बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

प्रोत्साहनस्य श्लोकाः

भवतः जीवनम् उतारचढावैः परिपूर्णम्, भावनात्मकं च भवति। तथापि, नदीतीरे रोपितवृक्षाणां सदृशाः भवाम इति भगवान् आज्ञापयति। तेषां स्थिरता तादृशी यत्, दुष्करासु परिस्थितिषु अपि तेषां पर्णानि न पतन्ति। यदा वयं निराशायुक्ताः, दुःखार्ताः च भवामः, तदा तस्मात् दुःखसागरात् कदापि न उत्तिष्ठाम इति अनुभवामः।

किन्तु सौभाग्यवशात्, भगवान् स्वस्याः असीमकृपया सदैव प्रोत्साहवचनं प्रयच्छति। तस्य वचनं अस्मान् उत्थापयति। केवलं तस्मिन् भक्तिभावः, श्रद्धा च आवश्यकम्। तदा शीघ्रमेव एतानि दुःखानि अतीतानि भविष्यन्ति। भगवान् भवता सह अस्ति। भवान् एकाकी नास्ति। भगवान् सर्वाणि भवतः दुःखानि निवारयिष्यति, आनन्देन च पूरयिष्यति।

भवतः जीवने पवित्रात्मनः शीतलस्पर्शम् अनुभवितुं शक्नुयात् इति ख्रीष्टे आशास्महे। भगवान् भवतः हृदयं प्रोत्साहयेत्, भवतः शक्तिं च वर्धयेत् इति प्रार्थयामहे। (१ थेस्सलनीकैः ५:१६-१८ )


1 थिस्सलुनीकियों 5:18

सर्व्वविषये कृतज्ञतां स्वीकुरुध्वं यत एतदेव ख्रीष्टयीशुना युष्मान् प्रति प्रकाशितम् ईश्वराभिमतं।

फिलिप्पियों 1:3-4

अहं निरन्तरं निजसर्व्वप्रार्थनासु युष्माकं सर्व्वेषां कृते सानन्दं प्रार्थनां कुर्व्वन्

तस्मात् मम यादृशं युद्धं युष्माभिरदर्शि साम्प्रतं श्रूयते च तादृशं युद्धं युष्माकम् अपि भवति।

यति वारान् युष्माकं स्मरामि तति वारान् आ प्रथमाद् अद्य यावद्

यहूदा 1:2

कृपा शान्तिः प्रेम च बाहुल्यरूपेण युष्मास्वधितिष्ठतु।

1 कुरिन्थियों 1:4

ईश्वरो यीशुख्रीष्टेन युष्मान् प्रति प्रसादं प्रकाशितवान्, तस्मादहं युष्मन्निमित्तं सर्व्वदा मदीयेश्वरं धन्यं वदामि।

1 कुरिन्थियों 1:3-4

अस्माकं पित्रेश्वरेण प्रभुना यीशुख्रीष्टेन च प्रसादः शान्तिश्च युष्मभ्यं दीयतां।

यूयञ्च तस्मात् ख्रीष्टे यीशौ संस्थितिं प्राप्तवन्तः स ईश्वराद् युष्माकं ज्ञानं पुण्यं पवित्रत्वं मुक्तिश्च जाता।

अतएव यद्वद् लिखितमास्ते तद्वत्, यः कश्चित् श्लाघमानः स्यात् श्लाघतां प्रभुना स हि।

ईश्वरो यीशुख्रीष्टेन युष्मान् प्रति प्रसादं प्रकाशितवान्, तस्मादहं युष्मन्निमित्तं सर्व्वदा मदीयेश्वरं धन्यं वदामि।

रोमियों 8:28

अपरम् ईश्वरीयनिरूपणानुसारेणाहूताः सन्तो ये तस्मिन् प्रीयन्ते सर्व्वाणि मिलित्वा तेषां मङ्गलं साधयन्ति, एतद् वयं जानीमः।

3 योहन 1:2

हे प्रिय, तवात्मा यादृक् शुभान्वितस्तादृक् सर्व्वविषये तव शुभं स्वास्थ्यञ्च भूयात्।

2 कुरिन्थियों 9:15

अपरम् ईश्वरस्यानिर्व्वचनीयदानात् स धन्यो भूयात्।

रोमियों 15:13

अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।

फिलिप्पियों 4:4

यूयं प्रभौ सर्व्वदानन्दत। पुन र्वदामि यूयम् आनन्दत।

फिलिप्पियों 1:6

युष्मन्मध्ये येनोत्तमं कर्म्म कर्त्तुम् आरम्भि तेनैव यीशुख्रीष्टस्य दिनं यावत् तत् साधयिष्यत इत्यस्मिन् दृढविश्वासो ममास्ते।

इफिसियों 2:10

यतो वयं तस्य कार्य्यं प्राग् ईश्वरेण निरूपिताभिः सत्क्रियाभिः कालयापनाय ख्रीष्टे यीशौ तेन मृष्टाश्च।

फिलिप्पियों 1:3-6

अहं निरन्तरं निजसर्व्वप्रार्थनासु युष्माकं सर्व्वेषां कृते सानन्दं प्रार्थनां कुर्व्वन्

तस्मात् मम यादृशं युद्धं युष्माभिरदर्शि साम्प्रतं श्रूयते च तादृशं युद्धं युष्माकम् अपि भवति।

यति वारान् युष्माकं स्मरामि तति वारान् आ प्रथमाद् अद्य यावद्

युष्माकं सुसंवादभागित्वकारणाद् ईश्वरं धन्यं वदामि।

युष्मन्मध्ये येनोत्तमं कर्म्म कर्त्तुम् आरम्भि तेनैव यीशुख्रीष्टस्य दिनं यावत् तत् साधयिष्यत इत्यस्मिन् दृढविश्वासो ममास्ते।

रोमियों 12:12

अपरं प्रत्याशायाम् आनन्दिता दुःखसमये च धैर्य्ययुक्ता भवत; प्रार्थनायां सततं प्रवर्त्तध्वं।

गलातियों 6:9

सत्कर्म्मकरणेऽस्माभिरश्रान्तै र्भवितव्यं यतोऽक्लान्तौस्तिष्ठद्भिरस्माभिरुपयुक्तसमये तत् फलानि लप्स्यन्ते।

2 कुरिन्थियों 5:17

केनचित् ख्रीष्ट आश्रिते नूतना सृष्टि र्भवति पुरातनानि लुप्यन्ते पश्य निखिलानि नवीनानि भवन्ति।

1 पतरस 4:10

येन यो वरो लब्धस्तेनैव स परम् उपकरोतृ, इत्थं यूयम् ईश्वरस्य बहुविधप्रसादस्योत्तमा भाण्डागाराधिपा भवत।

ईश्वरस्य प्रार्थना

हे परमेश्वर! त्वमेव सर्वोच्च स्तुति-आराधनायाः योग्यः असि। प्रभुना येशुना प्रार्थये, मम शक्तिं नवीकुरु। क्लान्तोऽहं निरुत्साहश्च भवामि, कदाचित् त्यागाय प्रवृत्तोऽपि। अतः करुणां कृपाञ्च मम जीवन उपरि वर्ष, येन लक्ष्यं प्रति अविरतं गच्छामि। भवद्वाक्यम् एवम् आह - "त्वं मे दया, मे दुर्गः, मे बलम्, मे त्राता, मे ढालः, यस्मिन् अहं विश्वस्तः, यो मम प्रजाम् अधीनं करोति"। यद्यपि गृहकार्य-व्यवसाय-चिन्ताभिः पीडितोऽस्मि, तथापि त्वां स्तोष्यामि प्रभो! त्वयि प्रतीक्ष्यामि यतो हि त्वं मे साहाय्यार्थम् आगमिष्यसि। हे पवित्रात्मन्! क्लान्तिं विना, शिक्यं विना येशुं प्रति धावितुं मां प्रेरय। उत्साही वीरश्च भवितुम् इच्छामि, किन्तु भवतः साहाय्यं मे आवश्यकम्। त्वं मे बलम्, प्रभो! अद्य घोषयामि यत् ईश्वरः मे ढालः, मे प्रभुः। त्वं मे शिला, मे रक्षकः, मे त्राता, मे बलम्, मे ढालः, मे शक्तिशाली परित्राणम्, मे सर्वोच्च आश्रयः। अतः अहं न पतिष्यामि, न च ख्रीष्टरूपिण्याः शिलायाः चलिष्यामि। मां पवित्रं कुरु, प्रभो! मम भावनाः, विचारान्, जीवनस्य प्रत्येकं क्षेत्रञ्च स्ववशे कुरु। स्वानन्दं शान्तिञ्च मे प्रयच्छ। येशोः नाम्नि। आमेन।