बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

67 परमेश्वरस्य शान्तिविषये बाइबिलश्लोकाः

भगवद्वाणी एवम् उक्तम् "युष्मदर्थं भगवान् युध्यते, यूयम् तु शान्ताः स्थ।" (निर्गमन १४:१४) एतद्वाक्यं चिन्तयतां मम हृदि एषा प्रतीतिः जायते यत् विपत्तिकाले केवलं भगवति आश्रयणीयम्। तस्मिन् विश्वासः एव शान्तिं प्रयच्छति। क्लेशपरीक्षाकारणेषु भगवान् एव रक्षकः। सः एव तानि शमयितुं समर्थः। तस्मिन् विश्वासं कृत्वा भयं नश्यति, निर्भयाः भवामः। केवलम् ईश्वरे विश्वासवर्धनं करणीयम्, तस्मिन् सर्वाधिकं विश्वासं कृत्वा तस्य असीम-भक्तौ सुरक्षितं जीवनं यापनीयम्। भगवति विश्राम्य, तस्य वचनेन आत्मानं पोषय, तदा न कापि आंधी तव भावनासु प्रभुत्वं स्थापयिष्यति, यतो यीशुः एव तव शान्तिराजः।


यहूदा 1:2

कृपा शान्तिः प्रेम च बाहुल्यरूपेण युष्मास्वधितिष्ठतु।

योहन 14:27

अहं युष्माकं निकटे शान्तिं स्थापयित्वा यामि, निजां शान्तिं युष्मभ्यं ददामि, जगतो लोका यथा ददाति तथाहं न ददामि; युष्माकम् अन्तःकरणानि दुःखितानि भीतानि च न भवन्तु।

योहन 16:33

यथा मया युष्माकं शान्ति र्जायते तदर्थम् एताः कथा युष्मभ्यम् अचकथं; अस्मिन् जगति युष्माकं क्लेशो घटिष्यते किन्त्वक्षोभा भवत यतो मया जगज्जितं।

गलातियों 1:3

पित्रेश्वरेणास्मांक प्रभुना यीशुना ख्रीष्टेन च युष्मभ्यम् अनुग्रहः शान्तिश्च दीयतां।

फिलिप्पियों 4:7

तथा कृत ईश्वरीया या शान्तिः सर्व्वां बुद्धिम् अतिशेते सा युष्माकं चित्तानि मनांसि च ख्रीष्टे यीशौ रक्षिष्यति।

2 थिस्सलुनीकियों 3:16

शान्तिदाता प्रभुः सर्व्वत्र सर्व्वथा युष्मभ्यं शान्तिं देयात्। प्रभु र्युष्माकं सर्व्वेषां सङ्गी भूयात्।

1 पतरस 3:11

स त्यजेद् दुष्टतामार्गं सत्क्रियाञ्च समाचरेत्। मृगयाणश्च शान्तिं स नित्यमेवानुधावतु।

रोमियों 15:33

शान्तिदायक ईश्वरो युष्माकं सर्व्वेषां सङ्गी भूयात्। इति।

फिलिप्पियों 4:9

यूयं मां दृष्ट्वा श्रुत्वा च यद्यत् शिक्षितवन्तो गृहीतवन्तश्च तदेवाचरत तस्मात् शान्तिदायक ईश्वरो युष्माभिः सार्द्धं स्थास्यति।

1 कुरिन्थियों 14:33

यत ईश्वरः कुशासनजनको नहि सुशासनजनक एवेति पवित्रलोकानां सर्व्वसमितिषु प्रकाशते।

इब्रानियों 12:14

अपरञ्च सर्व्वैः सार्थम् एेक्यभावं यच्च विना परमेश्वरस्य दर्शनं केनापि न लप्स्यते तत् पवित्रत्वं चेष्टध्वं।

फिलिप्पियों 4:6-7

यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत।

तथा कृत ईश्वरीया या शान्तिः सर्व्वां बुद्धिम् अतिशेते सा युष्माकं चित्तानि मनांसि च ख्रीष्टे यीशौ रक्षिष्यति।

2 पतरस 1:2

ईश्वरस्यास्माकं प्रभो र्यीशोश्च तत्वज्ञानेन युष्मास्वनुग्रहशान्त्यो र्बाहुल्यं वर्त्ततां।

कुलुस्सियों 3:15

यस्याः प्राप्तये यूयम् एकस्मिन् शरीरे समाहूता अभवत सेश्वरीया शान्ति र्युष्माकं मनांस्यधितिष्ठतु यूयञ्च कृतज्ञा भवत।

रोमियों 5:1

विश्वासेन सपुण्यीकृता वयम् ईश्वरेण सार्द्धं प्रभुणास्माकं यीशुख्रीष्टेन मेलनं प्राप्ताः।

1 पतरस 5:7

यूयं सर्व्वचिन्तां तस्मिन् निक्षिपत यतः स युष्मान् प्रति चिन्तयति।

रोमियों 15:13

अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।

1 थिस्सलुनीकियों 5:13

स्वकर्म्महेतुना च प्रेम्ना तान् अतीवादृयध्वमिति मम प्रार्थना, यूयं परस्परं निर्व्विरोधा भवत।

रोमियों 12:18

यदि भवितुं शक्यते तर्हि यथाशक्ति सर्व्वलोकैः सह निर्व्विरोधेन कालं यापयत।

रोमियों 1:7

तातेनास्माकम् ईश्वरेण प्रभुणा यीशुख्रीष्टेन च युष्मभ्यम् अनुग्रहः शान्तिश्च प्रदीयेतां।

गलातियों 5:22

किञ्च प्रेमानन्दः शान्तिश्चिरसहिष्णुता हितैषिता भद्रत्वं विश्वास्यता तितिक्षा

रोमियों 8:6

शारीरिकभावस्य फलं मृत्युः किञ्चात्मिकभावस्य फले जीवनं शान्तिश्च।

इफिसियों 4:3

प्रणयबन्धनेन चात्मन एैक्यं रक्षितुं यतध्वं।

1 थिस्सलुनीकियों 5:23

शान्तिदायक ईश्वरः स्वयं युष्मान् सम्पूर्णत्वेन पवित्रान् करोतु, अपरम् अस्मत्प्रभो र्यीशुख्रीष्टस्यागमनं यावद् युष्माकम् आत्मानः प्राणाः शरीराणि च निखिलानि निर्द्दोषत्वेन रक्ष्यन्तां।

मत्ती 5:9

मेलयितारो मानवा धन्याः, यस्मात् त ईश्चरस्य सन्तानत्वेन विख्यास्यन्ति।

रोमियों 14:19

अतएव येनास्माकं सर्व्वेषां परस्परम् ऐक्यं निष्ठा च जायते तदेवास्माभि र्यतितव्यं।

योहन 20:21

यीशुः पुनरवदद् युष्माकं कल्याणं भूयात् पिता यथा मां प्रैषयत् तथाहमपि युष्मान् प्रेषयामि।

2 कुरिन्थियों 13:11

हे भ्रातरः, शेषे वदामि यूयम् आनन्दत सिद्धा भवत परस्परं प्रबोधयत, एकमनसो भवत प्रणयभावम् आचरत। प्रेमशान्त्योराकर ईश्वरो युष्माकं सहायो भूयात्।

इफिसियों 2:14

यतः स एवास्माकं सन्धिः स द्वयम् एकीकृतवान् शत्रुतारूपिणीं मध्यवर्त्तिनीं प्रभेदकभित्तिं भग्नवान् दण्डाज्ञायुक्तं विधिशास्त्रं स्वशरीरेण लुप्तवांश्च।

इब्रानियों 13:20-21

अनन्तनियमस्य रुधिरेण विशिष्टो महान् मेषपालको येन मृतगणमध्यात् पुनरानायि स शान्तिदायक ईश्वरो

निजाभिमतसाधनाय सर्व्वस्मिन् सत्कर्म्मणि युष्मान् सिद्धान् करोतु, तस्य दृष्टौ च यद्यत् तुष्टिजनकं तदेव युष्माकं मध्ये यीशुना ख्रीष्टेन साधयतु। तस्मै महिमा सर्व्वदा भूयात्। आमेन्।

रोमियों 8:31

इत्यत्र वयं किं ब्रूमः? ईश्वरो यद्यस्माकं सपक्षो भवति तर्हि को विपक्षोऽस्माकं?

इब्रानियों 4:3

तद् विश्रामस्थानं विश्वासिभिरस्माभिः प्रविश्यते यतस्तेनोक्तं, "अहं कोपात् शपथं कृतवान् इमं, प्रवेक्ष्यते जनैरेतै र्न विश्रामस्थलं मम।" किन्तु तस्य कर्म्माणि जगतः सृष्टिकालात् समाप्तानि सन्ति।

कुलुस्सियों 1:20

क्रुशे पातितेन तस्य रक्तेन सन्धिं विधाय तेनैव स्वर्गमर्त्त्यस्थितानि सर्व्वाणि स्वेन सह सन्धापयितुञ्चेश्वरेणाभिलेषे।

2 तीमुथियु 1:7

यत ईश्वरोऽस्मभ्यं भयजनकम् आत्मानम् अदत्त्वा शक्तिप्रेमसतर्कतानाम् आकरम् आत्मानं दत्तवान्।

2 कुरिन्थियों 1:3

कृपालुः पिता सर्व्वसान्त्वनाकारीश्वरश्च योऽस्मत्प्रभोर्यीशुख्रीष्टस्य तात ईश्वरः स धन्यो भवतु।

ईश्वरस्य प्रार्थना

भक्त्या नतमः परमेश्वर, अनन्त दिव्य प्रभु, येशोः नाम्नि त्वत्समीपे आगच्छामि। त्वमेव सर्वोच्च स्तुतेः आराधनायाः योग्यः। येशोः रक्तं मम जीवने घोषयामि, इदानीमेव हृदयात् सर्वं व्याकुलम्, अशान्तिं भयं च निष्कासयामि। प्रभो, धन्यवाद यतः तव हस्तयोः श्रेष्ठ रक्षा अस्ति। त्वया सह गच्छन् अहं सम्यक् दिशि गमिष्यामि। धन्यवाद यतः त्वं वचनं न खण्डयसि मम मनः हृदयञ्च पूर्णशान्त्यां रक्षितं करिष्यसीति प्रतिज्ञातवान् असि। प्रभो, धन्यवाद यतः तव हस्तयोः श्रेष्ठ रक्षा अस्ति। त्वया सह गच्छन् अहं सम्यक् दिशि गमिष्यामि। धन्यवाद यतः त्वं वचनं न खण्डयसि मम मनः हृदयञ्च पूर्णशान्त्यां रक्षितं करिष्यसीति प्रतिज्ञातवान् असि। तव वचनम् अस्ति, "दुरात् विरम, शुभं कुरु, शान्तिं अन्विष्य, ताम् अनुगच्छ।" तव पवित्रात्मा मम परिवारस्य च जीवने राजताम्, तस्य फलानि च प्रकटयतु इति प्रार्थये। मम जीवने स्वातन्त्र्यं घोषयामि, इदानीम् एव सर्वं विषादं, दुःखं, अधैर्यं, चिन्तां च त्याजयामि। जगदः दबावः तनावः च त्वया सह मम सम्बन्धं परिवारं च मा क्षोभयतु। प्रत्युत, सर्वैः सह शान्त्यां स्थापय, पवित्रतायां च रमय यया विना कोऽपि त्वां न द्रक्ष्यति। मयि तव आत्मानं नवीकुरु, सर्वस्मात् स्मरणात् पीडायाः च मां स्वास्थ्यं प्रापय येन मम मनः पूर्णशान्तिं प्राप्नोतु। येशोः नाम्नि। आमेन्।