बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

107 व्यापारस्य कृते प्रार्थनां कर्तुं बाइबिलश्लोकाः

प्रार्थना जीवनस्य आधारः आस्तिकस्य। व्यापारारम्भः ईश्वरस्य मार्गदर्शनं विना दुष्करः भवेत्, यतो महती सफलता ईश्वराधीनैव। सर्वेषु निर्णयेषु ईश्वरं समावेशय। योजना महत्त्वपूर्णा, परन्तु तेन सह वार्तालापः, मार्गदर्शनं च प्रार्थयस्व, तदा सर्वं सुन्दरतरं भविष्यति। पवित्रात्मा ते मार्गदर्शकः भवतु।

यदा इष्टं स्थानं चिन्तयसि, तदा तत्स्थानं ईश्वरस्य महिम्ना आकर्षकं, सर्वैः इष्टं च भवेत् यथा, तथा प्रार्थयस्व। एतेन धार्मिकः न भवसि, अपि तु जीवनस्य, कार्याणां च केन्द्रं ईश्वरं करोषि।

ईश्वरस्य वचनं मा अवहेलनं कुरु। तस्य उपदेशान् मा लाघवं कुरु। सः कालं, भविष्यं च जानाति। सः ते उचितं मार्गं दर्शयतु। सः तव व्यापारस्य आशिषः प्राप्तये यथार्थं दिशां जानाति।

येशुं प्रार्थयस्व। स्वचिन्तासु मौनं भव। ईश्वराय स्वयोजनानि समर्पय। तस्य इच्छा यत् सा भवतु इति प्रार्थयस्व, सा हि श्रेष्ठा, प्रिया, पूर्णा च। यदि पितुः हस्तं गृह्णासि, तर्हि सः तुभ्यं सर्वं यत् आनन्ददायकं, हर्षदायकं च, प्रदास्यति येन त्वं परान् आशिषः दातुं शक्ष्यसि, बहूनां कृते आशीर्वादस्य कारणं च भविष्यसि।


रोमियों 8:28

अपरम् ईश्वरीयनिरूपणानुसारेणाहूताः सन्तो ये तस्मिन् प्रीयन्ते सर्व्वाणि मिलित्वा तेषां मङ्गलं साधयन्ति, एतद् वयं जानीमः।

1 थिस्सलुनीकियों 4:11

अपरं ये बहिःस्थितास्तेषां दृष्टिगोचरे युष्माकम् आचरणं यत् मनोरम्यं भवेत् कस्यापि वस्तुनश्चाभावो युष्माकं यन्न भवेत्,

कुलुस्सियों 3:23-24

यच्च कुरुध्वे तत् मानुषमनुद्दिश्य प्रभुम् उद्दिश्य प्रफुल्लमनसा कुरुध्वं,

यतो वयं प्रभुतः स्वर्गाधिकाररूपं फलं लप्स्यामह इति यूयं जानीथ यस्माद् यूयं प्रभोः ख्रीष्टस्य दासा भवथ।

फिलिप्पियों 4:19

ममेश्वरोऽपि ख्रीष्टेन यीशुना स्वकीयविभवनिधितः प्रयोजनीयं सर्व्वविषयं पूर्णरूपं युष्मभ्यं देयात्।

रोमियों 12:11

तथा कार्य्ये निरालस्या मनसि च सोद्योगाः सन्तः प्रभुं सेवध्वम्।

मत्ती 6:33

अतएव प्रथमत ईश्वरीयराज्यं धर्म्मञ्च चेष्टध्वं, तत एतानि वस्तूनि युष्मभ्यं प्रदायिष्यन्ते।

मत्ती 7:7

याचध्वं ततो युष्मभ्यं दायिष्यते; मृगयध्वं तत उद्देशं लप्स्यध्वे; द्वारम् आहत, ततो युष्मत्कृते मुक्तं भविष्यति।

1 कुरिन्थियों 10:31

तस्माद् भोजनं पानम् अन्यद्वा कर्म्म कुर्व्वद्भि र्युष्माभिः सर्व्वमेवेश्वरस्य महिम्नः प्रकाशार्थं क्रियतां।

इब्रानियों 13:5

यूयम् आचारे निर्लोभा भवत विद्यमानविषये सन्तुष्यत च यस्माद् ईश्वर एवेदं कथितवान्, यथा, "त्वां न त्यक्ष्यामि न त्वां हास्यामि।"

गलातियों 6:9

सत्कर्म्मकरणेऽस्माभिरश्रान्तै र्भवितव्यं यतोऽक्लान्तौस्तिष्ठद्भिरस्माभिरुपयुक्तसमये तत् फलानि लप्स्यन्ते।

कुलुस्सियों 1:10

प्रभो र्योग्यं सर्व्वथा सन्तोषजनकञ्चाचारं कुर्य्यातार्थत ईश्वरज्ञाने वर्द्धमानाः सर्व्वसत्कर्म्मरूपं फलं फलेत,

2 तीमुथियु 1:7

यत ईश्वरोऽस्मभ्यं भयजनकम् आत्मानम् अदत्त्वा शक्तिप्रेमसतर्कतानाम् आकरम् आत्मानं दत्तवान्।

मत्ती 25:21

तदानीं तस्य प्रभुस्तमुवाच, हे उत्तम विश्वास्य दास, त्वं धन्योसि, स्तोकेन विश्वास्यो जातः, तस्मात् त्वां बहुवित्ताधिपं करोमि, त्वं स्वप्रभोः सुखस्य भागी भव।

रोमियों 15:13

अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।

फिलिप्पियों 1:6

युष्मन्मध्ये येनोत्तमं कर्म्म कर्त्तुम् आरम्भि तेनैव यीशुख्रीष्टस्य दिनं यावत् तत् साधयिष्यत इत्यस्मिन् दृढविश्वासो ममास्ते।

1 पतरस 5:7

यूयं सर्व्वचिन्तां तस्मिन् निक्षिपत यतः स युष्मान् प्रति चिन्तयति।

मत्ती 6:10

तव राजत्वं भवतु; तवेच्छा स्वर्गे यथा तथैव मेदिन्यामपि सफला भवतु।

रोमियों 12:12

अपरं प्रत्याशायाम् आनन्दिता दुःखसमये च धैर्य्ययुक्ता भवत; प्रार्थनायां सततं प्रवर्त्तध्वं।

कुलुस्सियों 3:17

वाचा कर्म्मणा वा यद् यत् कुरुत तत् सर्व्वं प्रभो र्यीशो र्नाम्ना कुरुत तेन पितरम् ईश्वरं धन्यं वदत च।

मत्ती 5:16

येन मानवा युष्माकं सत्कर्म्माणि विलोक्य युष्माकं स्वर्गस्थं पितरं धन्यं वदन्ति, तेषां समक्षं युष्माकं दीप्तिस्तादृक् प्रकाशताम्।

रोमियों 6:23

यतः पापस्य वेतनं मरणं किन्त्वस्माकं प्रभुणा यीशुख्रीष्टेनानन्तजीवनम् ईश्वरदत्तं पारितोषिकम् आस्ते।

1 कुरिन्थियों 16:14

युष्माभिः सर्व्वाणि कर्म्माणि प्रेम्ना निष्पाद्यन्तां।

फिलिप्पियों 4:6-7

यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत।

तथा कृत ईश्वरीया या शान्तिः सर्व्वां बुद्धिम् अतिशेते सा युष्माकं चित्तानि मनांसि च ख्रीष्टे यीशौ रक्षिष्यति।

2 कुरिन्थियों 9:8

अपरम् ईश्वरो युष्मान् प्रति सर्व्वविधं बहुप्रदं प्रसादं प्रकाशयितुम् अर्हति तेन यूयं सर्व्वविषये यथेष्टं प्राप्य सर्व्वेण सत्कर्म्मणा बहुफलवन्तो भविष्यथ।

मत्ती 19:26

तदा स तान् दृष्द्वा कथयामास, तत् मानुषाणामशक्यं भवति, किन्त्वीश्वरस्य सर्व्वं शक्यम्।

इब्रानियों 10:24-25

अपरं प्रेम्नि सत्क्रियासु चैकैकस्योत्साहवृद्ध्यर्थम् अस्माभिः परस्परं मन्त्रयितव्यं।

अपरं कतिपयलोका यथा कुर्व्वन्ति तथास्माभिः सभाकरणं न परित्यक्तव्यं परस्परम् उपदेष्टव्यञ्च यतस्तत् महादिनम् उत्तरोत्तरं निकटवर्त्ति भवतीति युष्माभि र्दृश्यते।

मत्ती 28:20

पश्यत, जगदन्तं यावत् सदाहं युष्माभिः साकं तिष्ठामि। इति।

रोमियों 12:10

अपरं भ्रातृत्वप्रेम्ना परस्परं प्रीयध्वं समादराद् एकोऽपरजनं श्रेष्ठं जानीध्वम्।

फिलिप्पियों 4:13

मम शक्तिदायकेन ख्रीष्टेन सर्व्वमेव मया शक्यं भवति।

1 पतरस 4:10

येन यो वरो लब्धस्तेनैव स परम् उपकरोतृ, इत्थं यूयम् ईश्वरस्य बहुविधप्रसादस्योत्तमा भाण्डागाराधिपा भवत।

1 तीमुथियुस 6:17-19

इहलोके ये धनिनस्ते चित्तसमुन्नतिं चपले धने विश्वासञ्च न कुर्व्वतां किन्तु भोगार्थम् अस्मभ्यं प्रचुरत्वेन सर्व्वदाता

योऽमर ईश्वरस्तस्मिन् विश्वसन्तु सदाचारं कुर्व्वन्तु सत्कर्म्मधनेन धनिनो सुकला दातारश्च भवन्तु,

यथा च सत्यं जीवनं पाप्नुयुस्तथा पारत्रिकाम् उत्तमसम्पदं सञ्चिन्वन्त्वेति त्वयादिश्यन्तां।

गलातियों 5:22-23

किञ्च प्रेमानन्दः शान्तिश्चिरसहिष्णुता हितैषिता भद्रत्वं विश्वास्यता तितिक्षा

परिमितभोजित्वमित्यादीन्यात्मनः फलानि सन्ति तेषां विरुद्धा कापि व्यवस्था नहि।

रोमियों 8:31

इत्यत्र वयं किं ब्रूमः? ईश्वरो यद्यस्माकं सपक्षो भवति तर्हि को विपक्षोऽस्माकं?

फिलिप्पियों 2:13

यत ईश्वर एव स्वकीयानुरोधाद् युष्मन्मध्ये मनस्कामनां कर्म्मसिद्धिञ्च विदधाति।

मत्ती 7:24

यः कश्चित् ममैताः कथाः श्रुत्वा पालयति, स पाषाणोपरि गृहनिर्म्मात्रा ज्ञानिना सह मयोपमीयते।

तीतुस 3:14

अपरम् अस्मदीयलोका यन्निष्फला न भवेयुस्तदर्थं प्रयोजनीयोपकाराया सत्कर्म्माण्यनुष्ठातुं शिक्षन्तां।

ईश्वरस्य प्रार्थना

सत्यप्रभो परमेश्वर! त्वां नमामि यतो धर्मज्ञः पवित्रश्च भवान् सर्वप्रशंसाऽर्हः। यीशुनाम्नि प्रार्थये हे ईश्वर, मम व्यवसायं अनुग्रहात् आवृणु। हृदयस्य कामनां जानासि भवान्, एतत् उद्यमं प्रति मम उत्साहं च। कृपया अनुकम्पया अनुग्रहेण च मां विभूषय यथा बहवः जनाः मम व्यवसायं प्राप्नुयुः, तथा च तव प्रेम्णः विषये तेभ्यः कथयितुं शक्नुयाम्। प्रत्येकं क्रेतारं विक्रेतारं च प्रति तव सत्यस्य प्रतिबिम्बः भवितुम् इच्छामि। हे पवित्रात्मन् , मम विक्रयेषु उत्कृष्टतायाः मुद्रा भव। यत् अस्ति तत् बुद्ध्या न्यायेन च प्रयोजयितुं कार्यं कर्तुं च साहाय्यं कुरु। ग्राहकानां वृद्धिं आयलाभयोः वर्धनं च कुरु। मम व्यवसायस्य सफलतां समृद्धिं च प्रार्थये। हे सर्वज्ञ सर्वदर्शी परमेश्वर, ऋणमोचनाय साहाय्यं कुरु। यथा कृताः प्रतिज्ञाः पालयितुं शक्नुयाम् तथा सदैव उत्तमाः कल्पनाः सृजनात्मकता च मे भवतु। यतः तव वचनम् अस्ति "शान्तिं कुरुध्वं, स्वव्यवसायेषु प्रवर्तध्वं, यथा वयं आदिष्टवन्तः तथा स्वहस्तैः कार्यं कुरुध्वं"। हे स्वर्गस्थ पितः, यत् मम अस्ति तत् सर्वं त्वदीयमेव। हे प्रभो, भवान् मम मार्गदर्शकः, जीवने आशीर्वादसमृद्धेः प्रदाता च। यथा मम व्यवसायः सफलः सर्वैः प्रसिद्धश्च भवेत् तथा आवश्यकानि द्वाराणि स्वर्गद्वाराणि च उद्घाटय। अस्मिन् वर्षे वयं संस्था रूपेण सुदृढाः भविष्यामः इति महान् विश्वासः आशा च मे अस्ति। यीशुनाम्नि, आमेन्।