बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

99 मित्रं प्रोत्साहयितुं बाइबिलश्लोकाः

त्वं भूमावपि ईश्वरस्य उपस्थितेः प्रतिबिम्बम् असि, जीवनस्य स्रोतः, तस्य प्रेमस्य च नित्यम् उदाहरणम्।

मित्रं प्रोत्साहयितुं केवलम् ईश्वरवत् प्रेम कर्तव्यं, तस्य हृदयेन च अनुभूतव्यम्। न स्वबुद्ध्या, अपितु पितुः नित्यस्य वाणीं श्रोतुं स्वेन्द्रियाणि तीक्ष्णीकर्तव्यानि येन तस्य जीवने महत्त्वपूर्णाः शब्दान् वक्तुं शक्नुयाः।

प्रोत्साहनं केवलं शब्दैः न सीमितम्, अपितु सङ्गतिम्, सहानुभूतिं, निष्कपटं स्नेहं चापि समावेशयति। नायं भारः, न वा दायित्वम्, अपितु तव आवश्यकतायां तत्र भवितुं सुखम् एव।

दुःखस्य समये मित्रेभ्यः दत्तः समयः न पुनरागच्छति, परन्तु तेषां साहाय्येन हृदि अनुभूता परितृप्तिः अपारं भविष्यति।

जीवने बहूनि दुःखानि आगच्छन्ति, यथा प्रियजनस्य वियोगः, कार्यक्षेत्रे अन्यायः, निकटस्थस्य विश्वासघातः, प्रियजनस्य परित्यागः, इत्यादि। परन्तु तेषां दुःखेषु भवतः उपस्थितिः एव तेषां जीवने महान् आशीर्वादः भविष्यति।

सच्ची मित्रता दुःखेषु एव परीक्ष्यते, सुखेषु तु सर्वे उपस्थिताः भवन्ति। यथा बाइबिल्यां योहनः १५.१३ उक्तं, "नास्ति कस्यापि प्रेम एतस्मात् महत्तरं यत् कोऽपि स्वप्राणान् स्वमित्राणां कृते दद्यात्"।

येशुः भवतः कल्याणाय स्वजीवनं दत्तवान्। यद्यपि अस्मिन् समये सः भवतः तादृशं कर्म कर्तुं न वदति, तथापि सः भवतः यथा प्रेम कृतवान् तथा प्रेम कर्तुम् आह्वयति। गुणवत्तमं समयं दत्त्वा प्रेम दर्शयितव्यम्, न केवलं शेषं समयम्, अपितु यावता समयेन कश्चित् उत्थापितः परिवर्तितः च भवेत् तावत् समयं दातव्यम्।

स्मर्तव्यं यत् बहवः जनाः भवतः आसपासं सन्ति ये भवतः आश्रिताः सन्ति। तेषां जीवनं वचसा आशीर्वद, तेषां कृते प्रार्थयस्व, तावत् आलिङ्गय यावत् तेषां दुःखं न्यूनं न भवेत्।

मधुरतापूर्वकं कृतानि कर्माणि गाढतमानि अपि व्रणानि रोपयितुं शक्नुवन्ति। ईश्वरेण भवति प्रदत्तं वद; मा भैषीः, तस्य पवित्र आत्मा भवतः साहाय्यं करिष्यति, भवान् च यहोवायाः महिमानं कथयिष्यति।


फिलिप्पियों 4:13

मम शक्तिदायकेन ख्रीष्टेन सर्व्वमेव मया शक्यं भवति।

रोमियों 15:13

अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।

2 कुरिन्थियों 1:3-4

कृपालुः पिता सर्व्वसान्त्वनाकारीश्वरश्च योऽस्मत्प्रभोर्यीशुख्रीष्टस्य तात ईश्वरः स धन्यो भवतु।

यतो वयम् ईश्वरात् सान्त्वनां प्राप्य तया सान्त्वनया यत् सर्व्वविधक्लिष्टान् लोकान् सान्त्वयितुं शक्नुयाम तदर्थं सोऽस्माकं सर्व्वक्लेशसमयेऽस्मान् सान्त्वयति।

1 पतरस 5:7

यूयं सर्व्वचिन्तां तस्मिन् निक्षिपत यतः स युष्मान् प्रति चिन्तयति।

गलातियों 6:2

युष्माकम् एकैको जनः परस्य भारं वहत्वनेन प्रकारेण ख्रीष्टस्य विधिं पालयत।

इब्रानियों 10:24-25

अपरं प्रेम्नि सत्क्रियासु चैकैकस्योत्साहवृद्ध्यर्थम् अस्माभिः परस्परं मन्त्रयितव्यं।

अपरं कतिपयलोका यथा कुर्व्वन्ति तथास्माभिः सभाकरणं न परित्यक्तव्यं परस्परम् उपदेष्टव्यञ्च यतस्तत् महादिनम् उत्तरोत्तरं निकटवर्त्ति भवतीति युष्माभि र्दृश्यते।

मत्ती 11:28-30

हे परिश्रान्ता भाराक्रान्ताश्च लोका यूयं मत्सन्निधिम् आगच्छत, अहं युष्मान् विश्रमयिष्यामि।

अहं क्षमणशीलो नम्रमनाश्च, तस्मात् मम युगं स्वेषामुपरि धारयत मत्तः शिक्षध्वञ्च, तेन यूयं स्वे स्वे मनसि विश्रामं लप्स्यध्बे।

एतत् प्रष्टुं निजौ द्वौ शिष्यौ प्राहिणोत्।

यतो मम युगम् अनायासं मम भारश्च लघुः।

रोमियों 8:28

अपरम् ईश्वरीयनिरूपणानुसारेणाहूताः सन्तो ये तस्मिन् प्रीयन्ते सर्व्वाणि मिलित्वा तेषां मङ्गलं साधयन्ति, एतद् वयं जानीमः।

2 तीमुथियु 1:7

यत ईश्वरोऽस्मभ्यं भयजनकम् आत्मानम् अदत्त्वा शक्तिप्रेमसतर्कतानाम् आकरम् आत्मानं दत्तवान्।

1 कुरिन्थियों 16:13

यूयं जागृत विश्वासे सुस्थिरा भवत पौरुषं प्रकाशयत बलवन्तो भवत।

इब्रानियों 13:5

यूयम् आचारे निर्लोभा भवत विद्यमानविषये सन्तुष्यत च यस्माद् ईश्वर एवेदं कथितवान्, यथा, "त्वां न त्यक्ष्यामि न त्वां हास्यामि।"

मत्ती 28:20

पश्यत, जगदन्तं यावत् सदाहं युष्माभिः साकं तिष्ठामि। इति।

रोमियों 12:12

अपरं प्रत्याशायाम् आनन्दिता दुःखसमये च धैर्य्ययुक्ता भवत; प्रार्थनायां सततं प्रवर्त्तध्वं।

गलातियों 6:9

सत्कर्म्मकरणेऽस्माभिरश्रान्तै र्भवितव्यं यतोऽक्लान्तौस्तिष्ठद्भिरस्माभिरुपयुक्तसमये तत् फलानि लप्स्यन्ते।

रोमियों 15:5

सहिष्णुतासान्त्वनयोराकरो य ईश्वरः स एवं करोतु यत् प्रभु र्यीशुख्रीष्ट इव युष्माकम् एकजनोऽन्यजनेन सार्द्धं मनस ऐक्यम् आचरेत्;

फिलिप्पियों 1:6

युष्मन्मध्ये येनोत्तमं कर्म्म कर्त्तुम् आरम्भि तेनैव यीशुख्रीष्टस्य दिनं यावत् तत् साधयिष्यत इत्यस्मिन् दृढविश्वासो ममास्ते।

रोमियों 8:38-39

यतोऽस्माकं प्रभुना यीशुख्रीष्टेनेश्वरस्य यत् प्रेम तस्माद् अस्माकं विच्छेदं जनयितुं मृत्यु र्जीवनं वा दिव्यदूता वा बलवन्तो मुख्यदूता वा वर्त्तमानो वा भविष्यन् कालो वा उच्चपदं वा नीचपदं वापरं किमपि सृष्टवस्तु

वैतेषां केनापि न शक्यमित्यस्मिन् दृढविश्वासो ममास्ते।

फिलिप्पियों 4:19

ममेश्वरोऽपि ख्रीष्टेन यीशुना स्वकीयविभवनिधितः प्रयोजनीयं सर्व्वविषयं पूर्णरूपं युष्मभ्यं देयात्।

1 योहन 5:14

तस्यान्तिके ऽस्माकं या प्रतिभा भवति तस्याः कारणमिदं यद् वयं यदि तस्याभिमतं किमपि तं याचामहे तर्हि सो ऽस्माकं वाक्यं शृणोति।

रोमियों 12:21

कुक्रियया पराजिता न सन्त उत्तमक्रियया कुक्रियां पराजयत।

फिलिप्पियों 3:13-14

हे भ्रातरः, मया तद् धारितम् इति न मन्यते किन्त्वेतदैकमात्रं वदामि यानि पश्चात् स्थितानि तानि विस्मृत्याहम् अग्रस्थितान्युद्दिश्य

पूर्णयत्नेन लक्ष्यं प्रति धावन् ख्रीष्टयीशुनोर्द्ध्वात् माम् आह्वयत ईश्वरात् जेतृपणं प्राप्तुं चेष्टे।

2 कुरिन्थियों 4:8-9

वयं पदे पदे पीड्यामहे किन्तु नावसीदामः, वयं व्याकुलाः सन्तोऽपि निरुपाया न भवामः;

वयं प्रद्राव्यमाना अपि न क्लाम्यामः, निपातिता अपि न विनश्यामः।

2 तीमुथियु 1:12

तस्मात् कारणात् ममायं क्लेशो भवति तेन मम लज्जा न जायते यतोऽहं यस्मिन् विश्वसितवान् तमवगतोऽस्मि महादिनं यावत् ममोपनिधे र्गोपनस्य शक्तिस्तस्य विद्यत इति निश्चितं जानामि।

1 पतरस 1:6

तस्माद् यूयं यद्यप्यानन्देन प्रफुल्ला भवथ तथापि साम्प्रतं प्रयोजनहेतोः कियत्कालपर्य्यन्तं नानाविधपरीक्षाभिः क्लिश्यध्वे।

फिलिप्पियों 4:4

यूयं प्रभौ सर्व्वदानन्दत। पुन र्वदामि यूयम् आनन्दत।

रोमियों 5:1

विश्वासेन सपुण्यीकृता वयम् ईश्वरेण सार्द्धं प्रभुणास्माकं यीशुख्रीष्टेन मेलनं प्राप्ताः।

रोमियों 8:37

अपरं योऽस्मासु प्रीयते तेनैतासु विपत्सु वयं सम्यग् विजयामहे।

इब्रानियों 10:35-36

अतएव महापुरस्कारयुक्तं युष्माकम् उत्साहं न परित्यजत।

यतो यूयं येनेश्वरस्येच्छां पालयित्वा प्रतिज्ञायाः फलं लभध्वं तदर्थं युष्माभि र्धैर्य्यावलम्बनं कर्त्तव्यं।

1 कुरिन्थियों 2:9

तद्वल्लिखितमास्ते, नेत्रेण क्कापि नो दृष्टं कर्णेनापि च न श्रुतं। मनोमध्ये तु कस्यापि न प्रविष्टं कदापि यत्। ईश्वरे प्रीयमाणानां कृते तत् तेन सञ्चितं।

रोमियों 14:8

किन्तु यदि वयं प्राणान् धारयामस्तर्हि प्रभुनिमित्तं धारयामः, यदि च प्राणान् त्यजामस्तर्ह्यपि प्रभुनिमित्तं त्यजामः, अतएव जीवने मरणे वा वयं प्रभोरेवास्महे।

इब्रानियों 12:1

अतो हेतोरेतावत्साक्षिमेघै र्वेष्टिताः सन्तो वयमपि सर्व्वभारम् आशुबाधकं पापञ्च निक्षिप्यास्माकं गमनाय निरूपिते मार्गे धैर्य्येण धावाम।

1 कुरिन्थियों 10:13

मानुषिकपरीक्षातिरिक्ता कापि परीक्षा युष्मान् नाक्रामत्, ईश्वरश्च विश्वास्यः सोऽतिशक्त्यां परीक्षायां पतनात् युष्मान् रक्षिष्यति, परीक्षा च यद् युष्माभिः सोढुं शक्यते तदर्थं तया सह निस्तारस्य पन्थानं निरूपयिष्यति।

रोमियों 6:14

युष्माकम् उपरि पापस्याधिपत्यं पुन र्न भविष्यति, यस्माद् यूयं व्यवस्थाया अनायत्ता अनुग्रहस्य चायत्ता अभवत।

2 तीमुथियु 4:17

किन्तु प्रभु र्मम सहायो ऽभवत् यथा च मया घोषणा साध्येत भिन्नजातीयाश्च सर्व्वे सुसंवादं शृणुयुस्तथा मह्यं शक्तिम् अददात् ततो ऽहं सिंहस्य मुखाद् उद्धृतः।

योहन 15:13

मित्राणां कारणात् स्वप्राणदानपर्य्यन्तं यत् प्रेम तस्मान् महाप्रेम कस्यापि नास्ति।

लूका 16:9

अतो वदामि यूयमप्ययथार्थेन धनेन मित्राणि लभध्वं ततो युष्मासु पदभ्रष्टेष्वपि तानि चिरकालम् आश्रयं दास्यन्ति।

मार्क 9:23

तदा यीशुस्तमवदत् यदि प्रत्येतुं शक्नोषि तर्हि प्रत्ययिने जनाय सर्व्वं साध्यम्।

ईश्वरस्य प्रार्थना

हे करुणामय प्रभु यीशु, मेरे आँधियों में शान्ति के राजकुमार, मेरी सुरक्षा और मेरे आश्रय, मैं जानता हूँ कि आप ही मेरी सम्पूर्ण आवश्यकता हैं और आपके बिना मैं कुछ भी नहीं कर सकता। इस समय मैं अपने मित्र (...) के लिए प्रार्थना करता हूँ। उसके हृदय को आशीर्वाद दें, उसे आपका सम्मान करना सिखाएँ ताकि उसका जीवन आपके सामने सुगन्धित धूप की तरह हो। उसे नई शक्ति से भर दें, उसे नए विचार और परियोजनाएँ प्रदान करें जो उसे वहाँ ले जाएँ जहाँ आप उसे ले जाना चाहते हैं। उस पर अपनी शान्ति, प्रेम और समृद्धि की वर्षा करें ताकि उसे आपके अस्तित्व पर कोई संदेह न रहे। हे प्रिय ईश्वर, उसके मन और आत्मा को उन सभी अनुभवों और यादों से मुक्त करें जो उसके भविष्य को अन्धकारमय बनाना चाहते हैं, उसे बुराइयों और प्रलोभनों से बचाएँ, उसे अपने पंखों की छाया में छिपाएँ क्योंकि वहाँ वह सुरक्षित रहेगा, जैसा कि आपका वचन कहता है: "जो परमप्रधान के संरक्षण में रहता है, वह सर्वशक्तिमान की छाया में रहेगा। वह तुझे अपने पंखों से ढांपेगा, और तू उसके पंखों तले सुरक्षित रहेगा; उसकी सच्चाई तेरी ढाल और कवच होगी।" इसलिए मुझे विश्वास है कि आप उसके हर कदम का ध्यान रखते हैं और उसे हर बुराई और हानिकारक प्रभाव से बचाते हैं। मैं उसके और उसके परिवार पर आरोग्य, पुनर्स्थापना और अनन्त जीवन की घोषणा करता हूँ। मैं घोषणा करता हूँ कि वह रात के आतंक से, न दिन में उड़ने वाले तीर से, न अन्धकार में चलने वाली महामारी से, न दिन के मध्य में नाश करने वाली मृत्यु से नहीं डरेगा, और मैं घोषणा करता हूँ कि उसके बाईं ओर हजार, और उसके दाहिनी ओर दस हजार गिरेंगे, परन्तु उस तक कोई भी न पहुँचेगा। आपकी सम्पूर्ण शान्ति उसकी चेतना को प्रकाशित करे, उसे आपकी उपस्थिति की ओर आकर्षित करे और उसकी इच्छाओं को अपनी इच्छा के अनुसार पूरा करे, उसके लक्ष्यों को प्राप्त करे और उसके उद्देश्यों को पूरा करे। यीशुनाम्नि आमेन्।