर्णाः भवितुम् इच्छायाः च अनुभूतिः अस्माकं स्वाभाविकी। निष्कामः, विशुद्धश्चायं प्रेमभावः, न कदापि परपीडनं कामयते, अपि तु परकल्याणाय प्रयतते। यदा वयं प्रेम अनुभवमः, तदा स्वयमेव तेनैव प्रकारेण प्रेम कर्तुम् इच्छामः येन प्रकारेण अस्मान् प्रेम कृतम्। अयं प्रेमभावः एतावान् प्रबलः यत् सर्वविधपरिस्थितीनाम् उत्तीर्णः भूत्वा सर्वं प्राप्तुं समर्थः। प्रेम्णा वयं परिवर्तितुं, सहितुं, प्रतिदिनं श्रेष्ठाः भवितुं च शक्नुमः। प्रेम्णा आदरः, स्वीकृतिः, धैर्यश्च सहजं प्रकटिताः भवन्ति। यदा कश्चन मूल्यं प्रकाशयति तदा प्रेम अवश्यमेव उपस्थितं भवति, यतः एतत् महत्तमं भावनं यत् अन्येषां मूलतत्त्वानां पूर्त्यर्थं सहयोगं करोति।

दम्पत्योः प्रेम परस्परं आदानप्रदानरूपेण भवति। यत् भावनं वयं कस्यचित् प्रति अनुभवमः, तदेव भावनं सः/सा अपि अस्मत्प्रति अनुभवति। एवंविधं प्रेम एव आरोग्यकर-निर्माणात्मक-सम्बन्धस्य आरम्भः भवति। पवित्रग्रन्थे, बाइबल् मध्ये, प्रेमस्य स्वरूपं वर्णितम् अस्ति - प्रथमकरिन्थियानाम् १३ अध्याये - "प्रेम दीर्घसहनं, दयालु च। प्रेम ईर्ष्यां न करोति, प्रेम आत्मश्लाघां न करोति, न गर्विता भवति। प्रेम असभ्यं न वर्तते, स्वार्थं न अनुसरति, क्रोधं न करोति, अपकारं न स्मरति। प्रेम अन्यायेन न हृष्यति, किन्तु सत्येन हृष्यति।"


1 योहन 5:14

तस्यान्तिके ऽस्माकं या प्रतिभा भवति तस्याः कारणमिदं यद् वयं यदि तस्याभिमतं किमपि तं याचामहे तर्हि सो ऽस्माकं वाक्यं शृणोति।

इब्रानियों 13:6

अतएव वयम् उत्साहेनेदं कथयितुं शक्नुमः, "मत्पक्षे परमेशोऽस्ति न भेष्यामि कदाचन। यस्मात् मां प्रति किं कर्त्तुं मानवः पारयिष्यति॥"

योहन 14:1

मनोदुःखिनो मा भूत; ईश्वरे विश्वसित मयि च विश्वसित।

1 योहन 5:15

स चास्माकं यत् किञ्चन याचनं शृणोतीति यदि जानीमस्तर्हि तस्माद् याचिता वरा अस्माभिः प्राप्यन्ते तदपि जानीमः।

फिलिप्पियों 4:6-7

यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत।

तथा कृत ईश्वरीया या शान्तिः सर्व्वां बुद्धिम् अतिशेते सा युष्माकं चित्तानि मनांसि च ख्रीष्टे यीशौ रक्षिष्यति।

रोमियों 15:13

अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।

मत्ती 6:26

विहायसो विहङ्गमान् विलोकयत; तै र्नोप्यते न कृत्यते भाण्डागारे न सञ्चीयतेऽपि; तथापि युष्माकं स्वर्गस्थः पिता तेभ्य आहारं वितरति।

फिलिप्पियों 4:19

ममेश्वरोऽपि ख्रीष्टेन यीशुना स्वकीयविभवनिधितः प्रयोजनीयं सर्व्वविषयं पूर्णरूपं युष्मभ्यं देयात्।

1 पतरस 5:7

यूयं सर्व्वचिन्तां तस्मिन् निक्षिपत यतः स युष्मान् प्रति चिन्तयति।

इब्रानियों 10:23

यतो यस्ताम् अङ्गीकृतवान् स विश्वसनीयः।

मत्ती 6:34

श्वः कृते मा चिन्तयत, श्वएव स्वयं स्वमुद्दिश्य चिन्तयिष्यति; अद्यतनी या चिन्ता साद्यकृते प्रचुरतरा।

2 कुरिन्थियों 5:7

यतो वयं दृष्टिमार्गे न चरामः किन्तु विश्वासमार्गे।

रोमियों 8:28

अपरम् ईश्वरीयनिरूपणानुसारेणाहूताः सन्तो ये तस्मिन् प्रीयन्ते सर्व्वाणि मिलित्वा तेषां मङ्गलं साधयन्ति, एतद् वयं जानीमः।

फिलिप्पियों 1:6

युष्मन्मध्ये येनोत्तमं कर्म्म कर्त्तुम् आरम्भि तेनैव यीशुख्रीष्टस्य दिनं यावत् तत् साधयिष्यत इत्यस्मिन् दृढविश्वासो ममास्ते।

ईश्वरस्य प्रार्थना

हे प्रिय ईश्वर, समस्त वन्दना, समस्त स्तुति भवते एव अर्पिता, यतः भवान् एव एतासां योग्यः अस्ति। भगवन्, भवतः वचनम् अस्ति यत् "अन्योन्यं प्रेम कुर्मः, यतः प्रेम ईश्वरात्, यः प्रेम करोति सः ईश्वरात् जातः, सः च ईश्वरं जानाति"। अहं प्रार्थये यत् भवान् तत् प्रेम मम पार्श्वस्थेषु, समाजेषु, कुटुम्बेषु, सर्वेषु राष्ट्रेषु च वर्षतु। वयं तमसि प्रकाशः भवाम, येन अन्ये अपि ख्रीष्टस्य प्रकाशेन प्रज्वलिताः भवेयुः। वयं परसेवायाः उदाहरणं भवाम यतः भवान् सेवां कर्तुम् आगतः न तु सेवां प्राप्तुम्। स्वार्थं, हिंसां, दुर्व्यवहारं, आलस्यं च त्यजाम। भवतः राज्यं कुटुम्बेषु, पार्श्वस्थेषु, राष्ट्रेषु च स्थापयतु। यतः समस्तं यशः, समस्तं गौरवं भवतः एव। येशोः पवित्रनाम्नि, आमीन।