कदाचित् जीवने रोगादयः क्लेशदाः परिस्थितयः आगच्छन्ति। ताः निश्चयेन दुःखाः निराशाजनकाः च भवन्ति। किन्तु स्मर, भगवान् त्वया सह अस्ति। तस्य शक्तिः अस्ति त्वां स्वस्थं कर्तुम्। प्रार्थयस्व भगवन्तं स्वस्वास्थ्यार्थम्। हृदयतः निष्कपटं भजनं कुरु।
रोगादि-दुःखेषु भगवन्तं शरणं व्रज। सः त्वां शृणोति, सहायतायै च सज्जः अस्ति। स्वास्थ्यलाभः भविष्यति, भगवतः कृपया प्रत्यक्षतः वा भ्रातृमुखात् स्वास्थ्यवचनरूपेण वा। येशुः ख्रीष्टः क्रुशे सर्वान् रोगान् पीडाः च वहति स्म।
येशोः कृतज्ञता। तेन अस्माकं भगवता सह शान्तिः अस्ति, दुःखेषु अपि। येशौ विश्वासं श्रद्धां च स्थापय। तस्य व्रणैः आध्यात्मिकं स्वास्थ्यं प्राप्यते। न वयं शाश्वतं मरिष्यामः। एतत् ख्रीष्टस्य क्रुशे महत्तमं दानम् अस्ति।
भगवान् शारीरिकं मानसिकं च स्वास्थ्यं दातुम् इच्छति। किन्तु सः एव निर्णयति कथं कदा च दद्यात्। यथा बर्तिमैयस्य अन्धस्य स्वास्थ्यलाभः अभवत्, तथैव वयं भगवन्तं स्पष्टं वक्तुम् इच्छामः यत् वयं कामयामहे। बर्तिमैयः येशुम् अवदत्, येशुः तस्य स्वास्थ्यं ददौ। अवदत् च - "तव श्रद्धया त्वं स्वस्थः अभवः।" तदा अन्धः द्रष्टुं शक्तः अभवत्।
भगवान् अस्माकं श्रद्धायाः प्रतीक्षां करोति, येन सः स्वनिर्धारितं चमत्कारं करिष्यति। अद्य वदामि - भगवति श्रद्धां वर्धय। मा विशङ्खस्व यत् स्वास्थ्यलाभः शीघ्रं भविष्यति। भगवन्तं प्रार्थयस्व। (यशाय ५३:५) "किन्तु सः अस्माकम् अपराधानां कृते आहतः, अस्माकं पापानां कृते खिन्नः; अस्माकं शान्तेः दण्डः तस्मिन् आसीत्, तस्य व्रणैः वयं स्वस्थाः अभवाम।" अत्र बहूनि वचनानि प्राप्स्यसि, येन भगवतः चमत्काराः ज्ञास्यसि, अधिकं च विश्वसिष्यसि।