बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

68 इस्राएलस्य विषये बाइबिलस्य श्लोकाः

ईश्वरेण दिव्यक्षमा इस्राएलं प्रति प्रदत्ता। त्वं, हे पठितः, स्वजनान् इस्राएलीयान्, येषां निष्कृतिं कृतवानसि, हे ईश्वर, क्षमस्व। निरपराधरक्तदोषेण स्वजनान् इस्राएलीयान् मा कलङ्कय। तेभ्यः रक्तपातक्षमा भविष्यति।

इमं पुरुषं ईश्वरः स्वदक्षिणहस्तेन राजकुमाररूपेण तारकरूपेण च उन्नतं कृतवान् येन इस्राएलं प्रति पश्चात्तापः पापक्षमा च प्रदत्ता भवेत्। इस्राएलस्य मुक्तये पापक्षमायै च ईश्वरं प्रार्थयितुं मा विस्मर। यः कश्चित् इमां पवित्रजातिं आशिषा सम्भावयति स आशिषं प्राप्स्यति, ईश्वरस्य अनुग्रहः प्रसादश्च तस्य जीवने प्रकटं भविष्यति।

यतः प्रभुः स्वस्य चयनितजने स्मरति, तेषु प्रसन्नः भवति। ईश्वरस्य दृष्टौ तस्य पवित्रजनाः अतिप्रियाः। अतः स्वमुखं इस्राएलं शप्तुं कदापि मा प्रयुजस्व, यतः स्वजीवनाय दण्डं स्वीकरिष्यसि, अतीव दुःखदघटनाः च सम्भवितुम् अर्हन्ति। ( प्रेरितकर्म ५:३१ )


प्रेरिता 5:31

इस्रायेल्वंशानां मनःपरिवर्त्तनं पापक्षमाञ्च कर्त्तुं राजानं परित्रातारञ्च कृत्वा स्वदक्षिणपार्श्वे तस्यान्नतिम् अकरोत्।

रोमियों 11:1-2

ईश्वरेण स्वीकीयलोका अपसारिता अहं किम् ईदृशं वाक्यं ब्रवीमि? तन्न भवतु यतोऽहमपि बिन्यामीनगोत्रीय इब्राहीमवंशीय इस्रायेलीयलोकोऽस्मि।

भविष्यन्ति तथान्धास्ते नेत्रैः पश्यन्ति नो यथा। वेपथुः कटिदेशस्य तेषां नित्यं भविष्यति॥

पतनार्थं ते स्खलितवन्त इति वाचं किमहं वदामि? तन्न भवतु किन्तु तान् उद्योगिनः कर्त्तुं तेषां पतनाद् इतरदेशीयलोकैः परित्राणं प्राप्तं।

तेषां पतनं यदि जगतो लोकानां लाभजनकम् अभवत् तेषां ह्रासोऽपि यदि भिन्नदेशिनां लाभजनकोऽभवत् तर्हि तेषां वृद्धिः कति लाभजनिका भविष्यति?

अतो हे अन्यदेशिनो युष्मान् सम्बोध्य कथयामि निजानां ज्ञातिबन्धूनां मनःसूद्योगं जनयन् तेषां मध्ये कियतां लोकानां यथा परित्राणं साधयामि

तन्निमित्तम् अन्यदेशिनां निकटे प्रेरितः सन् अहं स्वपदस्य महिमानं प्रकाशयामि।

तेषां निग्रहेण यदीश्वरेण सह जगतो जनानां मेलनं जातं तर्हि तेषाम् अनुगृहीतत्वं मृतदेहे यथा जीवनलाभस्तद्वत् किं न भविष्यति?

अपरं प्रथमजातं फलं यदि पवित्रं भवति तर्हि सर्व्वमेव फलं पवित्रं भविष्यति; तथा मूलं यदि पवित्रं भवति तर्हि शाखा अपि तथैव भविष्यन्ति।

कियतीनां शाखानां छेदने कृते त्वं वन्यजितवृक्षस्य शाखा भूत्वा यदि तच्छाखानां स्थाने रोपिता सति जितवृक्षीयमूलस्य रसं भुंक्षे,

तर्हि तासां भिन्नशाखानां विरुद्धं मां गर्व्वीः; यदि गर्व्वसि तर्हि त्वं मूलं यन्न धारयसि किन्तु मूलं त्वां धारयतीति संस्मर।

अपरञ्च यदि वदसि मां रोपयितुं ताः शाखा विभन्ना अभवन्;

ईश्वरेण पूर्व्वं ये प्रदृष्टास्ते स्वकीयलोका अपसारिता इति नहि। अपरम् एलियोपाख्याने शास्त्रे यल्लिखितम् आस्ते तद् यूयं किं न जानीथ?

रोमियों 9:4-5

यतस्त इस्रायेलस्य वंशा अपि च दत्तकपुत्रत्वं तेजो नियमो व्यवस्थादानं मन्दिरे भजनं प्रतिज्ञाः पितृपुरुषगणश्चैतेषु सर्व्वेषु तेषाम् अधिकारोऽस्ति।

तत् केवलं नहि किन्तु सर्व्वाध्यक्षः सर्व्वदा सच्चिदानन्द ईश्वरो यः ख्रीष्टः सोऽपि शारीरिकसम्बन्धेन तेषां वंशसम्भवः।

ईश्वरस्य प्रार्थना

करुणामय प्रभो, भवते सर्वं यशः, सर्वं मानम् अस्तु। भवतः सन्निधौ आगत्य अहं स्वं हृदयं समर्पयामि, धन्यवादं च वदामि अस्याः सुन्दर्याः इज़रायल्-राष्ट्रस्य कृते। प्रिय प्रभो, अद्य मम अन्तरात्मनः गभीरात् प्रेम्णा इज़रायल्-राष्ट्रं आशिषा अभिनन्दयामि। हे इज़रायल्, भवती सर्वदा धन्या भवतु, आगमने गमने च, सर्वेषु कर्मसु च। भवत्यां शान्तिः प्रसादश्च वर्धताम् येशोः नाम्नि। हे दयामय, भवतः प्रियस्य इज़रायल्-जनस्य कृते प्रार्थयामि। भवतः प्रियं राष्ट्रं, यद् भूमिं भवान् स्वकीय-वारिसत्वाय अचिनोत्, तस्य कृते दयां करोतु। हे प्रभो येशो, भवती प्रिया इज़रायल् भवतः समीपं पुनरागच्छतु, पूर्णहृदयेन भवन्तं मसीहं, स्वस्य जीवनस्य प्रभुं, तारकं च स्वीकृत्य। प्रार्थये यत् भवान् प्रेम्णा, क्षमया, मेलनेन च अस्याः भूमिं स्वस्थं कुर्यात्। भवतः वचनम् अस्ति - "इज़रायल् प्रभोः प्रतीक्षां कुर्यात्, यतः प्रभौ दया वर्तते, तेन सह मुक्तिः प्रचुरा अस्ति।" येशोः नाम्नि। आमेन्।