अस्माकं ईश्वरः सत्यप्रतिज्ञः। तस्य वचनेषु विश्वासः करणीयः। तस्मिन् ईश्वरे अनन्तायुः अस्माकम् अस्ति, तस्य पुत्रस्य येशुख्रीष्टस्य क्रूस-मरणात्। येशुः न इच्छति भवतः विनाशम्, अतः सः अस्मभ्यम् अनन्तायुः दत्तवान्। भवता केवलं हृदयेन मनसा च विश्वासः करणीयः यत् सः भवतः प्रभुः, तेन भवान् मुक्तः भविष्यति। (इफिसीय २:८-९) अनुग्रहात् भवान् विश्वासमाध्यमेन मुक्तः, इदं भवतः न, अपि तु ईश्वरस्य दानम्। न कर्मभिः, येन कोऽपि न गर्वितः भवेत्। ईश्वरः भवतः अतीव प्रेम करोति, यत् सः स्वस्य एकमात्रं प्रियपुत्रं भवतः कृते मरणाय प्रेषितवान्। किं भवान् कल्पयितुं शक्नोति यत् स्वपुत्रं पापपूर्णायाः, अपात्रायाः मानवजातेः कृते मरणाय प्रेषयेत्? ईश्वरः प्रेम्णा एवम् अकरोत्, येन भवतः विनाशः न भवेत्, अपि तु तस्य पुत्रस्य येशुख्रीष्टस्य माध्यमेन अनन्तायुः प्राप्नुयात्। अनन्तायुः ईश्वरस्य अकिञ्चित्करं दानम् अस्ति भवते, तस्य प्रियपुत्रस्य माध्यमेन। (रोम ६:२३) पापस्य मूल्यं मृत्युः, ईश्वरस्य दानं तु अकिञ्चित्कर-अनुग्रहात् मोक्षः। ख्रीष्टभक्तः सन् भवता मरणपर्यन्तं अनन्तायुषः प्रतीक्षा न करणीया, यतः इदम् अनुभवः तदैव आरभते यदा भक्तः येशुख्रीष्टे विश्वासस्य अभ्यासं आरभते। योहन् ३:३६ (नवीनसंस्करणम्) ये ईश्वरपुत्रे विश्वसन्ति, ते अनन्तायुः प्राप्नुवन्ति। अहं भवन्तं निमन्त्रयामि यत् अस्माकं प्रियप्रभुम् येशुख्रीष्टं तस्य प्रेमपूर्ण-त्यागस्य कृते धन्यवादं दद्यात्। प्रतिदिनं मोक्षदानस्य महत्त्वं ज्ञात्वा तत् रक्षतु, येन तस्य हानिः न भवेत्।
पुनश्च लिखितम् आस्ते, हे सर्व्वदेशिनो यूयं धन्यं ब्रूत परेश्वरं। हे तदीयनरा यूयं कुरुध्वं तत्प्रशंसनं॥
हे प्रभो नामधेयात्ते को न भीतिं गमिष्यति। को वा त्वदीयनाम्नश्च प्रशंसां न करिष्यति। केवलस्त्वं पवित्रो ऽसि सर्व्वजातीयमानवाः। त्वामेवाभिप्रणंस्यन्ति समागत्य त्वदन्तिकं। यस्मात्तव विचाराज्ञाः प्रादुर्भावं गताः किल॥
अतो यूयं प्रयाय सर्व्वदेशीयान् शिष्यान् कृत्वा पितुः पुत्रस्य पवित्रस्यात्मनश्च नाम्ना तानवगाहयत; अहं युष्मान् यद्यदादिशं तदपि पालयितुं तानुपादिशत।
ईश्वरः कथयामास युगान्तसमये त्वहम्। वर्षिष्यामि स्वमात्मानं सर्व्वप्राण्युपरि ध्रुवम्। भाविवाक्यं वदिष्यन्ति कन्याः पुत्राश्च वस्तुतः। प्रत्यादेशञ्च प्राप्स्यन्ति युष्माकं युवमानवाः। तथा प्राचीनलोकास्तु स्वप्नान् द्रक्ष्यन्ति निश्चितं।
वर्षिष्यामि तदात्मानं दासदासीजनोपिरि। तेनैव भाविवाक्यं ते वदिष्यन्ति हि सर्व्वशः।
ऊर्द्ध्वस्थे गगणे चैव नीचस्थे पृथिवीतले। शोणितानि बृहद्भानून् घनधूमादिकानि च। चिह्नानि दर्शयिष्यामि महाश्चर्य्यक्रियास्तथा।
एतस्मिन्नेव समयेऽकस्माद् आकाशात् प्रचण्डात्युग्रवायोः शब्दवद् एकः शब्द आगत्य यस्मिन् गृहे त उपाविशन् तद् गृहं समस्तं व्याप्नोत्।
महाभयानकस्यैव तद्दिनस्य परेशितुः। पुरागमाद् रविः कृष्णो रक्तश्चन्द्रो भविष्यतः।
किन्तु यः परमेशस्य नाम्नि सम्प्रार्थयिष्यते। सएव मनुजो नूनं परित्रातो भविष्यति॥
अनन्तरं सप्तदूतेन तूर्य्यां वादितायां स्वर्ग उच्चैः स्वरैर्वागियं कीर्त्तिता, राजत्वं जगतो यद्यद् राज्यं तदधुनाभवत्। अस्मत्प्रभोस्तदीयाभिषिक्तस्य तारकस्य च। तेन चानन्तकालीयं राजत्वं प्रकरिष्यते॥