बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

51 शिशुस्य आगमनस्य उत्सवस्य कृते बाइबिलश्लोकाः - शिशुस्नानम्

प्रियजन, सन्तानानां पालनं पोषणं च अस्माकं परमं दायित्वम् अस्ति। नीतिवाक्यानि २२:६ अस्मान् बोधयति यत्, "बालकं तस्य मार्गे शिक्षय, यदा स वृद्धः भविष्यति तदा अपि स तस्मात् न विचलिष्यति।" भगवतः मार्गः जीवनस्य पन्थाः अस्ति, एतत् ज्ञात्वा अतीव हर्षो भवति यत् अस्माकं सन्ततिः तस्मिन् पन्थानि गच्छति।

यदि भवान्/भवती स्वागतसमारोहम् अथवा शिशुस्नानसंस्कारं (Baby Shower) आयोजयितुम् इच्छति, तर्हि भगवते प्रार्थनां कृत्वा तस्य मार्गदर्शनं प्रार्थयतु। न केवलम् एतत्, अपि तु भगवन्तं प्रार्थयतु यत् सः भवतः/भवत्याः सन्तानस्य जीवने अधिकारं धारयतु, यतोहि नवजातस्य आगमनं तु कदापि अल्पीकर्तुं न शक्यते।

स्वकीयान् प्रियजनान् आमन्त्रयतु, हासविलासेन आनन्दं लभताम्, परन्तु तान् अपि आमन्त्रयतु ये भवतः/भवत्याः येशुं प्रति समीपं नयन्ति, येन सर्वे मिलित्वा प्रेरणादायिकानि, शान्तिदायकानि, आशीर्वादपूर्णानि च वचनानि उच्चारयितुं शक्नुयुः। एवं भवान्/भवती अविस्मरणीयं क्षणं अनुभविष्यति यत्र शान्तिः भवतः/भवत्याः जीवनं व्याप्स्यति, भगवति विश्वासं कृत्वा भवान्/भवती निश्चिन्तः/निश्चिन्ता भविष्यति/भविष्यति।

यदा भवतः/भवत्याः शिशोः जन्म भविष्यति, तदा तं/तां देवालये समर्पयतु, तस्य/तस्याः प्रत्येकं पदं मार्गदर्शनं च कुर्वन्तु येन सः/सा आशीर्वादपूर्णं जीवनं यापयितुं शक्नुयात्, भगवतः वचनेषु गच्छन्/गच्छन्ती, तस्य नियमान् न उल्लंघयन्/उल्लंघयन्ती।

अत्यन्तं महत्वपूर्णं वर्तते यत् शिशोः जन्मनः पूर्वम् अपि मातापितरौ तस्य/तस्याः कृते प्रार्थनां कुर्याताम्, स्नेहेन पालनेन च तं/तां पोषयेताम्। प्रसवसमये अपि प्रार्थनां कुर्वन्तु, भवान्/भवती द्रक्ष्यति यत् पवित्रात्मा भवतः/भवत्याः सर्वविधेन साहाय्यं करिष्यति।


मत्ती 19:14

किन्तु यीशुरुवाच, शिशवो मदन्तिकम् आगच्छन्तु, तान् मा वारयत, एतादृशां शिशूनामेव स्वर्गराज्यं।

लूका 18:16

किन्तु यीशुस्तानाहूय जगाद, मन्निकटम् आगन्तुं शिशून् अनुजानीध्वं तांश्च मा वारयत; यत ईश्वरराज्याधिकारिण एषां सदृशाः।

लूका 2:40

तत्पश्चाद् बालकः शरीरेण वृद्धिमेत्य ज्ञानेन परिपूर्ण आत्मना शक्तिमांश्च भवितुमारेभे तथा तस्मिन् ईश्वरानुग्रहो बभूव।

मत्ती 18:1-4

तदानीं शिष्या यीशोः समीपमागत्य पृष्टवन्तः स्वर्गराज्ये कः श्रेष्ठः?

तस्मादवधद्धं, एतेषां क्षुद्रप्राणिनाम् एकमपि मा तुच्छीकुरुत,

यतो युष्मानहं तथ्यं ब्रवीमि, स्वर्गे तेषां दूता मम स्वर्गस्थस्य पितुरास्यं नित्यं पश्यन्ति। एवं ये ये हारितास्तान् रक्षितुं मनुजपुत्र आगच्छत्।

यूयमत्र किं विविंग्घ्वे? कस्यचिद् यदि शतं मेषाः सन्ति, तेषामेको हार्य्यते च, तर्हि स एकोनशतं मेषान् विहाय पर्व्वतं गत्वा तं हारितमेकं किं न मृगयते?

यदि च कदाचित् तन्मेषोद्देशं लमते, तर्हि युष्मानहं सत्यं कथयामि, सोऽविपथगामिभ्य एकोनशतमेषेभ्योपि तदेकहेतोरधिकम् आह्लादते।

तद्वद् एतेषां क्षुद्रप्राएिनाम् एकोपि नश्यतीति युष्माकं स्वर्गस्थपितु र्नाभिमतम्।

यद्यपि तव भ्राता त्वयि किमप्यपराध्यति, तर्हि गत्वा युवयोर्द्वयोः स्थितयोस्तस्यापराधं तं ज्ञापय। तत्र स यदि तव वाक्यं शृणोति, तर्हि त्वं स्वभ्रातरं प्राप्तवान्,

किन्तु यदि न शृणोति, तर्हि द्वाभ्यां त्रिभि र्वा साक्षीभिः सर्व्वं वाक्यं यथा निश्चितं जायते, तदर्थम् एकं द्वौ वा साक्षिणौ गृहीत्वा याहि।

तेन स यदि तयो र्वाक्यं न मान्यते, तर्हि समाजं तज्ज्ञापय, किन्तु यदि समाजस्यापि वाक्यं न मान्यते,तर्हि स तव समीपे देवपूजकइव चण्डालइव च भविष्यति।

अहं युष्मान् सत्यं वदामि, युष्माभिः पृथिव्यां यद् बध्यते तत् स्वर्गे भंत्स्यते; मेदिन्यां यत् भोच्यते, स्वर्गेऽपि तत् मोक्ष्यते।

पुनरहं युष्मान् वदामि, मेदिन्यां युष्माकं यदि द्वावेकवाक्यीभूय किञ्चित् प्रार्थयेते, तर्हि मम स्वर्गस्थपित्रा तत् तयोः कृते सम्पन्नं भविष्यति।

ततो यीशुः क्षुद्रमेकं बालकं स्वसमीपमानीय तेषां मध्ये निधाय जगाद,

यतो यत्र द्वौ त्रयो वा मम नान्नि मिलन्ति, तत्रैवाहं तेषां मध्येऽस्मि।

तदानीं पितरस्तत्समीपमागत्य कथितवान् हे प्रभो, मम भ्राता मम यद्यपराध्यति, तर्हि तं कतिकृत्वः क्षमिष्ये?

किं सप्तकृत्वः? यीशुस्तं जगाद, त्वां केवलं सप्तकृत्वो यावत् न वदामि, किन्तु सप्तत्या गुणितं सप्तकृत्वो यावत्।

अपरं निजदासैः सह जिगणयिषुः कश्चिद् राजेव स्वर्गराजयं।

आरब्धे तस्मिन् गणने सार्द्धसहस्रमुद्रापूरितानां दशसहस्रपुटकानाम् एकोऽघमर्णस्तत्समक्षमानायि।

तस्य परिशोधनाय द्रव्याभावात् परिशोधनार्थं स तदीयभार्य्यापुत्रादिसर्व्वस्वञ्च विक्रीयतामिति तत्प्रभुरादिदेश।

तेन स दासस्तस्य पादयोः पतन् प्रणम्य कथितवान् , हे प्रभो भवता घैर्य्ये कृते मया सर्व्वं परिशोधिष्यते।

तदानीं दासस्य प्रभुः सकरुणः सन् सकलर्णं क्षमित्वा तं तत्याज।

किन्तु तस्मिन् दासे बहि र्याते, तस्य शतं मुद्राचतुर्थांशान् यो धारयति, तं सहदासं दृष्द्वा तस्य कण्ठं निष्पीड्य गदितवान्, मम यत् प्राप्यं तत् परिशोधय।

तदा तस्य सहदासस्तत्पादयोः पतित्वा विनीय बभाषे, त्वया धैर्य्ये कृते मया सर्व्वं परिशोधिष्यते।

युष्मानहं सत्यं ब्रवीमि, यूयं मनोविनिमयेन क्षुद्रबालवत् न सन्तः स्वर्गराज्यं प्रवेष्टुं न शक्नुथ।

तथापि स तत् नाङगीकृत्य यावत् सर्व्वमृणं न परिशोधितवान् तावत् तं कारायां स्थापयामास।

तदा तस्य सहदासास्तस्यैतादृग् आचरणं विलोक्य प्रभोः समीपं गत्वा सर्व्वं वृत्तान्तं निवेदयामासुः।

तदा तस्य प्रभुस्तमाहूय जगाद, रे दुष्ट दास, त्वया मत्सन्निधौ प्रार्थिते मया तव सर्व्वमृणं त्यक्तं;

यथा चाहं त्वयि करुणां कृतवान्, तथैव त्वत्सहदासे करुणाकरणं किं तव नोचितं?

इति कथयित्वा तस्य प्रभुः क्रुद्ध्यन् निजप्राप्यं यावत् स न परिशोधितवान्, तावत् प्रहारकानां करेषु तं समर्पितवान्।

यदि यूयं स्वान्तःकरणैः स्वस्वसहजानाम् अपराधान् न क्षमध्वे, तर्हि मम स्वर्गस्यः पितापि युष्मान् प्रतीत्थं करिष्यति।

यः कश्चिद् एतस्य क्षुद्रबालकस्य सममात्मानं नम्रीकरोति, सएव स्वर्गराजये श्रेष्ठः।

लूका 9:48

यो जनो मम नाम्नास्य बालास्यातिथ्यं विदधाति स ममातिथ्यं विदधाति, यश्च ममातिथ्यं विदधाति स मम प्रेरकस्यातिथ्यं विदधाति, युष्माकं मध्येयः स्वं सर्व्वस्मात् क्षुद्रं जानीते स एव श्रेष्ठो भविष्यति।

लूका 1:44

पश्य तव वाक्ये मम कर्णयोः प्रविष्टमात्रे सति ममोदरस्थः शिशुरानन्दान् ननर्त्त।

मत्ती 18:3

युष्मानहं सत्यं ब्रवीमि, यूयं मनोविनिमयेन क्षुद्रबालवत् न सन्तः स्वर्गराज्यं प्रवेष्टुं न शक्नुथ।

मत्ती 18:10

तस्मादवधद्धं, एतेषां क्षुद्रप्राणिनाम् एकमपि मा तुच्छीकुरुत,

लूका 1:14

किञ्च त्वं सानन्दः सहर्षश्च भविष्यसि तस्य जन्मनि बहव आनन्दिष्यन्ति च।

रोमियों 15:13

अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।

इफिसियों 3:20

अस्माकम् अन्तरे या शक्तिः प्रकाशते तया सर्व्वातिरिक्तं कर्म्म कुर्व्वन् अस्माकं प्रार्थनां कल्पनाञ्चातिक्रमितुं यः शक्नोति

1 पतरस 5:7

यूयं सर्व्वचिन्तां तस्मिन् निक्षिपत यतः स युष्मान् प्रति चिन्तयति।

इब्रानियों 13:20-21

अनन्तनियमस्य रुधिरेण विशिष्टो महान् मेषपालको येन मृतगणमध्यात् पुनरानायि स शान्तिदायक ईश्वरो

निजाभिमतसाधनाय सर्व्वस्मिन् सत्कर्म्मणि युष्मान् सिद्धान् करोतु, तस्य दृष्टौ च यद्यत् तुष्टिजनकं तदेव युष्माकं मध्ये यीशुना ख्रीष्टेन साधयतु। तस्मै महिमा सर्व्वदा भूयात्। आमेन्।

गलातियों 5:22-23

किञ्च प्रेमानन्दः शान्तिश्चिरसहिष्णुता हितैषिता भद्रत्वं विश्वास्यता तितिक्षा

परिमितभोजित्वमित्यादीन्यात्मनः फलानि सन्ति तेषां विरुद्धा कापि व्यवस्था नहि।

फिलिप्पियों 1:3

अहं निरन्तरं निजसर्व्वप्रार्थनासु युष्माकं सर्व्वेषां कृते सानन्दं प्रार्थनां कुर्व्वन्

ईश्वरस्य प्रार्थना

हे परमपिता! भवतः कृपापूर्णं मातापितृत्वं प्राप्तस्य अस्माकं कृते धन्यवादः। जीवनदातृत्वस्य ईदृशं सौभाग्यं प्राप्तवन्तः वयं धन्याः स्मः। येशोः नाम्नि, अस्य गर्भस्थशिशोः जीवनं वयं आशीर्वादयामः। भवतः पथि एनं शिशुं प्रेरयितुम्, भवतः भयेन वर्धितुं च प्रार्थयामहे। यथा भवतः वचनम् अस्ति, "बालकं तस्य मार्गे शिक्षय; सः वृद्धः सन् अपि तस्मात् न विचलिष्यति।" अस्य शिशोः जीवनं परिपूर्णं भवतु इति कामयामहे। मातापितृरूपेण वयं प्रार्थयामहे यत् अस्मान् स्वस्नेन पूरयत येन वयं तस्मै स्नेहं दातुं शक्नुयाम, तस्य जीवनस्य कृते आशीर्वादस्य माध्यमं भवितुं च शक्नुयामः। हे पवित्रात्मन्, भवतः मार्गेण एतत् कर्तुं, तस्य आरोग्यपूर्णं विकासं, भवता पूर्वनियोजितं तस्य/तस्याः जीवनस्य उद्देश्यपूर्तिं च द्रष्टुं अस्मान् सर्वदा मार्गदर्शनं कुरु। हे प्रभो, भवान् एव गर्भात् एनं शिशुं रचयति। तस्य रक्षणं कुरु, विजयी प्रसवं च कुरु इति प्रार्थयामहे। येशोः नाम्नि। आमेन।