बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

39 लघुतम बाइबिल श्लोक

षट्षष्टिः ग्रन्थाः भगवद्वचनानि सन्ति। तथापि अल्पान्यपि पद्यानि अस्माकं जीवने आगतासु परिस्थितिषु अद्वितीयं बलं ददाति। क्लेशपरीक्षाभ्यां पीडितस्य बन्धोः कुटुम्बजनस्य वा तेषां श्रवणं दुःखनिवारकं भवति।

यावदल्पानि भवेयुः पद्यानि, स्मरामः यत् "सर्वं शास्त्रं ईश्वरप्रेरितं, उपदेशाय, निर्देशाय, संस्काराय, धर्मशिक्षाय च उपयोगि" (२ तीमुथियुस ३:१६) इति।

यदि धर्मग्रन्थं कण्ठस्थीकर्तुं कष्टं भवति, तर्हि अल्पैः पद्यानि आरभ्यताम्। तेन दीर्घाणां पदानां कण्ठस्थीकरणं सुलभं भविष्यति। एवं भवतः आत्मा पोष्यते, भगवद्वचने निरन्तरं चिन्तनं कर्तुं शक्ष्यसि। भवतः हृदयं सदा पवित्रात्मनोः फलैः परिपूर्णं भविष्यति, न तु पापकर्मणाम्। यत् श्रूयते तन्मनः न दूषयति, किन्तु यद्वदसि तदेव दूषयति।


योहन 11:35

यीशुना क्रन्दितं।

2 कुरिन्थियों 13:13

पवित्रलोकाः सर्व्वे युष्मान् नमन्ति।

1 थिस्सलुनीकियों 5:20

ईश्वरीयादेशं नावजानीत।

योहन 10:30

अहं पिता च द्वयोरेकत्वम्।

1 थिस्सलुनीकियों 5:18

सर्व्वविषये कृतज्ञतां स्वीकुरुध्वं यत एतदेव ख्रीष्टयीशुना युष्मान् प्रति प्रकाशितम् ईश्वराभिमतं।

1 थिस्सलुनीकियों 5:25

हे भ्रातरः, अस्माकं कृते प्रार्थनां कुरुध्वं।

1 थिस्सलुनीकियों 5:19

पवित्रम् आत्मानं न निर्व्वापयत।

1 थिस्सलुनीकियों 5:17

निरन्तरं प्रार्थनां कुरुध्वं।

लूका 17:32

लोटः पत्नीं स्मरत।

2 कुरिन्थियों 5:7

यतो वयं दृष्टिमार्गे न चरामः किन्तु विश्वासमार्गे।

योहन 6:48

अहमेव तज्जीवनभक्ष्यं।

1 कुरिन्थियों 6:14

यश्चेश्वरः प्रभुमुत्थापितवान् स स्वशक्त्यास्मानप्युत्थापयिष्यति।

1 योहन 4:19

अस्मासु स प्रथमं प्रीतवान् इति कारणाद् वयं तस्मिन् प्रीयामहे।

1 कुरिन्थियों 16:14

युष्माभिः सर्व्वाणि कर्म्माणि प्रेम्ना निष्पाद्यन्तां।

फिलिप्पियों 4:4

यूयं प्रभौ सर्व्वदानन्दत। पुन र्वदामि यूयम् आनन्दत।

1 योहन 5:21

हे प्रियबालकाः, यूयं देवमूर्त्तिभ्यः स्वान् रक्षत। आमेन्।

रोमियों 12:12

अपरं प्रत्याशायाम् आनन्दिता दुःखसमये च धैर्य्ययुक्ता भवत; प्रार्थनायां सततं प्रवर्त्तध्वं।

इब्रानियों 13:1

भ्रातृषु प्रेम तिष्ठतु। अतिथिसेवा युष्माभि र्न विस्मर्य्यतां

मत्ती 5:14

यूयं जगति दीप्तिरूपाः, भूधरोपरि स्थितं नगरं गुप्तं भवितुं नहि शक्ष्यति।

1 योहन 4:8

यः प्रेम न करोति स ईश्वरं न जानाति यत ईश्वरः प्रेमस्वरूपः।

मत्ती 11:30

यतो मम युगम् अनायासं मम भारश्च लघुः।

मार्क 4:14

बीजवप्ता वाक्यरूपाणि बीजानि वपति;

ईश्वरस्य प्रार्थना

हे परमेश्वर, भवतः वचनाय कृतज्ञोऽस्मि। येषां द्वारा अद्य मया शिक्षा, प्रेरणा, मार्गदर्शनं च प्राप्तुं शक्यते, तेषां प्रेरकाय भवते नमो नमः। भवतः सान्निध्यं सुलभमस्ति, इति कृतज्ञता। निस्सन्देहं मम सर्वस्वं भवतः चरणेषु समर्पयामि, स्वकीयां प्रार्थनां स्वर्गं प्रति प्रेषयामि च। यतः भवान् एव मां बोधितवान् यत् प्रार्थना एव दुष्टस्य विरुद्धं श्रेष्ठतमं शस्त्रम् अस्ति। प्रत्येकस्मिन् युद्धे भवान् एव मम विजयः। मार्गः यति घनन्धकारमयः भवेत्, तथापि भवतः विश्वासः, भवतः आशा च मयि वर्तते। यतोऽहम् जानामि यत् अन्ते भवान् मां विस्मयान्वितं करिष्यति एव। मम साहाय्यं कुरु यथा अहं भवतः पवित्रात्मानं न शिथिलयामि, अपि तु प्रतिदिनं भवतः सान्निध्ये गुणवत्तापूर्णं समयं यापयामि, मयि एतं ज्वलन्तं अग्निं चाव्यक्तं स्थापयामि। जीवनस्य युद्धानि विलापेन वादविवादेन वा न जयन्ते, अपि तु प्रार्थनया एव जयन्ते, यथा भवान् स्ववचने उक्तवान्, "निरन्तरं प्रार्थयध्वम्"। यीशुनाम्ना। आमेन्।