जन्मना एव स्नेहस्य अभिलाषा अस्मासु जागर्ति। आत्ममूल्यानुभूतेः, परेषां कृते महत्त्वपूर्णाः भवितुम् इच्छायाः च अनुभूतिः अस्माकं स्वाभाविकी। निष्कामः, विशुद्धश्चायं प्रेमभावः, न कदापि परपीडनं कामयते, अपि तु परकल्याणाय प्रयतते। यदा वयं प्रेम अनुभवमः, तदा स्वयमेव तेनैव प्रकारेण प्रेम कर्तुम् इच्छामः येन प्रकारेण अस्मान् प्रेम कृतम्। अयं प्रेमभावः एतावान् प्रबलः यत् सर्वविधपरिस्थितीनाम् उत्तीर्णः भूत्वा सर्वं प्राप्तुं समर्थः। प्रेम्णा वयं परिवर्तितुं, सहितुं, प्रतिदिनं श्रेष्ठाः भवितुं च शक्नुमः। प्रेम्णा आदरः, स्वीकृतिः, धैर्यश्च सहजं प्रकटिताः भवन्ति। यदा कश्चन मूल्यं प्रकाशयति तदा प्रेम अवश्यमेव उपस्थितं भवति, यतः एतत् महत्तमं भावनं यत् अन्येषां मूलतत्त्वानां पूर्त्यर्थं सहयोगं करोति।
दम्पत्योः प्रेम परस्परं आदानप्रदानरूपेण भवति। यत् भावनं वयं कस्यचित् प्रति अनुभवमः, तदेव भावनं सः/सा अपि अस्मत्प्रति अनुभवति। एवंविधं प्रेम एव आरोग्यकर-निर्माणात्मक-सम्बन्धस्य आरम्भः भवति। पवित्रग्रन्थे, बाइबल् मध्ये, प्रेमस्य स्वरूपं वर्णितम् अस्ति - प्रथमकरिन्थियानाम् १३ अध्याये - "प्रेम दीर्घसहनं, दयालु च। प्रेम ईर्ष्यां न करोति, प्रेम आत्मश्लाघां न करोति, न गर्विता भवति। प्रेम असभ्यं न वर्तते, स्वार्थं न अनुसरति, क्रोधं न करोति, अपकारं न स्मरति। प्रेम अन्यायेन न हृष्यति, किन्तु सत्येन हृष्यति।"
तस्यान्तिके ऽस्माकं या प्रतिभा भवति तस्याः कारणमिदं यद् वयं यदि तस्याभिमतं किमपि तं याचामहे तर्हि सो ऽस्माकं वाक्यं शृणोति।
अतएव वयम् उत्साहेनेदं कथयितुं शक्नुमः, "मत्पक्षे परमेशोऽस्ति न भेष्यामि कदाचन। यस्मात् मां प्रति किं कर्त्तुं मानवः पारयिष्यति॥"
स चास्माकं यत् किञ्चन याचनं शृणोतीति यदि जानीमस्तर्हि तस्माद् याचिता वरा अस्माभिः प्राप्यन्ते तदपि जानीमः।
यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत।
तथा कृत ईश्वरीया या शान्तिः सर्व्वां बुद्धिम् अतिशेते सा युष्माकं चित्तानि मनांसि च ख्रीष्टे यीशौ रक्षिष्यति।
अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।
विहायसो विहङ्गमान् विलोकयत; तै र्नोप्यते न कृत्यते भाण्डागारे न सञ्चीयतेऽपि; तथापि युष्माकं स्वर्गस्थः पिता तेभ्य आहारं वितरति।
ममेश्वरोऽपि ख्रीष्टेन यीशुना स्वकीयविभवनिधितः प्रयोजनीयं सर्व्वविषयं पूर्णरूपं युष्मभ्यं देयात्।
श्वः कृते मा चिन्तयत, श्वएव स्वयं स्वमुद्दिश्य चिन्तयिष्यति; अद्यतनी या चिन्ता साद्यकृते प्रचुरतरा।
अपरम् ईश्वरीयनिरूपणानुसारेणाहूताः सन्तो ये तस्मिन् प्रीयन्ते सर्व्वाणि मिलित्वा तेषां मङ्गलं साधयन्ति, एतद् वयं जानीमः।
युष्मन्मध्ये येनोत्तमं कर्म्म कर्त्तुम् आरम्भि तेनैव यीशुख्रीष्टस्य दिनं यावत् तत् साधयिष्यत इत्यस्मिन् दृढविश्वासो ममास्ते।