षट्षष्टिः ग्रन्थाः भगवद्वचनानि सन्ति। तथापि अल्पान्यपि पद्यानि अस्माकं जीवने आगतासु परिस्थितिषु अद्वितीयं बलं ददाति। क्लेशपरीक्षाभ्यां पीडितस्य बन्धोः कुटुम्बजनस्य वा तेषां श्रवणं दुःखनिवारकं भवति।
यावदल्पानि भवेयुः पद्यानि, स्मरामः यत् "सर्वं शास्त्रं ईश्वरप्रेरितं, उपदेशाय, निर्देशाय, संस्काराय, धर्मशिक्षाय च उपयोगि" (२ तीमुथियुस ३:१६) इति।
यदि धर्मग्रन्थं कण्ठस्थीकर्तुं कष्टं भवति, तर्हि अल्पैः पद्यानि आरभ्यताम्। तेन दीर्घाणां पदानां कण्ठस्थीकरणं सुलभं भविष्यति। एवं भवतः आत्मा पोष्यते, भगवद्वचने निरन्तरं चिन्तनं कर्तुं शक्ष्यसि। भवतः हृदयं सदा पवित्रात्मनोः फलैः परिपूर्णं भविष्यति, न तु पापकर्मणाम्। यत् श्रूयते तन्मनः न दूषयति, किन्तु यद्वदसि तदेव दूषयति।
सर्व्वविषये कृतज्ञतां स्वीकुरुध्वं यत एतदेव ख्रीष्टयीशुना युष्मान् प्रति प्रकाशितम् ईश्वराभिमतं।
अपरं प्रत्याशायाम् आनन्दिता दुःखसमये च धैर्य्ययुक्ता भवत; प्रार्थनायां सततं प्रवर्त्तध्वं।