बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

चिकित्सा श्लोकाः

कदाचित् जीवने रोगादयः क्लेशदाः परिस्थितयः आगच्छन्ति। ताः निश्चयेन दुःखाः निराशाजनकाः च भवन्ति। किन्तु स्मर, भगवान् त्वया सह अस्ति। तस्य शक्तिः अस्ति त्वां स्वस्थं कर्तुम्। प्रार्थयस्व भगवन्तं स्वस्वास्थ्यार्थम्। हृदयतः निष्कपटं भजनं कुरु।

रोगादि-दुःखेषु भगवन्तं शरणं व्रज। सः त्वां शृणोति, सहायतायै च सज्जः अस्ति। स्वास्थ्यलाभः भविष्यति, भगवतः कृपया प्रत्यक्षतः वा भ्रातृमुखात् स्वास्थ्यवचनरूपेण वा। येशुः ख्रीष्टः क्रुशे सर्वान् रोगान् पीडाः च वहति स्म।

येशोः कृतज्ञता। तेन अस्माकं भगवता सह शान्तिः अस्ति, दुःखेषु अपि। येशौ विश्वासं श्रद्धां च स्थापय। तस्य व्रणैः आध्यात्मिकं स्वास्थ्यं प्राप्यते। न वयं शाश्वतं मरिष्यामः। एतत् ख्रीष्टस्य क्रुशे महत्तमं दानम् अस्ति।

भगवान् शारीरिकं मानसिकं च स्वास्थ्यं दातुम् इच्छति। किन्तु सः एव निर्णयति कथं कदा च दद्यात्। यथा बर्तिमैयस्य अन्धस्य स्वास्थ्यलाभः अभवत्, तथैव वयं भगवन्तं स्पष्टं वक्तुम् इच्छामः यत् वयं कामयामहे। बर्तिमैयः येशुम् अवदत्, येशुः तस्य स्वास्थ्यं ददौ। अवदत् च - "तव श्रद्धया त्वं स्वस्थः अभवः।" तदा अन्धः द्रष्टुं शक्तः अभवत्।

भगवान् अस्माकं श्रद्धायाः प्रतीक्षां करोति, येन सः स्वनिर्धारितं चमत्कारं करिष्यति। अद्य वदामि - भगवति श्रद्धां वर्धय। मा विशङ्खस्व यत् स्वास्थ्यलाभः शीघ्रं भविष्यति। भगवन्तं प्रार्थयस्व। (यशाय ५३:५) "किन्तु सः अस्माकम् अपराधानां कृते आहतः, अस्माकं पापानां कृते खिन्नः; अस्माकं शान्तेः दण्डः तस्मिन् आसीत्, तस्य व्रणैः वयं स्वस्थाः अभवाम।" अत्र बहूनि वचनानि प्राप्स्यसि, येन भगवतः चमत्काराः ज्ञास्यसि, अधिकं च विश्वसिष्यसि।


ईश्वरस्य प्रार्थना

हे परमेश्वर, अनन्त, महाप्रतापी, सर्वशक्तिमान्! त्वमेव सर्वस्मै महिम्ने अर्हसि। त्वदीय-कृपया मम आरोग्यं स्वीकर, प्रभु यीशुनाम्ना प्रार्थयामि। हे दयालु, मम श्रद्धां दृढां कुरु। रोगशय्यायां मां त्वं स्वस्थं करिष्यसि इति विश्वासो मे अस्ति। भवतः व्रणैः वयं निरामयाः अभवाम। हे यीशु, क्रुशे तव त्यागाय धन्यवादः। मम उपरि करं प्रसार्य दिव्य-आरोग्यं प्रदानं कुरु। हे पिता, कठिनसमयेषु अपि स्वशक्तिं प्रकटयित्वा सर्वेषां नियन्ता त्वमेव इति ज्ञापयसि, धन्यवादः। रोगनिर्देशेन, लोकव्यवस्थया वा न खिद्येयं, न भीतेयं, किन्तु सर्वपरिस्थितिषु मम श्रद्धा दृढा स्यात् इति त्वं शिक्षितवान् असि। मम जीवने अन्तिमवचनं तवैव। "श्रद्धापूर्णप्रार्थना रोगिणं रक्षिष्यति, प्रभुः तं उत्थापयिष्यति, पापानि कृतानि चेत् तानि क्षमितानि भविष्यन्ति" इति तव वचनम्। त्वं चमत्काराणां ईश्वरः। अद्य अहं स्वस्थः अस्मि इति घोषयामि। रोगभयं दूरं करोमि। यीशुनाम्ना | आमेन् |