ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 3:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadAnIM yirUzAlamnagaranivAsinaH sarvvE yihUdidEzIyA yarddantaTinyA ubhayataTasthAzca mAnavA bahirAgatya tasya samIpE

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदानीं यिरूशालम्नगरनिवासिनः सर्व्वे यिहूदिदेशीया यर्द्दन्तटिन्या उभयतटस्थाश्च मानवा बहिरागत्य तस्य समीपे

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদানীং যিৰূশালম্নগৰনিৱাসিনঃ সৰ্ৱ্ৱে যিহূদিদেশীযা যৰ্দ্দন্তটিন্যা উভযতটস্থাশ্চ মানৱা বহিৰাগত্য তস্য সমীপে

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদানীং যিরূশালম্নগরনিৱাসিনঃ সর্ৱ্ৱে যিহূদিদেশীযা যর্দ্দন্তটিন্যা উভযতটস্থাশ্চ মানৱা বহিরাগত্য তস্য সমীপে

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါနီံ ယိရူၑာလမ္နဂရနိဝါသိနး သရွွေ ယိဟူဒိဒေၑီယာ ယရ္ဒ္ဒန္တဋိနျာ ဥဘယတဋသ္ထာၑ္စ မာနဝါ ဗဟိရာဂတျ တသျ သမီပေ

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદાનીં યિરૂશાલમ્નગરનિવાસિનઃ સર્વ્વે યિહૂદિદેશીયા યર્દ્દન્તટિન્યા ઉભયતટસ્થાશ્ચ માનવા બહિરાગત્ય તસ્ય સમીપે

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadAnIM yirUzAlamnagaranivAsinaH sarvve yihUdidezIyA yarddantaTinyA ubhayataTasthAzca mAnavA bahirAgatya tasya samIpe

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 3:5
9 अन्तरसन्दर्भाः  

anantaraM hErOd saMjnjakE rAjnji rAjyaM zAsati yihUdIyadEzasya baitlEhami nagarE yIzau jAtavati ca, katipayA jyOtirvvudaH pUrvvasyA dizO yirUzAlamnagaraM samEtya kathayamAsuH,


EtEna gAlIl-dikApani-yirUzAlam-yihUdIyadEzEbhyO yarddanaH pArAnjca bahavO manujAstasya pazcAd Agacchan|


tatO yihUdAdEzayirUzAlamnagaranivAsinaH sarvvE lOkA bahi rbhUtvA tasya samIpamAgatya svAni svAni pApAnyaggIkRtya yarddananadyAM tEna majjitA babhUvuH|


yOhana AgamanaparyyanataM yuSmAkaM samIpE vyavasthAbhaviSyadvAdinAM lEkhanAni cAsan tataH prabhRti IzvararAjyasya susaMvAdaH pracarati, EkaikO lOkastanmadhyaM yatnEna pravizati ca|


sa yarddana ubhayataTapradEzAn samEtya pApamOcanArthaM manaHparAvarttanasya cihnarUpaM yanmajjanaM tadIyAH kathAH sarvvatra pracArayitumArEbhE|


yE yE lOkA majjanArthaM bahirAyayustAn sOvadat rE rE sarpavaMzA AgAminaH kOpAt palAyituM yuSmAn kazcEtayAmAsa?


tadA zAlam nagarasya samIpasthAyini ainan grAmE bahutaratOyasthitEstatra yOhan amajjayat tathA ca lOkA Agatya tEna majjitA abhavan|


yOhan dEdIpyamAnO dIpa iva tEjasvI sthitavAn yUyam alpakAlaM tasya dIptyAnandituM samamanyadhvaM|