बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

नेतारः कृते श्लोकाः

भवतां मध्ये, अस्माकं गृहेषु, देवालयेषु च उत्तमाः ख्रीष्टीयनेतारः सन्ति। तेषां प्रशंसा, उत्साहवर्धनं वा कर्तुं प्रायः आवश्यकता भवति। तेषां नेतृत्वमपि प्रशंसनीयं भवति। ईश्वरः एतान् जनतान् आशिषः प्रदातुं, प्रोत्साहितुं, ईश्वरवचनं च शिक्षयितुं उपयुङ्क्ते। नेतृणां कृते तु परमेश्वरस्य अधीनता, तस्य मार्गदर्शनं च परमावश्यकम्। पवित्रात्मा तेषां कृते पथप्रदर्शकः भवेत्। तस्मात् ते सर्वदा ईश्वरं शरणं गच्छन्तु। "अहं त्वां महाराष्ट्रं करिष्यामि, त्वां च आशिषाभिः पूरयिष्यामि, तव नाम महत् करिष्यामि, त्वं च आशिषः कारणं भविष्यसि।" (उत्पत्तिः १२:२)


इफिसियों 1:3

अस्माकं प्रभो र्यीशोः ख्रीष्टस्य तात ईश्वरो धन्यो भवतु; यतः स ख्रीष्टेनास्मभ्यं सर्व्वम् आध्यात्मिकं स्वर्गीयवरं दत्तवान्।

मार्क 10:16

अननतरं स शिशूनङ्के निधाय तेषां गात्रेषु हस्तौ दत्त्वाशिषं बभाषे।

फिलिप्पियों 4:19

ममेश्वरोऽपि ख्रीष्टेन यीशुना स्वकीयविभवनिधितः प्रयोजनीयं सर्व्वविषयं पूर्णरूपं युष्मभ्यं देयात्।

2 कुरिन्थियों 9:11

तेन सर्व्वविषये सधनीभूतै र्युष्माभिः सर्व्वविषये दानशीलतायां प्रकाशितायाम् अस्माभिरीश्वरस्य धन्यवादः साधयिष्यते।

2 कुरिन्थियों 8:9

यूयञ्चास्मत्प्रभो र्यीशुख्रीष्टस्यानुग्रहं जानीथ यतस्तस्य निर्धनत्वेन यूयं यद् धनिनो भवथ तदर्थं स धनी सन्नपि युष्मत्कृते निर्धनोऽभवत्।

मत्ती 5:9

मेलयितारो मानवा धन्याः, यस्मात् त ईश्चरस्य सन्तानत्वेन विख्यास्यन्ति।

रोमियों 15:29

युष्मत्समीपे ममागमनसमये ख्रीष्टस्य सुसंवादस्य पूर्णवरेण सम्बलितः सन् अहम् आगमिष्यामि इति मया ज्ञायते।

याकूब 1:17

यत् किञ्चिद् उत्तमं दानं पूर्णो वरश्च तत् सर्व्वम् ऊर्द्ध्वाद् अर्थतो यस्मिन् दशान्तरं परिवर्त्तनजातच्छाया वा नास्ति तस्माद् दीप्त्याकरात् पितुरवरोहति।

गलातियों 3:14

तस्माद् ख्रीष्टेन यीशुनेव्राहीम आशी र्भिन्नजातीयलोकेषु वर्त्तते तेन वयं प्रतिज्ञातम् आत्मानं विश्वासेन लब्धुं शक्नुमः।

मत्ती 5:6

धर्म्माय बुभुक्षिताः तृषार्त्ताश्च मनुजा धन्याः, यस्मात् ते परितर्प्स्यन्ति।

2 कुरिन्थियों 9:8

अपरम् ईश्वरो युष्मान् प्रति सर्व्वविधं बहुप्रदं प्रसादं प्रकाशयितुम् अर्हति तेन यूयं सर्व्वविषये यथेष्टं प्राप्य सर्व्वेण सत्कर्म्मणा बहुफलवन्तो भविष्यथ।

रोमियों 8:32

आत्मपुत्रं न रक्षित्वा योऽस्माकं सर्व्वेषां कृते तं प्रदत्तवान् स किं तेन सहास्मभ्यम् अन्यानि सर्व्वाणि न दास्यति?

इब्रानियों 13:5

यूयम् आचारे निर्लोभा भवत विद्यमानविषये सन्तुष्यत च यस्माद् ईश्वर एवेदं कथितवान्, यथा, "त्वां न त्यक्ष्यामि न त्वां हास्यामि।"

कुलुस्सियों 3:24

यतो वयं प्रभुतः स्वर्गाधिकाररूपं फलं लप्स्यामह इति यूयं जानीथ यस्माद् यूयं प्रभोः ख्रीष्टस्य दासा भवथ।

ईश्वरस्य प्रार्थना

हे परमेश्वर, सनातन, सर्वोच्च प्रभु! भवतः न्यायप्रियता, पवित्रता, एवं सर्वोच्च स्तुति-आराधनायाः योग्यतायाः कृते अहं भवन्तं स्तौमि। हे पिता, अस्मिन् दुष्करे समये भवतः प्रिय-सभागृहाणाम् (चर्च-मिनिस्ट्रीज्) सबलीकरणं करोतु, तेषां प्रत्येकस्य जीवनं आशीर्वादिताम् यत् ते स्वर्गस्य प्रज्ञां विनम्रतां च प्राप्नुयुः येन भवता प्रदत्तं धनं समुचित-प्रकारेण व्यवहृत्य परिवारजनानां कल्याणं कुर्युः। तेषां जीवने परहित-भावना, सेवा, प्रेम एव प्रमुखं भवेत्, स्वार्थ-साधनं न, इति प्रार्थये। हे पवित्रात्मन्, तेषां हृदयं सदैव विनम्रं, स्व-कार्येषु समर्पितं च भवेत्, ते साहसी, योद्धृवः, विजय-प्राप्तये, विशाल-बाधा-निवारणाय, युद्धाय च तत्पराः भवेयुः, इति प्रार्थये। हे पिता, तेषां सर्वे कर्माणि भवतः प्रीत्यर्थं भवेयुः, न तु मानवानां कृते, यतो भवान् एव फलदाता। हे प्रभु, अब्राहम-इस्हाक-याकूब-वंशीयानाम् आशीर्वादान् तेषां जीवने, कुटुम्बे च स्थापयामि। भवतः उपस्थितिः, भवतः वचनं च तेषां हृदये प्रचुरतायां विद्यते। ते अवगच्छेयुः यत् भवान् एव तेषां प्रतिभा-कौशल्यानॉं स्वामी, यथा भवतः वचने उक्तम् - "सर्वं श्रेष्ठं दानं, सर्वं सिद्धं वरदानं च ऊर्ध्वतः, ज्योतिषां पितुः, यस्मिन् न परिवर्तनं न वा छाया अपि", यतः नायं पद-प्रतिष्ठायै, अपि तु जनसेवायै समर्पणायै च। भवान् तान् सर्वेभ्यः शत्रु-प्रपञ्चेभ्यः रक्षतु। येशोः नाम्नि। आमीन्।