Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 16:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 yOhana AgamanaparyyanataM yuSmAkaM samIpE vyavasthAbhaviSyadvAdinAM lEkhanAni cAsan tataH prabhRti IzvararAjyasya susaMvAdaH pracarati, EkaikO lOkastanmadhyaM yatnEna pravizati ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 योहन आगमनपर्य्यनतं युष्माकं समीपे व्यवस्थाभविष्यद्वादिनां लेखनानि चासन् ततः प्रभृति ईश्वरराज्यस्य सुसंवादः प्रचरति, एकैको लोकस्तन्मध्यं यत्नेन प्रविशति च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 যোহন আগমনপৰ্য্যনতং যুষ্মাকং সমীপে ৱ্যৱস্থাভৱিষ্যদ্ৱাদিনাং লেখনানি চাসন্ ততঃ প্ৰভৃতি ঈশ্ৱৰৰাজ্যস্য সুসংৱাদঃ প্ৰচৰতি, একৈকো লোকস্তন্মধ্যং যত্নেন প্ৰৱিশতি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 যোহন আগমনপর্য্যনতং যুষ্মাকং সমীপে ৱ্যৱস্থাভৱিষ্যদ্ৱাদিনাং লেখনানি চাসন্ ততঃ প্রভৃতি ঈশ্ৱররাজ্যস্য সুসংৱাদঃ প্রচরতি, একৈকো লোকস্তন্মধ্যং যত্নেন প্রৱিশতি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ယောဟန အာဂမနပရျျနတံ ယုၐ္မာကံ သမီပေ ဝျဝသ္ထာဘဝိၐျဒွါဒိနာံ လေခနာနိ စာသန် တတး ပြဘၖတိ ဤၑွရရာဇျသျ သုသံဝါဒး ပြစရတိ, ဧကဲကော လောကသ္တန္မဓျံ ယတ္နေန ပြဝိၑတိ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 યોહન આગમનપર્ય્યનતં યુષ્માકં સમીપે વ્યવસ્થાભવિષ્યદ્વાદિનાં લેખનાનિ ચાસન્ તતઃ પ્રભૃતિ ઈશ્વરરાજ્યસ્ય સુસંવાદઃ પ્રચરતિ, એકૈકો લોકસ્તન્મધ્યં યત્નેન પ્રવિશતિ ચ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

16 yohana AgamanaparyyanataM yuSmAkaM samIpe vyavasthAbhaviSyadvAdinAM lekhanAni cAsan tataH prabhRti IzvararAjyasya susaMvAdaH pracarati, ekaiko lokastanmadhyaM yatnena pravizati ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 16:16
21 अन्तरसन्दर्भाः  

gatvA gatvA svargasya rAjatvaM savidhamabhavat, EtAM kathAM pracArayata|


yanmukhaM pravizati, tat manujam amEdhyaM na karOti, kintu yadAsyAt nirgacchati, tadEva mAnuSamamEdhyI karOtI|


yatO yuSmAkaM samIpaM yOhani dharmmapathEnAgatE yUyaM taM na pratItha, kintu caNPAlA gaNikAzca taM pratyAyan, tad vilOkyApi yUyaM pratyEtuM nAkhidyadhvaM|


manAMsi parAvarttayata, svargIyarAjatvaM samIpamAgatam|


anantaraM yIzuH susaMvAdaM pracArayan EtAM kathAM kathayitum ArEbhE, manAMsi parAvarttayata, svargIyarAjatvaM savidhamabhavat|


anantaraM bhajanabhavanE samupadizan rAjyasya susaMvAdaM pracArayan manujAnAM sarvvaprakArAn rOgAn sarvvaprakArapIPAzca zamayan yIzuH kRtsnaM gAlIldEzaM bhramitum Arabhata|


anantaraM yOhani bandhanAlayE baddhE sati yIzu rgAlIlpradEzamAgatya IzvararAjyasya susaMvAdaM pracArayan kathayAmAsa,


kintu sa gatvA tat karmma itthaM vistAryya pracArayituM prArEbhE tEnaiva yIzuH punaH saprakAzaM nagaraM pravESTuM nAzaknOt tatOhEtOrbahiH kAnanasthAnE tasyau; tathApi caturddigbhyO lOkAstasya samIpamAyayuH|


yuSmAkaM nagarIyA yA dhUlyO'smAsu samalagan tA api yuSmAkaM prAtikUlyEna sAkSyArthaM sampAtayAmaH; tathApIzvararAjyaM yuSmAkaM samIpam Agatam iti nizcitaM jAnIta|


tannagarasthAn rOgiNaH svasthAn kariSyatha, IzvarIyaM rAjyaM yuSmAkam antikam Agamat kathAmEtAnjca pracArayiSyatha|


tata ibrAhIm uvAca, mUsAbhaviSyadvAdinAnjca pustakAni tESAM nikaTE santi tE tadvacanAni manyantAM|


tata ibrAhIm jagAda, tE yadi mUsAbhaviSyadvAdinAnjca vacanAni na manyantE tarhi mRtalOkAnAM kasmiMzcid utthitEpi tE tasya mantraNAM na maMsyantE|


aparanjca IzvarIyarAjyasya susaMvAdaM prakAzayitum rOgiNAmArOgyaM karttunjca prEraNakAlE tAn jagAda|


pazcAt philipO nithanElaM sAkSAtprApyAvadat mUsA vyavasthA granthE bhaviSyadvAdinAM granthESu ca yasyAkhyAnaM likhitamAstE taM yUSaphaH putraM nAsaratIyaM yIzuM sAkSAd akArSma vayaM|


yadIdRzaM karmma karttuM na vArayAmastarhi sarvvE lOkAstasmin vizvasiSyanti rOmilOkAzcAgatyAsmAkam anayA rAjadhAnyA sArddhaM rAjyam AchEtsyanti|


tataH phirUzinaH parasparaM vaktum Arabhanta yuSmAkaM sarvvAzcESTA vRthA jAtAH, iti kiM yUyaM na budhyadhvE? pazyata sarvvE lOkAstasya pazcAdvarttinObhavan|


yatO vizESakAlE tasya sarasO vAri svargIyadUta EtyAkampayat tatkIlAlakampanAt paraM yaH kazcid rOgI prathamaM pAnIyamavArOhat sa Eva tatkSaNAd rOgamuktO'bhavat|


kintvIzvaraH khrISTasya duHkhabhOgE bhaviSyadvAdinAM mukhEbhyO yAM yAM kathAM pUrvvamakathayat tAH kathA itthaM siddhA akarOt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्