बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

61 दुःखसमये बाइबिलस्य श्लोकाः

सर्वेषु अपि विषयेषु, ईश्वरः सदा सत्यः अस्ति, तस्य वचनं दुःखकाले तस्य सत्यतां स्मारयति। सः अस्माकं दुःखं पश्यति, तत् तुच्छं न गणयति, अपि तु आश्वासयति यत् सर्वं नष्टं नास्ति इति। दुःखं खलु पीडायाः हानेश्च स्वाभाविकी प्रतिक्रिया अस्ति, दुःखितः भवितुं किमपि अपराधं नास्ति इति अवगन्तव्यम्।

अपि च, दुःखस्य कालानां किमपि प्रयोजनम् अस्ति इति वयं जानीमः, यतः सः सर्वाणि कार्याणि तैः कृते कल्याणाय प्रयोजयति येषां सः आह्वानं कृतवान्। यथा भगवद्वचनात् (भज. ४६:१०) "शान्तिं कुरु, जानामि अहं ईश्वरः इति; जातिषु पूज्यः अहं भविष्यामि, भूमौ प्रशंसितः भविष्यामि।" इति स्मर्यते, शान्ताः भूत्वा तस्य ईश्वरत्वं ज्ञातव्यम्।

प्रभोः आनन्दः ते बलम् अस्ति, ख्रीस्ते यः त्वां बलवन्तं करोति तस्मिन् सर्वं कर्तुं शक्नोषि इति मा विस्मर। तस्मात् धैर्यं धारय, इयं स्थितिः त्वया सह न समाप्तिं गमिष्यति; अपि तु इयं स्थितिः प्रभोः सान्निध्यं प्राप्तुं, अन्तरात्मना श्रेष्ठं भजनं कर्तुं च एकं मञ्चम् अस्ति।


2 कुरिन्थियों 1:5

यतः ख्रीष्टस्य क्लेशा यद्वद् बाहुल्येनास्मासु वर्त्तन्ते तद्वद् वयं ख्रीष्टेन बहुसान्त्वनाढ्या अपि भवामः।

रोमियों 8:18

किन्त्वस्मासु यो भावीविभवः प्रकाशिष्यते तस्य समीपे वर्त्तमानकालीनं दुःखमहं तृणाय मन्ये।

योहन 16:33

यथा मया युष्माकं शान्ति र्जायते तदर्थम् एताः कथा युष्मभ्यम् अचकथं; अस्मिन् जगति युष्माकं क्लेशो घटिष्यते किन्त्वक्षोभा भवत यतो मया जगज्जितं।

2 तीमुथियु 4:5

किन्तु त्वं सर्व्वविषये प्रबुद्धो भव दुःखभोगं स्वीकुरु सुसंवादप्रचारकस्य कर्म्म साधय निजपरिचर्य्यां पूर्णत्वेन कुरु च।

मत्ती 11:28-30

हे परिश्रान्ता भाराक्रान्ताश्च लोका यूयं मत्सन्निधिम् आगच्छत, अहं युष्मान् विश्रमयिष्यामि।

अहं क्षमणशीलो नम्रमनाश्च, तस्मात् मम युगं स्वेषामुपरि धारयत मत्तः शिक्षध्वञ्च, तेन यूयं स्वे स्वे मनसि विश्रामं लप्स्यध्बे।

एतत् प्रष्टुं निजौ द्वौ शिष्यौ प्राहिणोत्।

यतो मम युगम् अनायासं मम भारश्च लघुः।

योहन 14:27

अहं युष्माकं निकटे शान्तिं स्थापयित्वा यामि, निजां शान्तिं युष्मभ्यं ददामि, जगतो लोका यथा ददाति तथाहं न ददामि; युष्माकम् अन्तःकरणानि दुःखितानि भीतानि च न भवन्तु।

रोमियों 8:28

अपरम् ईश्वरीयनिरूपणानुसारेणाहूताः सन्तो ये तस्मिन् प्रीयन्ते सर्व्वाणि मिलित्वा तेषां मङ्गलं साधयन्ति, एतद् वयं जानीमः।

1 पतरस 5:7

यूयं सर्व्वचिन्तां तस्मिन् निक्षिपत यतः स युष्मान् प्रति चिन्तयति।

रोमियों 12:15

ये जना आनन्दन्ति तैः सार्द्धम् आनन्दत ये च रुदन्ति तैः सह रुदित।

फिलिप्पियों 2:1-2

ख्रीष्टाद् यदि किमपि सान्त्वनं कश्चित् प्रेमजातो हर्षः किञ्चिद् आत्मनः समभागित्वं काचिद् अनुकम्पा कृपा वा जायते तर्हि यूयं ममाह्लादं पूरयन्त

ततस्तस्मै यीशुनाम्ने स्वर्गमर्त्यपातालस्थितैः सर्व्वै र्जानुपातः कर्त्तव्यः,

तातस्थेश्वरस्य महिम्ने च यीशुख्रीष्टः प्रभुरिति जिह्वाभिः स्वीकर्त्तव्यं।

अतो हे प्रियतमाः, युष्माभि र्यद्वत् सर्व्वदा क्रियते तद्वत् केवले ममोपस्थितिकाले तन्नहि किन्त्विदानीम् अनुपस्थितेऽपि मयि बहुतरयत्नेनाज्ञां गृहीत्वा भयकम्पाभ्यां स्वस्वपरित्राणं साध्यतां।

यत ईश्वर एव स्वकीयानुरोधाद् युष्मन्मध्ये मनस्कामनां कर्म्मसिद्धिञ्च विदधाति।

यूयं कलहविवादर्विजतम् आचारं कुर्व्वन्तोऽनिन्दनीया अकुटिला

ईश्वरस्य निष्कलङ्काश्च सन्तानाइव वक्रभावानां कुटिलाचारिणाञ्च लोकानां मध्ये तिष्ठत,

यतस्तेषां मध्ये यूयं जीवनवाक्यं धारयन्तो जगतो दीपका इव दीप्यध्वे। युष्माभिस्तथा कृते मम यत्नः परिश्रमो वा न निष्फलो जात इत्यहं ख्रीष्टस्य दिने श्लाघां कर्त्तुं शक्ष्यामि।

युष्माकं विश्वासार्थकाय बलिदानाय सेवनाय च यद्यप्यहं निवेदितव्यो भवेयं तथापि तेनानन्दामि सर्व्वेषां युष्माकम् आनन्दस्यांशी भवामि च।

तद्वद् यूयमप्यानन्दत मदीयानन्दस्यांशिनो भवत च।

युष्माकम् अवस्थाम् अवगत्याहमपि यत् सान्त्वनां प्राप्नुयां तदर्थं तीमथियं त्वरया युष्मत्समीपं प्रेषयिष्यामीति प्रभौ प्रत्याशां कुर्व्वे।

एकभावा एकप्रेमाण एकमनस एकचेष्टाश्च भवत।

2 कुरिन्थियों 1:3-4

कृपालुः पिता सर्व्वसान्त्वनाकारीश्वरश्च योऽस्मत्प्रभोर्यीशुख्रीष्टस्य तात ईश्वरः स धन्यो भवतु।

यतो वयम् ईश्वरात् सान्त्वनां प्राप्य तया सान्त्वनया यत् सर्व्वविधक्लिष्टान् लोकान् सान्त्वयितुं शक्नुयाम तदर्थं सोऽस्माकं सर्व्वक्लेशसमयेऽस्मान् सान्त्वयति।

इब्रानियों 4:15-16

अस्माकं यो महायाजको ऽस्ति सोऽस्माकं दुःखै र्दुःखितो भवितुम् अशक्तो नहि किन्तु पापं विना सर्व्वविषये वयमिव परीक्षितः।

अतएव कृपां ग्रहीतुं प्रयोजनीयोपकारार्थम् अनुग्रहं प्राप्तुञ्च वयम् उत्साहेनानुग्रहसिंहासनस्य समीपं यामः।

गलातियों 6:2

युष्माकम् एकैको जनः परस्य भारं वहत्वनेन प्रकारेण ख्रीष्टस्य विधिं पालयत।

इब्रानियों 13:5

यूयम् आचारे निर्लोभा भवत विद्यमानविषये सन्तुष्यत च यस्माद् ईश्वर एवेदं कथितवान्, यथा, "त्वां न त्यक्ष्यामि न त्वां हास्यामि।"

2 तीमुथियु 1:7

यत ईश्वरोऽस्मभ्यं भयजनकम् आत्मानम् अदत्त्वा शक्तिप्रेमसतर्कतानाम् आकरम् आत्मानं दत्तवान्।

फिलिप्पियों 4:6-7

यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत।

तथा कृत ईश्वरीया या शान्तिः सर्व्वां बुद्धिम् अतिशेते सा युष्माकं चित्तानि मनांसि च ख्रीष्टे यीशौ रक्षिष्यति।

रोमियों 12:12

अपरं प्रत्याशायाम् आनन्दिता दुःखसमये च धैर्य्ययुक्ता भवत; प्रार्थनायां सततं प्रवर्त्तध्वं।

मत्ती 5:4

खिद्यमाना मनुजा धन्याः, यस्मात् ते सान्त्वनां प्राप्सन्ति।

1 थिस्सलुनीकियों 5:16-18

सर्व्वदानन्दत।

निरन्तरं प्रार्थनां कुरुध्वं।

सर्व्वविषये कृतज्ञतां स्वीकुरुध्वं यत एतदेव ख्रीष्टयीशुना युष्मान् प्रति प्रकाशितम् ईश्वराभिमतं।

ईश्वरस्य प्रार्थना

हे प्रभो, हे करुणामय येशु, हे परमपिता, स्वर्गभूम्योः रचयिता, त्वमेव आदिः त्वमेव अन्तः, त्वमेव आरम्भः त्वमेव परिसमाप्तिः। हे प्रिय पवित्रात्मन्, अस्मिन् दुःखस्य काले, त्वां प्रार्थये मां बलं प्रयच्छ। प्रतिदिनं श्रद्धया न तु दृष्ट्या जीवनं यापयितुं साहाय्यं कुरु। अधुना सर्वं कुत्सितं भासते चेत् अपि श्वः शुभं भविष्यतीति बोधय। अधुना सर्वं तमसाच्छन्नं भासते चेत् अपि श्वः प्रकाशः उदेष्यतीति बोधय। अस्मिन् कष्टे समये तव महिम्नि शक्तौ च दृष्टिं निवेशयितुं साहाय्यं कुरु, न तु परिस्थितौ। तव वचनम् अस्ति यत् पितरः नावः अवतीर्य त्वां प्रति जलस्योपरि अगच्छत्। परन्तु प्रबलं वायुं दृष्ट्वा सः भीतः अभवत्; निमज्जनं आरभ्य उच्चैः अवदत् - हे प्रभो, मां रक्ष। हे पिता, मां साहाय्यं कुरु येन अहं संसारस्य चिन्ताभिः कामनाभिः च न विचलितः भवामि, अस्मात् दुःखात् विजयं प्राप्नोमि, तथा च बोधयामि यत् न कापि आंधी त्वत्तः बृहत्तरा अस्ति। मम विचारान् परिवर्तय, मम हृदयं पवित्रं कुरु। हे प्रभो, तुभ्यमेव सर्वं यशः सर्वं च गौरवं भवतु। येशोः नाम्नि। आमेन्।