बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

VERSES OF POWER इति

भवतः जीवनस्य आघातेषु अपि ईश्वरस्य शक्तिः अस्माकं सहायिका अस्ति इति ज्ञात्वा आनन्दः अनुभूयते। ईश्वरस्य सन्तानाः कदापि एकाकिनः न भवन्ति। ईश्वरः सर्वदा उपस्थितः अस्ति। भवान् यं संघर्षं कुर्वन् अस्ति, तत्र भगवान् अग्रे गत्वा युध्यति, विजयं च प्राप्नोति। भवतः दुर्बलतायां तस्य शक्तिः पूर्णतां प्राप्नोति इति सः वदति (२ कुरिन्थीयानाम् १२:९-१०)। भवतः समस्यासु, दुर्बलतासु, ईश्वरः तत्रैव विद्यमानः स्वशक्तिं सिद्धं करोति इति ज्ञात्वा प्रसन्नता भवति। ईश्वरः अस्मान् स्वशक्त्या वेष्टयति (लूका २४:४९)। “पश्य, अहं पितुः प्रतिज्ञां युष्मासु प्रेषयिष्यामि; किन्तु यूयं यावत् ऊर्ध्वलोकात् शक्त्या न वेष्टिताः भवथ, तावत् नगरे एव तिष्ठत।” सर्वशक्तिमान् ईश्वरः अस्माकं सहायकः अस्ति। तस्य कृते किमपि असम्भवम् नास्ति। तस्मिन् विश्वासं कुरु, सः भवतः जीवने कार्यं करिष्यति।


कुलुस्सियों 3:23

यच्च कुरुध्वे तत् मानुषमनुद्दिश्य प्रभुम् उद्दिश्य प्रफुल्लमनसा कुरुध्वं,

मत्ती 22:37

ततो यीशुरुवाच, त्वं सर्व्वान्तःकरणैः सर्व्वप्राणैः सर्व्वचित्तैश्च साकं प्रभौ परमेश्वरे प्रीयस्व,

योहन 4:23-24

किन्तु यदा सत्यभक्ता आत्मना सत्यरूपेण च पितुर्भजनं करिष्यन्ते समय एतादृश आयाति, वरम् इदानीमपि विद्यते ; यत एतादृशो भत्कान् पिता चेष्टते।

ईश्वर आत्मा; ततस्तस्य ये भक्तास्तैः स आत्मना सत्यरूपेण च भजनीयः।

कुलुस्सियों 3:23-24

यच्च कुरुध्वे तत् मानुषमनुद्दिश्य प्रभुम् उद्दिश्य प्रफुल्लमनसा कुरुध्वं,

यतो वयं प्रभुतः स्वर्गाधिकाररूपं फलं लप्स्यामह इति यूयं जानीथ यस्माद् यूयं प्रभोः ख्रीष्टस्य दासा भवथ।

योहन 4:24

ईश्वर आत्मा; ततस्तस्य ये भक्तास्तैः स आत्मना सत्यरूपेण च भजनीयः।

इब्रानियों 13:15

अतएव यीशुनास्माभि र्नित्यं प्रशंसारूपो बलिरर्थतस्तस्य नामाङ्गीकुर्व्वताम् ओष्ठाधराणां फलम् ईश्वराय दातव्यं।

रोमियों 12:1

हे भ्रातर ईश्वरस्य कृपयाहं युष्मान् विनये यूयं स्वं स्वं शरीरं सजीवं पवित्रं ग्राह्यं बलिम् ईश्वरमुद्दिश्य समुत्सृजत, एषा सेवा युष्माकं योग्या।

फिलिप्पियों 4:6-7

यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत।

तथा कृत ईश्वरीया या शान्तिः सर्व्वां बुद्धिम् अतिशेते सा युष्माकं चित्तानि मनांसि च ख्रीष्टे यीशौ रक्षिष्यति।

1 पतरस 2:9

किन्तु यूयं येनान्धकारमध्यात् स्वकीयाश्चर्य्यदीप्तिमध्यम् आहूतास्तस्य गुणान् प्रकाशयितुम् अभिरुचितो वंशो राजकीयो याजकवर्गः पवित्रा जातिरधिकर्त्तव्याः प्रजाश्च जाताः।

याकूब 4:8

ईश्वरस्य समीपवर्त्तिनो भवत तेन स युष्माकं समीपवर्त्ती भविष्यति। हे पापिनः, यूयं स्वकरान् परिष्कुरुध्वं। हे द्विमनोलोकाः, यूयं स्वान्तःकरणानि शुचीनि कुरुध्वं।

रोमियों 15:9

तस्य दयालुत्वाच्च भिन्नजातीया यद् ईश्वरस्य गुणान् कीर्त्तयेयुस्तदर्थं यीशुः ख्रीष्टस्त्वक्छेदनियमस्य निघ्नोऽभवद् इत्यहं वदामि। यथा लिखितम् आस्ते, अतोऽहं सम्मुखे तिष्ठन् भिन्नदेशनिवासिनां। स्तुवंस्त्वां परिगास्यामि तव नाम्नि परेश्वर॥

इफिसियों 5:19

अपरं गीतै र्गानैः पारमार्थिककीर्त्तनैश्च परस्परम् आलपन्तो मनसा सार्द्धं प्रभुम् उद्दिश्य गायत वादयत च।

रोमियों 15:16

भिन्नजातीयाः पवित्रेणात्मना पावितनैवेद्यरूपा भूत्वा यद् ग्राह्या भवेयुस्तन्निमित्तमहम् ईश्वरस्य सुसंवादं प्रचारयितुं भिन्नजातीयानां मध्ये यीशुख्रीष्टस्य सेवकत्वं दानं ईश्वरात् लब्धवानस्मि।

फिलिप्पियों 3:3

वयमेव छिन्नत्वचो लोका यतो वयम् आत्मनेश्वरं सेवामहे ख्रीष्टेन यीशुना श्लाघामहे शरीरेण च प्रगल्भतां न कुर्व्वामहे।

मत्ती 15:8-9

वदनै र्मनुजा एते समायान्ति मदन्तिकं। तथाधरै र्मदीयञ्च मानं कुर्व्वन्ति ते नराः।

किन्तु तेषां मनो मत्तो विदूरएव तिष्ठति। शिक्षयन्तो विधीन् न्राज्ञा भजन्ते मां मुधैव ते।

2 कुरिन्थियों 9:7

एकैकेन स्वमनसि यथा निश्चीयते तथैव दीयतां केनापि कातरेण भीतेन वा न दीयतां यत ईश्वरो हृष्टमानसे दातरि प्रीयते।

ईश्वरस्य प्रार्थना

हे प्रभो, भवतः कृपापूर्णहस्ताभ्यां मम आरोग्यं रक्षणं च सम्भवति। भवान् मे पोषकः, रक्षकः, संग्रामेषु मम योद्धा, महिम्नः महिमानं प्रति नेता च। येशोः पवित्रनाम्नि भवतः समीपम् आगच्छामि। प्रार्थना सर्वसमस्यानां समाधानार्थं परमशस्त्रम्, सर्वाणि द्वाराणि उद्घाटयितुं चावश्यकं कुञ्जिका अस्ति, अतएव धन्यवादान् ज्ञापयामि। हे ईश्वर, वयं भवतः महिमां सामर्थ्यं च सर्वत्र प्रकाशयितुं, पृथिव्याः लवणं, जगतः प्रकाशश्च भवाम इति भवान् आह्वयति। "अहं त्वां मम सामर्थ्यं प्रदर्शयितुं, मम नाम च समस्तभूमौ प्रचारयितुं नियुक्तवानस्मि" इति भवान् स्ववाक्ये कथयति। हे प्रभो येशो, सर्वदा आत्मनि प्रार्थनाभिः याचनाभिः च प्रार्थितुं स्थिरचित्तः भवेयम्, मम परिवारस्य, राष्ट्रस्य, धर्मभ्रातृणां च रक्षणार्थं जागरूकः भूत्वा मध्यस्थः भवेयम् इति शिक्षय। येशोः नाम्नि, आमेन्।