Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

110 राष्ट्रस्य कृते प्रार्थनां कर्तुं बाइबिलश्लोकाः

110 राष्ट्रस्य कृते प्रार्थनां कर्तुं बाइबिलश्लोकाः

ईश्वरः भवतः राष्ट्रार्थं योद्धृवः नरनारीसेनां आह्वयति ये स्वराज्यं स्थापयितुं, अस्मिन् जगति प्रचलितव्यवस्थायाः पुरतः न झुकितुं च सज्जाः सन्ति। भवतः राष्ट्रार्थं प्रार्थनाय ईश्वरस्य इच्छां ज्ञातुम् आवश्यकम् अस्ति। भवता ईश्वरस्य विचारान्, तस्य दिव्ययोजनां च स्मर्तव्यम्। एतत् ज्ञात्वा भवान् प्रार्थनायाः फलं द्रष्टुं पूर्णतया सज्जः भविष्यति, यतः प्रभावीप्रार्थनायाः एकः एव मार्गः अस्ति यत् भवान् पूर्णतया तस्य आत्मनः वाण्या मार्गदर्शितः भवेत्।

भवतः राष्ट्रस्य बहुविधानां आवश्यकतानां मध्ये यदा भवान् तस्य कृते याचते, तदा ईश्वरस्य इच्छां ज्ञातुं क्षणं मौनं धारयतु। यदा भवतः अन्तरात्मनि तस्य वाणी भवतः मार्गदर्शनं करिष्यति, तदा ईश्वरीयरीत्या प्रार्थनारम्भः करणीयः। सः इच्छति यत् भवान् अस्मिन् काले मध्यस्थः भूत्वा उत्थाय, तस्य सान्निध्ये मानवजातेः पापानां, विकृतीनां च कृते क्षमां याचतु। अनैतिकतायै, अन्यायाय, मूर्तिपूजायै, अनन्तानां विधिविरुद्धानां आचरणानां च कृते क्षमां याचतु यानि ईश्वरस्य विधिविरुद्धानि सन्ति।

भवान् प्रार्थनां न त्यक्तुं शक्यते, यदि भवान् त्यजति, तर्हि भवान् पापं स्वराष्ट्रे प्रभावं स्थापयितुं अनुमतिं ददाति। ईश्वरः भवन्तं तत्र स्थाने स्थापितवान् यत्र भवान् सुन्दर्या नियत्या सह निवसति: भवतः माध्यमेन तस्य महिमा दृश्यताम्। तस्य हस्ते उपकरणं भवतु, आशिषं दातुं मुखम् उद्घाटयतु, परिवर्तनानि घोषयितुं हस्तौ उन्नयतु, मसीहस्य शरीरस्य एकतां च अन्वेषतु येन सर्वे एकस्मात् उद्देश्यात् प्रार्थनां कुर्युः, दीर्घकालीनमध्यस्थतायाः फलानि शीघ्रं च पश्येयुः।

धर्मग्रन्थे उक्तं यत् वयं निरन्तरं प्रार्थनां कुर्मः, भवतः राष्ट्रं भवतः उपवासस्य, जागरणस्य, ईश्वरस्य अनुग्रहस्य च निरन्तरान्वेषणस्य योग्यम् अस्ति येन तत् शत्रोः बन्धनात् मुक्तं भवेत्, बहुक्लेशात् च विश्रामं लब्धेत। एवं प्रकारेण, जनाः पूर्णं, सुरक्षितं, शान्तिपूर्णं च जीवनं यापयिष्यन्ति।


प्रेरिता 10:34-35

तदा पितर इमां कथां कथयितुम् आरब्धवान्, ईश्वरो मनुष्याणाम् अपक्षपाती सन् यस्य कस्यचिद् देशस्य यो लोकास्तस्माद्भीत्वा सत्कर्म्म करोति स तस्य ग्राह्यो भवति, एतस्य निश्चयम् उपलब्धवानहम्।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 12:25

तदानीं यीशुस्तेषाम् इति मानसं विज्ञाय तान् अवदत् किञ्चन राज्यं यदि स्वविपक्षाद् भिद्यते, तर्हि तत् उच्छिद्यते; यच्च किञ्चन नगरं वा गृहं स्वविपक्षाद् विभिद्यते, तत् स्थातुं न शक्नोति।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 5:29

ततः पितरोन्यप्रेरिताश्च प्रत्यवदन् मानुषस्याज्ञाग्रहणाद् ईश्वरस्याज्ञाग्रहणम् अस्माकमुचितम्।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 13:1

युष्माकम् एकैकजनः शासनपदस्य निघ्नो भवतु यतो यानि शासनपदानि सन्ति तानि सर्व्वाणीश्वरेण स्थापितानि; ईश्वरं विना पदस्थापनं न भवति।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 13:7

अस्मात् करग्राहिणे करं दत्त, तथा शुल्कग्राहिणे शुल्कं दत्त, अपरं यस्माद् भेतव्यं तस्माद् बिभीत, यश्च समादरणीयस्तं समाद्रियध्वम्; इत्थं यस्य यत् प्राप्यं तत् तस्मै दत्त।

अध्यायः    |  संस्करणम् प्रतिलिपि
तीतुस 3:1

ते यथा देशाधिपानां शासकानाञ्च निघ्ना आज्ञाग्राहिण्श्च सर्व्वस्मै सत्कर्म्मणे सुसज्जाश्च भवेयुः

अध्यायः    |  संस्करणम् प्रतिलिपि
1 तीमुथियुस 2:1-2

मम प्रथम आदेशोऽयं, प्रार्थनाविनयनिवेदनधन्यवादाः कर्त्तव्याः, स्वीकृतेश्वरभक्तीनां योषितां योग्यैः सत्यर्म्मभिः स्वभूषणं कुर्व्वतां। नारी सम्पूर्णविनीतत्वेन निर्विरोधं शिक्षतां। नार्य्याः शिक्षादानं पुरुषायाज्ञादानं वाहं नानुजानामि तया निर्व्विरोेधत्वम् आचरितव्यं। यतः प्रथमम् आदमस्ततः परं हवायाः सृष्टि र्बभूव। किञ्चादम् भ्रान्तियुक्तो नाभवत् योषिदेव भ्रान्तियुक्ता भूत्वात्याचारिणी बभूव। तथापि नारीगणो यदि विश्वासे प्रेम्नि पवित्रतायां संयतमनसि च तिष्ठति तर्ह्यपत्यप्रसववर्त्मना परित्राणं प्राप्स्यति। सर्व्वेषां मानवानां कृते विशेषतो वयं यत् शान्तत्वेन निर्व्विरोधत्वेन चेश्चरभक्तिं विनीतत्वञ्चाचरन्तः कालं यापयामस्तदर्थं नृपतीनाम् उच्चपदस्थानाञ्च कृते ते कर्त्तव्याः।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 पतरस 2:17

सर्व्वान् समाद्रियध्वं भ्रातृवर्गे प्रीयध्वम् ईश्वराद् बिभीत भूपालं सम्मन्यध्वं।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 4:6

यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 5:14

यूयं जगति दीप्तिरूपाः, भूधरोपरि स्थितं नगरं गुप्तं भवितुं नहि शक्ष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 12:18

यदि भवितुं शक्यते तर्हि यथाशक्ति सर्व्वलोकैः सह निर्व्विरोधेन कालं यापयत।

अध्यायः    |  संस्करणम् प्रतिलिपि
गलातियों 6:9

सत्कर्म्मकरणेऽस्माभिरश्रान्तै र्भवितव्यं यतोऽक्लान्तौस्तिष्ठद्भिरस्माभिरुपयुक्तसमये तत् फलानि लप्स्यन्ते।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 10:24-25

अपरं प्रेम्नि सत्क्रियासु चैकैकस्योत्साहवृद्ध्यर्थम् अस्माभिः परस्परं मन्त्रयितव्यं। अपरं कतिपयलोका यथा कुर्व्वन्ति तथास्माभिः सभाकरणं न परित्यक्तव्यं परस्परम् उपदेष्टव्यञ्च यतस्तत् महादिनम् उत्तरोत्तरं निकटवर्त्ति भवतीति युष्माभि र्दृश्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 7:7

याचध्वं ततो युष्मभ्यं दायिष्यते; मृगयध्वं तत उद्देशं लप्स्यध्वे; द्वारम् आहत, ततो युष्मत्कृते मुक्तं भविष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 15:13

अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 3:1-2

यदि यूयं ख्रीष्टेन सार्द्धम् उत्थापिता अभवत तर्हि यस्मिन् स्थाने ख्रीष्ट ईश्वरस्य दक्षिणपार्श्वे उपविष्ट आस्ते तस्योर्द्ध्वस्थानस्य विषयान् चेष्टध्वं। स्वस्रष्टुः प्रतिमूर्त्या तत्त्वज्ञानाय नूतनीकृतं नवीनपुरुषं परिहितवन्तश्च। तेन च यिहूदिभिन्नजातीययोश्छिन्नत्वगच्छिन्नत्वचो र्म्लेच्छस्कुथीययो र्दासमुक्तयोश्च कोऽपि विशेषो नास्ति किन्तु सर्व्वेषु सर्व्वः ख्रीष्ट एवास्ते। अतएव यूयम् ईश्वरस्य मनोभिलषिताः पवित्राः प्रियाश्च लोका इव स्नेहयुक्ताम् अनुकम्पां हितैषितां नम्रतां तितिक्षां सहिष्णुताञ्च परिधद्ध्वं। यूयम् एकैकस्याचरणं सहध्वं येन च यस्य किमप्यपराध्यते तस्य तं दोषं स क्षमतां, ख्रीष्टो युष्माकं दोषान् यद्वद् क्षमितवान् यूयमपि तद्वत् कुरुध्वं। विशेषतः सिद्धिजनकेन प्रेमबन्धनेन बद्धा भवत। यस्याः प्राप्तये यूयम् एकस्मिन् शरीरे समाहूता अभवत सेश्वरीया शान्ति र्युष्माकं मनांस्यधितिष्ठतु यूयञ्च कृतज्ञा भवत। ख्रीष्टस्य वाक्यं सर्व्वविधज्ञानाय सम्पूर्णरूपेण युष्मदन्तरे निवमतु, यूयञ्च गीतै र्गानैः पारमार्थिकसङ्कीर्त्तनैश्च परस्परम् आदिशत प्रबोधयत च, अनुगृहीतत्वात् प्रभुम् उद्दिश्य स्वमनोभि र्गायत च। वाचा कर्म्मणा वा यद् यत् कुरुत तत् सर्व्वं प्रभो र्यीशो र्नाम्ना कुरुत तेन पितरम् ईश्वरं धन्यं वदत च। हे योषितः, यूयं स्वामिनां वश्या भवत यतस्तदेव प्रभवे रोचते। हे स्वामिनः, यूयं भार्य्यासु प्रीयध्वं ताः प्रति परुषालापं मा कुरुध्वं। पार्थिवविषयेषु न यतमाना ऊर्द्ध्वस्थविषयेषु यतध्वं।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 योहन 5:14-15

तस्यान्तिके ऽस्माकं या प्रतिभा भवति तस्याः कारणमिदं यद् वयं यदि तस्याभिमतं किमपि तं याचामहे तर्हि सो ऽस्माकं वाक्यं शृणोति। स चास्माकं यत् किञ्चन याचनं शृणोतीति यदि जानीमस्तर्हि तस्माद् याचिता वरा अस्माभिः प्राप्यन्ते तदपि जानीमः।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 8:31

इत्यत्र वयं किं ब्रूमः? ईश्वरो यद्यस्माकं सपक्षो भवति तर्हि को विपक्षोऽस्माकं?

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 6:10

तव राजत्वं भवतु; तवेच्छा स्वर्गे यथा तथैव मेदिन्यामपि सफला भवतु।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 6:13

अपरं स्वं स्वम् अङ्गम् अधर्म्मस्यास्त्रं कृत्वा पापसेवायां न समर्पयत, किन्तु श्मशानाद् उत्थितानिव स्वान् ईश्वरे समर्पयत स्वान्यङ्गानि च धर्म्मास्त्रस्वरूपाणीश्वरम् उद्दिश्य समर्पयत।

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 1:10

प्रभो र्योग्यं सर्व्वथा सन्तोषजनकञ्चाचारं कुर्य्यातार्थत ईश्वरज्ञाने वर्द्धमानाः सर्व्वसत्कर्म्मरूपं फलं फलेत,

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 1:3-5

अहं निरन्तरं निजसर्व्वप्रार्थनासु युष्माकं सर्व्वेषां कृते सानन्दं प्रार्थनां कुर्व्वन् तस्मात् मम यादृशं युद्धं युष्माभिरदर्शि साम्प्रतं श्रूयते च तादृशं युद्धं युष्माकम् अपि भवति। यति वारान् युष्माकं स्मरामि तति वारान् आ प्रथमाद् अद्य यावद् युष्माकं सुसंवादभागित्वकारणाद् ईश्वरं धन्यं वदामि।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 12:26

तस्माद् एकस्याङ्गस्य पीडायां जातायां सर्व्वाण्यङ्गानि तेन सह पीड्यन्ते, एकस्य समादरे जाते च सर्व्वाणि तेन सह संहृष्यन्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 6:10-11

अधिकन्तु हे भ्रातरः, यूयं प्रभुना तस्य विक्रमयुक्तशक्त्या च बलवन्तो भवत। यूयं यत् शयतानश्छलानि निवारयितुं शक्नुथ तदर्थम् ईश्वरीयसुसज्जां परिधद्ध्वं।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 12:12

अपरं प्रत्याशायाम् आनन्दिता दुःखसमये च धैर्य्ययुक्ता भवत; प्रार्थनायां सततं प्रवर्त्तध्वं।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 4:19

ममेश्वरोऽपि ख्रीष्टेन यीशुना स्वकीयविभवनिधितः प्रयोजनीयं सर्व्वविषयं पूर्णरूपं युष्मभ्यं देयात्।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 28:19-20

अतो यूयं प्रयाय सर्व्वदेशीयान् शिष्यान् कृत्वा पितुः पुत्रस्य पवित्रस्यात्मनश्च नाम्ना तानवगाहयत; अहं युष्मान् यद्यदादिशं तदपि पालयितुं तानुपादिशत। तदा महान् भूकम्पोऽभवत्; परमेश्वरीयदूतः स्वर्गादवरुह्य श्मशानद्वारात् पाषाणमपसार्य्य तदुपर्य्युपविवेश। पश्यत, जगदन्तं यावत् सदाहं युष्माभिः साकं तिष्ठामि। इति।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 10:1

हे भ्रातर इस्रायेलीयलोका यत् परित्राणं प्राप्नुवन्ति तदहं मनसाभिलषन् ईश्वरस्य समीपे प्रार्थये।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 4:16

अतएव कृपां ग्रहीतुं प्रयोजनीयोपकारार्थम् अनुग्रहं प्राप्तुञ्च वयम् उत्साहेनानुग्रहसिंहासनस्य समीपं यामः।

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 4:2

यूयं प्रार्थनायां नित्यं प्रवर्त्तध्वं धन्यवादं कुर्व्वन्तस्तत्र प्रबुद्धास्तिष्ठत च।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 10:13

यतः, यः कश्चित् परमेशस्य नाम्ना हि प्रार्थयिष्यते। स एव मनुजो नूनं परित्रातो भविष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 16:14

युष्माभिः सर्व्वाणि कर्म्माणि प्रेम्ना निष्पाद्यन्तां।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 5:9

मेलयितारो मानवा धन्याः, यस्मात् त ईश्चरस्य सन्तानत्वेन विख्यास्यन्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 1:16

यतः ख्रीष्टस्य सुसंवादो मम लज्जास्पदं नहि स ईश्वरस्य शक्तिस्वरूपः सन् आ यिहूदीयेभ्यो ऽन्यजातीयान् यावत् सर्व्वजातीयानां मध्ये यः कश्चिद् तत्र विश्वसिति तस्यैव त्राणं जनयति।

अध्यायः    |  संस्करणम् प्रतिलिपि
गलातियों 5:22-23

किञ्च प्रेमानन्दः शान्तिश्चिरसहिष्णुता हितैषिता भद्रत्वं विश्वास्यता तितिक्षा परिमितभोजित्वमित्यादीन्यात्मनः फलानि सन्ति तेषां विरुद्धा कापि व्यवस्था नहि।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 4:6-7

यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत। तथा कृत ईश्वरीया या शान्तिः सर्व्वां बुद्धिम् अतिशेते सा युष्माकं चित्तानि मनांसि च ख्रीष्टे यीशौ रक्षिष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि

ईश्वरस्य प्रार्थना

अनन्त परमेश्वर, अद्भुत, न्यायी, अनुपम, भवतः योग्यता अगम्या। भगवतः प्रियपुत्र, प्रभु यीशुख्रिस्तस्य माध्यमेन भवतः समीपम् आगच्छामि। यस्यां भूमौ जन्म प्राप्तवान्, तस्याः कृते धन्यवादम् अर्पयामि। हे प्रिय पितः, भवतः महिम्ना, शक्त्या, सर्वबुद्धिमतीतशान्त्या च इयं राष्ट्रं व्याप्तं भवेत् इति प्रार्थये। यतः भवतः वचनम् अस्ति, "यस्मिन् नगरे यूयं स्थापिताः, तस्य शान्तेः कामनां कुरुत, तस्य कृते प्रार्थनां कुरुत, यतः तस्य शान्तौ युष्माकं शान्तिः विद्यते।" अस्माकं राष्ट्रस्य, तस्य शासकानां च शान्तेः कृते मध्यस्थः भूत्वा प्रार्थये, यतः अस्माकं शान्तिः अपि तदधीनम् अस्ति। हे पवित्रात्मा, शान्तिप्राप्त्यर्थं अन्धकारस्य, दुष्टशक्तीनां च विरुद्धं युद्धं कर्तव्यम् इति बोधय। हे महिमान्वित परमेश्वर, अस्माकं कुटुम्बानां, सर्वेषां कुटुम्बानां च कृते प्रार्थये, यतः ते अस्माकं समाजस्य आधारः सन्ति। प्रत्येकं कुटुम्बं नागरिकाणां शिक्षणस्य दायित्वं वहति। गिरिजाघरस्य, तस्य नेतॄणाम्, भ्रातॄणां च कृते प्रार्थये। हे प्रभो, भवतः प्रेमस्य उत्तमम् उदाहरणं स्थापयितुं साहाय्यं कुरुत। केवलं पादरी एव न, अपि तु सर्वे उपासकाः अपि सदाचारी भवेयुः। हे प्रभो, सार्वजनिकसंस्कृतेः प्रचारकाः, स्वस्थसंस्कृतेः, शिक्षणस्य, उच्चनैतिकतायाः च प्रदाताः भवेयुः, येन ते अन्धकारेण न ग्रस्ताः भवेयुः, न च युवानः पथभ्रष्टाः भवेयुः। अस्माकं अर्थव्यवस्थायाः कृते प्रार्थये। हे प्रभो, आत्मिकशान्त्यर्थम् आर्थिककल्याणम् आवश्यकम् अस्ति। अतः सर्वेषां व्यापारिणां, उत्पादकानां, निर्यातकानां च कृते समृद्धिं प्रेषय। शासकानां जीवनार्थम् अपि प्रार्थये। हे प्रभो, वयं शान्तिपूर्वकं, निश्चिन्ततया च जीवितुम् इच्छामः। कुशलं, विश्वसनीयं च शासनतन्त्रं प्राप्नुयाम। पुलिस, रक्षकाणां, सर्वेषां सुरक्षादलानां च भ्रष्टाचारं निष्कासय। भवतः पवित्रात्मा तैः मार्गदर्शनं कुर्यात्, तान् प्रेरयेत्, ज्ञानेन च पूरयेत्, येन ते सत्यनिष्ठया, सत्येन च स्वकर्तव्यं पालयेयुः। तान् रक्ष, आशीर्वादं कुरुत, तेषां कुटुम्बानां च रक्षणं कुरुत। यस्यां राष्ट्रे वसामि, तस्य कृते प्रार्थये, यतः भवान् दुष्टाचारात् अप्रसन्नः परमेश्वरः इति जानामि। हे प्रभो, अस्माकं भूमिं स्वस्थां कुरु। येशोः नाम्नि, आमेन।
अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्