बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

प्रसिद्ध श्लोक

ईश्वरस्य वचनं परमं प्रभावशालि च। तत् अस्माकं जीवनं परिवर्तयति। बहूनि श्रुतिपदानि सन्ति यानि अस्माकं मनः, जीवनशैलीं च परिवर्तयितुं शक्नुवन्ति। एतानि वचनानि वयं सर्वदा स्मरामः, प्रत्येकस्मिन् परिस्थित्यां च प्रयोगं कुर्मः। "सर्वं शक्नोमि मयि बलिष्ठे ख्रीष्टे" (फिलिप्पैः ४:१३) इति वचनं वयं सर्वदा स्मरामः, यदा वयं दुर्बलाः भवामः तदा एतत् वचनं अस्माकं बलं वर्धयति। "ईश्वरः जगदित्येवं प्रेमकरोतीति, यत् स्वस्यैकजातं पुत्रं दत्तवान्, येन यः कश्चित् तस्मिन् विश्वसिति, स न नश्येत् किन्तु अनन्तायुः प्राप्नुयात्।" (यूहन् ३:१६) इदं वचनं अतिमहत्वपूर्णम् अस्ति। यदा त्वं प्रथमवारं प्रभोः यीशुख्रीष्टस्य विषये शृणोषि, तदा एतत् वचनं त्वां श्राव्यते। अन्यानि अपि अनेकानि महत्वपूर्णानि वचनानि सन्ति, यानि अत्र त्वं प्राप्स्यसि।


लूका 6:28

ये च युष्मान् शपन्ति तेभ्य आशिषं दत्त ये च युष्मान् अवमन्यन्ते तेषां मङ्गलं प्रार्थयध्वं।

याकूब 3:10

एकस्माद् वदनाद् धन्यवादशापौ निर्गच्छतः। हे मम भ्रातरः, एतादृशं न कर्त्तव्यं।

याकूब 3:9

तया वयं पितरम् ईश्वरं धन्यं वदामः, तया चेश्वरस्य सादृश्ये सृष्टान् मानवान् शपामः।

गलातियों 3:13

ख्रीष्टोऽस्मान् परिक्रीय व्यवस्थायाः शापात् मोचितवान् यतोऽस्माकं विनिमयेन स स्वयं शापास्पदमभवत् तदधि लिखितमास्ते, यथा, "यः कश्चित् तरावुल्लम्ब्यते सोऽभिशप्त इति।"

1 कुरिन्थियों 4:12

कर्म्मणि स्वकरान् व्यापारयन्तश्च दुःखैः कालं यापयामः। गर्हितैरस्माभिराशीः कथ्यते दूरीकृतैः सह्यते निन्दितैः प्रसाद्यते।

गलातियों 6:7

युष्माकं भ्रान्ति र्न भवतु, ईश्वरो नोपहसितव्यः, येन यद् बीजम् उप्यते तेन तज्जातं शस्यं कर्त्तिष्यते।

रोमियों 12:14

ये जना युष्मान् ताडयन्ति तान् आशिषं वदत शापम् अदत्त्वा दद्ध्वमाशिषम्।

इफिसियों 4:29

अपरं युष्माकं वदनेभ्यः कोऽपि कदालापो न निर्गच्छतु, किन्तु येन श्रोतुरुपकारो जायते तादृशः प्रयोजनीयनिष्ठायै फलदायक आलापो युष्माकं भवतु।

गलातियों 3:13-14

ख्रीष्टोऽस्मान् परिक्रीय व्यवस्थायाः शापात् मोचितवान् यतोऽस्माकं विनिमयेन स स्वयं शापास्पदमभवत् तदधि लिखितमास्ते, यथा, "यः कश्चित् तरावुल्लम्ब्यते सोऽभिशप्त इति।"

तस्माद् ख्रीष्टेन यीशुनेव्राहीम आशी र्भिन्नजातीयलोकेषु वर्त्तते तेन वयं प्रतिज्ञातम् आत्मानं विश्वासेन लब्धुं शक्नुमः।

मत्ती 5:6

धर्म्माय बुभुक्षिताः तृषार्त्ताश्च मनुजा धन्याः, यस्मात् ते परितर्प्स्यन्ति।

याकूब 3:10-12

एकस्माद् वदनाद् धन्यवादशापौ निर्गच्छतः। हे मम भ्रातरः, एतादृशं न कर्त्तव्यं।

प्रस्रवणः किम् एकस्मात् छिद्रात् मिष्टं तिक्तञ्च तोयं निर्गमयति?

हे मम भ्रातरः, उडुम्बरतरुः किं जितफलानि द्राक्षालता वा किम् उडुम्बरफलानि फलितुं शक्नोति? तद्वद् एकः प्रस्रवणो लवणमिष्टे तोये निर्गमयितुं न शक्नोति।

1 पतरस 3:9

अनिष्टस्य परिशोधेनानिष्टं निन्दाया वा परिशोधेन निन्दां न कुर्व्वन्त आशिषं दत्त यतो यूयम् आशिरधिकारिणो भवितुमाहूता इति जानीथ।

गलातियों 6:7-8

युष्माकं भ्रान्ति र्न भवतु, ईश्वरो नोपहसितव्यः, येन यद् बीजम् उप्यते तेन तज्जातं शस्यं कर्त्तिष्यते।

स्वशरीरार्थं येन बीजम् उप्यते तेन शरीराद् विनाशरूपं शस्यं लप्स्यते किन्त्वात्मनः कृते येन बीजम् उप्यते तेनात्मतोऽनन्तजीवितरूपं शस्यं लप्स्यते।

मत्ती 25:34

ततः परं राजा दक्षिणस्थितान् मानवान् वदिष्यति, आगच्छत मत्तातस्यानुग्रहभाजनानि, युष्मत्कृत आ जगदारम्भत् यद् राज्यम् आसादितं तदधिकुरुत।

लूका 6:38

दानानिदत्त तस्माद् यूयं दानानि प्राप्स्यथ, वरञ्च लोकाः परिमाणपात्रं प्रदलय्य सञ्चाल्य प्रोञ्चाल्य परिपूर्य्य युष्माकं क्रोडेषु समर्पयिष्यन्ति; यूयं येन परिमाणेन परिमाथ तेनैव परिमाणेन युष्मत्कृते परिमास्यते।

रोमियों 15:29

युष्मत्समीपे ममागमनसमये ख्रीष्टस्य सुसंवादस्य पूर्णवरेण सम्बलितः सन् अहम् आगमिष्यामि इति मया ज्ञायते।

इब्रानियों 11:20

अपरम् इस्हाक् विश्वासेन याकूब् एषावे च भाविविषयानध्याशिषं ददौ।

इब्रानियों 11:6

किन्तु विश्वासं विना कोऽपीश्वराय रोचितुं न शक्नोति यत ईश्वरोऽस्ति स्वान्वेषिलोकेभ्यः पुरस्कारं ददाति चेतिकथायाम् ईश्वरशरणागतै र्विश्वसितव्यं।

ईश्वरस्य प्रार्थना

हे भगवन्, त्वं मे भिषक्, पालकः, रक्षकः च। त्वं मे युद्धं करोषि, माम् ऐश्वर्यात् ऐश्वर्यं नयसि। येशोः पवित्रनाम्नि धन्यवादं वदामि तव वचनाय। तद् वचनं मे श्रेष्ठम् आहारम्, आत्मिकविकासस्य कारणं च। तद् वचनं मे मार्गं प्रकाशयति, पतनतश्च रक्षति। ददातु मे ज्ञानं येन त्वां जानामि, तव वचनेन च बोधयामि। त्वं माम् आलम्बसे, "मा भैषीः, अहं ते साहाय्यं करोमि" इति वदसि। अद्य त्वां प्रार्थये, मम जीवने मम कुटुम्बस्य च जीवने तव राज्यं स्थापय। धन्यवादः यतः तव वचनम् कथयति, "त्वं मे शरणं, बलं च। विपत्तिषु त्वं मे शीघ्रं साहाय्यम्।" इदानीं कष्टकाले त्वं मे रक्षणं करोषि इति जानामि। मृत्योः छायायां उपत्यकायां गच्छन् अपि, नाहं किञ्चिद् बिभेमि इति घोषयामि। सर्वं तमः दूरीकुरु, ख्रीष्टस्य प्रकाशं मम जीवने मम गृहे च प्रकाशय। येशोः नाम्नि। आमेन्।